________________
वरुणा]
अल्पपरिचितसेवान्तिकशम्बकोषः, भा० ४
[ वलय
वरुणा-लोकान्तिकदेवविशेषः । ठाणा• ४३२ । वर्षावग्रह-अवग्रहविशेषः । सम० २३ । वठणोद-वरुणोदः-समुद्रविशेषः । जीवा० ३५१ । वल-वालंजुअवणिओ। नि० चू० प्र० १४८ अ २४७ था। वरुणोदए-वारुणोदक-वारुणसमुद्रस्य जलम् । जीवा० वलणम् । ओघ• १७७ । २५।
बलइ-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा ३४। वरुणोपपात
ठाणा० ५१३ । वलए-वलयः-संसारवलयः कर्मबन्धनं वा । सूत्र० १९५ । वरेलिया-वृत्ता । आव. ९४ ।।
वलय:-मध्यशुषिरो वृत्तविशेषः । जीवा० ६७ । । वर्ग-राशिः । विशे० ३२८ । स्कन्धपर्याय: विशे० ४१६ । वलक्ख-वलक्षः-श्रृङ्खलादिरूपमवलम्बनम् । जीवा. २१३ । वर्चस्वरः-दुन्दुभिस्वरः । सम० १५८ ।
वलाक्षं-रूढिगम्यम् । औप० ५५ । वलक्षं-भूषणविधिवर्ण-निकषः । सूर्य० ४ ।
विशेषः । जीवा० २६६ । वलक्षम् । जं० प्र० १०६ । वर्तनक-वार्ताकरणम् । विशे० १२५६ । । श्रृङ्खलादिरूपमवलम्बनम्, वलक्षो नानामणिमयः । ज. वर्तल्या
। बोघ० १०२। प्र. ५७ । वर्तमानयोग। भग० ५०.। वलता
।ठाणा. ८६ । वर्तापक-प्रतिजागरकः । व्य० प्र०५३ अ ।
वलतामुह-प्रथममहापातालकलश: । ठाणा० २२६ । वत्तिका-चित्रकरणपिच्छिका । आव० ९६ । वत्तिका । वलभो-गृहाणामाच्छादनम् । जोवा० २७६ । वल्लभीविशे० ६१५ ।
छदिराधारत्तत्प्रधानं गृहम् । ज० प्र. १०६ । मध्यमद्वारे वर्तित-सामान्यनिष्पन्नम् । ठाणा० ३८४ ।
नगरम् । ६० द्वि० ६२ । वर्तुल
। नंदी. १४८ । बलभीगिह-वलभ गृहम् । जीवा० २६९ । वर्तुलविजयाद्ध-पर्वतविशेषः । ज्ञाता० १२८ । बलभीसंठिओ-गृहाच्छादनसंस्थितः । जीवा० २७९ । वर्द्धकिरत्न-चक्रवर्तेरत्नम् । व्य० द० ४०१ आ । वलभी-गृहसंस्थानसंस्थितः । जीवा० ३२५ । वद्धक्यादि-दारुकर्मकरः । दश० २६० ।
| बलमीसंठिया-वलभीसंस्वितः-वलम्पा इव-गृहाणामा. द्धित-नंपुसके भेदः । उत्त०६८३ ।
च्छादनस्येव संस्थितं-संस्थानं यस्याः सा । सूर्य० ६६ । वद्धितकत्व-पुरुषः सन् यो नपुंसकवेदकः । भग० ८६३। वलय-वलयम् । भग० ३०६ । वलनु-संयमाद् भ्रंश्यन् । बर्द्धमानक-आणंद अपडिहयं करेति । नि० चू० प्र० बूभूक्षादिना वेल्लन् । औप ८७ | वलयं-केतकीकदल्यादि। २८५ अ ।
तथाहि-त्वचा वलयाकारेण व्यवस्थितः, प्रत्येकबादरवनवर्द्धमानस्वामी- । आच० २१ । महावीरः । प्रज्ञा० ६।। स्पतिकायिकः। प्रज्ञा० ३०। पातालकलशविशेषः । प्रज्ञा. अखिलश्रुतज्ञानार्थप्रदर्शकः । आव०६०। वर्द्धमानस्वामी। ७३ । वलयं-कङ्कणम् । ज० प्र० १०६ । यत्रोदकं न्य० प्र०२६ मा। वर्धमानस्वामी । व्य० प्र० १७४ अ। वलयाकारेण व्यवस्थितम्, उदकरहितो वा गतॊ दुःखवर्द्ध-कषः । प्रश्न० १६४ ।
निर्गमप्रवेशः । सूर्य० ८६ । सूत्र० ३०७ । कटकम् । वधनी-बहुकारिका । निरय , २६ ।
ठाणा० १७७ । वलयं-वृत्ताकारनद्यादुदककुटिलगति. वधितककरण-निर्लाञ्छनकर्म । उपा.ह।
युक्तप्रदेशः । भग. ६२ बलयमिव वलयं-बक्रत्वात, वर्ध-बन्धनविशेषः । उत्त० ५३ ।
अधर्मद्वारस्यकोनविशतितम नाम । प्रश्न. २६ । कटकः । वर्षधर-वर्ष-क्षेत्र-विशेषय: धारयतः । ठाणा० ४०२ । औप. ५५ । केतको कदल्यादि । जीवा० २६ । भूषणवषाकल्प-धर्मोपकरणविशेषः । उत्त० ५.३ । कम्बलः।। विधिविशेषः । जीवा० २६६ । वलयं घनोदधिधनवात दश. १६६
तनुवातात्मकं धर्मादिसपृथिवीपरिक्षेपि । आव० ६०० । वर्षारात्र-भाद्रपदाश्वयुग्मासद्वयलक्षणः । व्य० द्वि० ५० अ। वल-वलवलायमानम् । भग० १२० । वलय-नद्यादि.
( ९४७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org