________________
मरीची ]
आचार्यमोआनन्दसागरसूरिसङ्कलित:
[ मल
मरीची-किरणसङ्घातः । सूर्य० ४५ ।
६०३ । सम्यग्ज्ञानात् मुक्तेष्टान्तः । उत्त०६८ । महंडि-बाइविशेषः । ज्ञाता. ३० । कोष्ठविशेषः । मग. अत्यन्तस्थावरा सिद्धा। उत्त० २०४ । सर्वसंवरक्रियाया ४६. ।
अभावे दृष्टान्तः । उत्त. ७० । मरुमि-मरो मरुवालुकानिवहः । उत्त० ४५६ । मरुकः ।। मरुदवृषभकल्पा-देवराजोपमाः अभ्यधिकं शेषराजेभ्यः
आव० २६२ । मरुक:-द्रव्यगर्हायामुदाहरणम् । आव० राजतेजोलपम्या दीप्यमानाः । सम० १५८ । ४८६ । मरुक:-ब्राह्मणः । आव० ५६१ । बम्भण्डः । मरुप्पवाय-निर्जलदेशप्रपातम् । ज्ञाता० २०२ । ओष० २०४ ।
मरुबक-गन्धद्रव्यविशेषः । जीवा० १९१ । मरुअ-मरुतः-देवाव्यन्तरादयः । ब० प्र० १९६ ।। मरुमरीचिका
।जीवा. १८७ । मरुअरायवसमकप्पे-मरुतो देवा व्यन्तरादयस्तेषां रा- मरुय-मरुतः-लोकान्तिकदेवविशेषः । ठाणा० ६२ । मरुक:जानः-सन्निहितादय-इन्द्रास्तेषां मध्ये वृषभा-मुख्याः प्रश्नः १६२ । म्लेच्छविशेषः । प्रज्ञा० ५५ । सौधर्मेन्द्रादयस्तरकल्पः-तत्सदृशः । ज. प्र. १६६ । मरुयग-वलयविशेषः । प्रना० ३३ । मरुबक:-पत्रजातिमरुग-मरुक:-चिलातदेशवासीम्लेच्छः । प्रभ० १४ ।। विशेषः । ज्ञाता० १२५ । मरुक:-साहचर्ये गृहीते शुद्ध ब्राह्मणः । आव २७३ । मरुक:-धिग्वर्णः । दश. च काले प्रस्थापनवेलायां दृष्टान्तः । आव० ७४५ । २५९ ।
मस्यगपुड-पुष्पजातिविशेषः । ज्ञाता० २३२ । मरुगिणी-ब्रह्मगी। आव० ५५ ।
मरुयपक्क-मरुतपक्वं-वायुपक्वम् । विपा० ८० । मरुजणवय- नि० चू० प्र० ३४६ अ । मरुयवसभकप्प-मरुवृषमकल्पः-देवनाथभूतः । मरुत्त. मरुत-किंपुरुषभेदविशेषः । प्रज्ञा०७० । मरुक:-ब्राह्मणः।। वृषभकल्पा वा-मरुद्देशोत्पन्नगवयभूतः । प्रश्न. ७०। उत्त० २२५ ।
मख्या-वनस्पतिविशेषः । भग० ८.२ ।। मरतेल्ल-मरुदेशीयपर्वतोत्पन्नं तैलं मरुतलम् । ६० तृ• मरू-मरुः-निर्जलदेशावयवविशेषः स्थल इति । औप० १०६ अ।
८८ । मरुत-अग्नेः संज्ञान्तरम् । आव० १३५ ।
मर्कटक-वानरः । नंदी० १५० । मरुदेव-मरुदेवः त्रयोदशम कुलकरनाम । जं. प्र. १३२। मर्कटवर्ण-इषदकृष्णवर्णः । जीवा० २७१ । षष्ठः कुलकरः । आव० १११ । सम० १५३ । षष्ठः | मर्कदस्थानीय-उभयोः पाश्वयोरस्थिः । सम० १४६ । कुलकरः । सम० १५० । ठाणा० ३९८ ।
मद्धिका-रसालू । सूर्य० २९३ । । मरुद्देवा-अन्तकृद्दशानां सप्तमवर्गस्याष्टममध्ययनम् । अन्त० मईल:-उपर्यधश्च समो मृदङ्गविशेषः । जीवा० १०५ । २५ । नाभिकुलकरस्य पत्नी । ज० प्र० १३५ । मरुदेवा- | मर्यादा-आचारः । ठाणा० ५११ । यावसिद्धभावं वनस्पती दृष्टान्तः । प्रज्ञा० ३७९ । आरा. मल-उव्वट्टितो फिट्टति । नि• चू० ० १०८ बा। धनाविषये ऋषभदेवमाता, अस्यामवसपिण्यां प्रथमः सिद्धः। मलः-पूर्वबद्धं, निकाचितं, साम्परायिक वा कर्म । आव.
आव० ७२४ । देशविरत्यस्पृष्टौ हष्टान्तः । आव० ३६३ ।। ५०७। मल:-मलवदत्यन्तमात्मनि बीनतया मल:-अष्टप्र. मरदेवि-मरुदेवी-ऋषभदेवमाता । आव० १६० । कारं कर्म । मलाश्रयत्वात औदारिकशरीरं मल: । उत्त० मरती-सप्तमकुलकरभार्या । ठाणा० ३६८ । गृहलिङ्ग- २१८ । मल:-बद्धावस्थं रजः । औप० ५६ । मल:सिद्धत्वे दृष्टान्तः । उत्त० ६७८ । नाभिकुलकरपत्नी। कक्खडोभूतः । प्रश्न० १३७ । मल:-स्वेदवारिसम्पर्कात प्रज्ञा० १०६ । सम० १५० । एकभवसिद्धत्वे दृष्टान्तः ।। कठिनो भूतं रजः । आव० ६५८ | अष्टप्रकारं कर्म । आव० ३६२ । मरुदेवी-सप्तमकुलकरपत्नी । आव० ११२। . उत्त० २१८ । मल:-कठिनीभूतं रजः । भग० ३७ । अप्रमादवतामपूर्वधराणापि शुक्लन्यानोत्पत्तिः । आव. ' स्वेदवारिसंपत्किठिनीभूतं रजो मलः, अष्टादशमपरी
(८३०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org