________________
मानवाकृति]
__सामीवानामनिमलित
RIWRMAILu
-
-
-
मअचलणाकृति-मल्कच्छा । नि.पू. १७६ बा। मल्लिहान-माल्यावानं-पुष्पबन्धनस्थानं शिरः, केशक महवाम-मास्यदामा-पुष्पमाला। भग• ४७८ । माल्य- लापः। भग. ४८० । पामः-पुष्पमाला माता-३७ । माल्पदामः-पुष्पमाण। मल्ली-जातायामष्टरमध्ययनम् । सम० २६ । मल्ली. भग. ३१८ ।
षष्ठाऽष्टमंशातम् । उत्त• ६१४ । शाताधर्मकयायाः मलदिन्न-माली लघुभ्राता-1 ठाणा०४०२ । प्रथमश्रुतस्कंधेऽष्टममध्ययनम्, एकोनविंशतितमजिनस्था. मल्लविन्नए-मल्लीलघुभ्राता। शाता० १४२ । नोत्पमा तीर्थकरी । ज्ञाता० ९ । मालाय हितं तत्र मल्लपडलय-माल्यपटलकम् । जीवा० २३४ । वा साविति माल्यं-कुसुमं ततदोहदपूर्वकं जन्मत्वे नान्य. मलमंडिय-तृतीयः परावृत्तपरिहार । भग० ६७४ ।। चंत: शब्दतस्तु निपातनात् मल्लीति नाम । ज्ञाता. मल्लय-मल्लकं-सरावम् । ओष० १४० ।
१२९ । मल्लवंता-माल्यवानु-रम्यावर्षस्य वृत्तवेतान्यः पर्वतः । मल्लेण-मालाम्मो हितं माल्पं-कुसुमम् । ज्ञाता० १२५ । जीवा० ३२६ ।
मल्लेस्सामि-मर्दयिष्यामि । आव० ६७६ । मल्लवास-माल्यवर्षा । भग० १९९ ।
मशकगृह-रक्तांशुकः । भग० ५४० । मल्लसरीरे
। ज्ञाता० १११ । मषोमाजन-लिप्यासनम् । जीवा० २३७ । मल्ला
। नि. चू. प्र. २७७ । मस-मषम् । अनु० २१२ । नि० चू० तृ• ६१ अ । मल्लाभियाइ-मल्ला:-कुड्यावष्टम्मनस्थाणवः बहर- मसक-मच्छरः । नंदी० ५८ ।। णाधारणाश्रितानि वा छत्राराधारभूतानि ऊयितानि | मसग-मशक:-चतुरिरिद्रयजीवभेदः । उत्त० ६९६ । काष्टाति । भग० ३७६ ।।
चतुरिन्द्रियविशेषः । प्रजा. ४२ । मशक: । आव. मल्लीणवण-माल्यानयनम् । आव २३० ।। १०२ मशक:-कृत्तिमण्डितः वस्त्र विशेषः। ज्ञाता०२३२। मल्लाराम-द्वितीयः पराउतपरिहारः । भग० ६७४। मसमसाविज्जई-शीघ्र दह्यते । भय १८४ । महिल-परीषहादिमल्लजयात्प्राकृतल्या छान्द्रसत्त्वाच्च ... मससाविज्जति-
।भग २५० । मल्लिः, एकोनविंशतितमोजिनः, यस्मिन्गर्भगते मातुः सर्व तुकवरसुरभिकुसुममाल्यशयनीये दोहदो जातस्ततः मल्लिः। मसाणपाल-मशानपाल:-श्मसान रक्षकः। बाव० ७१७ ॥ आव० ५०५ ।
मसार-मसार:-मसृणीकारकः, पाशाणविशेषः । औप. महिलअ-मल्लिका-विचकिलपुष्पं, लोके बेलि इति प्रसि. १० । मसार:-मसृणीकारकः, पाषाणविशेषः । ज्ञाता०६ । दम् । ज० प्र० १९२ । मल्लिका-विचकिलः। ज०प्र० मसारगल्ल-मसारगल्लकाण्ड-रत्नप्रभायां पञ्चमं मसार. २६५ ।
गल्लानां विशिष्टो भूभागः। जीवा०५९। मसारगल्सः । मल्लिागुम्मा-मल्लिकागुल्माः । ज. प्र. ९८। प्रज्ञा. २७ । मसारगल्ल:-मणिभेदः । उत्त• ६८६ । मल्लिका-गन्धद्रव्यविशेषः । षीवा० १९१ । विवकिला | ज्ञाता. ३१। मणिभेदः । जीवा०२३ । मसारगल्ल:कुसुमम् । ज० प्र. ५२८ । ओष० १३९ ।
पृथिवीभेदः । आचा. २६ । मल्लिया-गुल्मविशेषः । प्रशा० ३२। मल्लिका-जातिः। मसि-मषी-कज्जलम् । भग० ६७२ । मशीन्यमक्षर.
हत्त. १४२ । मल्लिका-विचकिलः । ज्ञाता १२५ । । लिपिविज्ञानम् । प्रभ० ९७ । मल्लियापुड-पुष्पजातिविशेषः । ज्ञाता० २३२ । मसिण-मसूणम् । ओष० ३० । उत० ३०४ । नि० मल्लिस्यामी-षण्णां राजपुत्राणामुद्वाहार्थमागतानामवधि- चू० प्र० १३८ आ । मानेन तत्प्रतिबोधनार्य यथा जन्मान्तरे सहित रेव प्रव्रज्या | मसो-मषी-मज्युपलक्षितो लेखनजीवी । जीवा० २७६ । कृता । आचा० २१ ।
मसीई-मषो-दीपशिखापतितं एव कज्जलं ताम्रभाजना. ( ८३२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org