________________
मलइ ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[मनचंगेरी
षहः । आव० ६५७ । निधत्तनिकाचितावस्थम् । व्य० मलिय-मलितः-कृतमानमङ्गः । औप. १२ । मलितंप्र. २५५ ।
• परिभुक्तम् । बृ० द्वि० २२१ मा । मलितं-पुरुषाभिः मलइ-मर्दयति । आव० २१७ ।
लषणीययोषिदङ्गमर्दनम् । ज्ञाता० १६५ । मलित:मलए-मलयं-मलयविषयम्, विकलेन्द्रियनिष्पन्नं वस्त्रम् ।। उपद्रवं कुर्वाणः । राज. ११ । ठाणा० ३३८ । देशविशेष; तत्र भवम् । बृ० द्वि० मलिया-मदिता । बृ० प्र० ११७ मा । मदिया । व्य. २०१ अ । मलय:-मलयोद्भवं श्रीखण्डम् । जीवा० द्वि० १४१ आ। २६४ । मलय:-चन्दनोत्पत्तिखानिभूतः पर्वतः । ज० प्र० मलेइ-मर्दयति । आव० २१७ । ४१२।
मलेह-विनाशयथ । ब० द्वि० १२ अ । मलण-मर्दनम् । बृ० द्वि० १९१ ा । मलन-मर्दनम् । मल्ल-माल्यं-मालासु साधु, पुष्पमिति । प्रभ० १६० । प्रश्न० १४ । मलनं व्रणस्य । आव० ७४६ (१)। । माल्यं-पुष्पम् । जीवा. २०७ । माल्यं-प्रथितादिभेदमलना-ओहावणा । बोध० ९३ ।
भिन्नम् । जीवा० २४४ । माल्यं-पुष्पदामः । जीवा. मलय-मलयं-मलयजसूत्रोत्पन्नम् । आव० ३९४ । मलय | २४५ । माल्यं-प्रथितपुष्पाणि । भग० २०० । मल्लःदेशोत्पन्नं (पतङ्गकीटजम् )। अनु० ३५ । विन्ध्यः । मल्लयुद्धकारी । ज० प्र० १२३ । माल्यं-पुष्पदामम् । ठाणा० ४६२ । मलय:-चिलातदेशनिवासीम्लेच्छविशेषः। आव. १२९ । मालायां साधू माल्यं-पुष्पं तद्रचनापि प्रभ० १४ । मलयोद्भवं-श्रीखण्डम् । ज० प्र० ५९ । माल्यम् । ठाणा० ४२१ । माल्यं-प्रषितानि पुष्पाणि । मलय:-पर्वतविशेषः । ज० प्र० ७५ । जनपदविशेषः। अनु० २४ । माल्यं-पुष्पं तद्रचनापि । ठाणा० २८६ । भग० ६८० । मलयदेशोत्पन्नः वनविशेषः । शाता. माल्यं-अविकक्षितानि पुष्पाणि । मनु० २४ । माल्य:२८६ । मलयं-श्रीखण्डम् । जीवा० २४४ । भग० प्रथितपुष्पः । उत्त० ६६५ । मल्लः प्रतीतः । प्रभ० १३७ । ४७७ । ग्रामविशेषः । आव २१८ ।
धारकः । औप० ७० । मनः कठिनीभूतः । पोप० मलयगिरि-बृहत्कल्पटीकाकारः । बृ० प्र० ९६ अ। ८६ । माल:-प्रतीतः । जीवा० २८१ । मल्लः । अनु० गिरिविशेषः । ज्ञाता० २२२ । व्याकरणकारः । बृ० ४६ । देवविमानविशेषः । सम• ३९ । माल्य-विकप्र. २ आ।
सितदामः । औप. ५६ । मलयज-मलयज:-श्रीखण्डः । भग० ४७७ । .. मल्लई-मल्लकि:-मल्लकिनामानो राजविशेषः । भग मलयवइक्कारे
। अनु०१४९ । ३१७ । राजविशेषः । भग० ४६३ । मल्लकी-राजमलयवई-मलयवतो काम्पिल्यसुता ब्रह्मदत्तराज्ञी च । उत्त० | विशेषः । भग. ११५ । मल्लकी । औप, ५८ । ३७९ ।
मल्लक-भाजनविधिविशेषः । जोवा० २६६ । मलयवती-कथाकथको ग्रन्थः । व्य० द्वि० ११३ आ। मल्लकच्छा-आर्थिकानामेकवस्त्रकम् । ओघ• २०६ । मल्छ. नि० चू० प्र० २५७ आ ।
चलणाकृतिः । नि• चू० प्र० १७६ मा । मलया-जनपदविशेषः । प्रशा० ५५ । म्लेच्छविशेषः । मलकबुध्नाकार
। आशा. १५ । प्रज्ञा० ५५ । .
मलकिन-राज्यविशेषः । राज० १२१ । मलिए-मदित:-मानम्लानिप्रापितः । ज० प्र० २७७ । मलग-मल्लक-शरावः । नंदी. १७७ । मलछक-शरा. मलिज्जंतु-मल्वन्ताम् । प्रश्न० ३६ ।
वम् । भग• २६९ । मल्लः । ज्ञाता०४० । सरावं । मलिज्जइ-मृद्यते । आव० ७६४ ।।
नि० चू० प्र० ७३ आ । मलिणिज्जति-मलिनोयते । आव० ४९३ । मल्लगसंपुड-मल्लकसम्पुटम् । आव• ६२१ । मलिना मानभञ्जनात् । ठाणा० ४६३ ।
मल्लचंगेरी-माल्यचङ्गेरी । जीवा० २३४ । ( ८३१ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org