________________
मसीगुलियाई
अल्पपरिचितसैद्धान्तिकशब्दकोषः भा० ४
[ महावं
दिषु सामग्रीविशेषेण घोषितम् । ६० प्र० ३२। । चू० तृ० ७१ अ । मसीगुलियाई-मषीगुलिका-धोलितकुज्जलगुटिका । ज. महंती-महती-सर्वधर्मानुष्ठानानां बृहती, अहिंसायाः पञ्चप्र. ३२ ।
दशं नाम । प्रभ० १०३ अ । मसु-स्मश्रु । नि० चू. प्र. २१. अ ।
महंधकार-तमस्कायस्य चतुर्थ नाम । ठाणा० २१७ । मसूर-धान्यविशेषः । प्रज्ञा० ४११ । भिलङ्गा, चनकिका । महं-महत-बहुवे बृहत्वे, अत्यर्थे प्राधान्ये वा। सूत्र भग. २७४ । धान्यविशेषः । भग ८०२ । औषधि- १४२ । भग० ८३ । मम-महता । भग. ६७१। विशेषः । प्रज्ञा० ३३। मसूरा-मालवादिदेशप्रसिद्धधान्य. महत्-प्राधान्य-विस्तीर्णम् । नि. चू.द्वि. ०७ । विशेषः । जं० प्र० १२४ । मसूरः-द्विदलविशेषः । मोक्खो । दश० चू. १२३ ब। महत्-विस्तीर्ण पिण्ड० १६८ । मसूरकम् । ज्ञाता० २२६ । मसूरः- अतिप्रभूतं वा । सूर्य०२५८ । महान्-लध्वपेक्षया मध्यमः। धान्यविशेषः । प्रज्ञा. १९३ ।
प्रभ० ३९ । महः-प्रतिनियतदिवसभाव उत्सवः । जं. मसूरए-पोतमयमसूरकः, अप्रतिलेखितदूष्यपञ्चके पञ्चमो प्र० १२३ । महानु-चक्रारीं । जं० प्र० २४१ । भेदः । ठाणा० २३४ । पोतमयमसूरक:-अप्रतिलेखित- महआस-महाश्वः-बृहत्तुरङ्गः । ६० प्र० २६४ । दृष्यपञ्चके पञ्चमो भेदः । बाव. ६५२ ।
महइ-महती-यावच्छक्तितुलिता । जीवा० २४५ । मसूरक-आसनविशेषः । भग० १३३ । धान्यविशेषः । महइमहंत-महातिमहान् अतिगुरुकः । दश० ५५ । जोवा. १५ ।
महइमहालए-अतिशयेन महान् । राज. ४२ । मसूरकचन्द्र-धान्यविशेषदलम्, चक्षुरिन्द्रियसंस्थानम् । महहमहालिय-महतिमहालया। आव० ५५८ । महातिभग० १३१ ।
महारूयः । आव० ५०६ । महातिमहालयः दुपविशेषः । मसूरग
। नि० चू० दि० ६१ । दश० ४१ । अतिमहति । ज्ञाता० ४१ । महातिमसूरगचंद-मसूरकास्यस्य-धान्यविशेषस्य यश्चन्द्राकृतिदलं महती । ज्ञाता० ४६ । महान्ती-गुरू अतोति स मसूरकचन्द्रः । जीवा० १५ ।
अत्यन्तं महसां-तेजसां महानां वा-उत्सवानामालयोमसूरचंदसं ठाणसंठित-मसूरचन्द्रसंस्थानसंस्थितं चक्षुरि- आश्रयौ महतिमहं बालयौ वा समयभाषया महान्ती न्द्रियम् । प्रज्ञा० २९३ ।
इत्यर्थः । महतिमहालयो । ठाणा० ६६ । महामहन्त इति मसूरय-ब्रूयादिपूर्ण वल्कलगद्दिकादि । बृ० वि० २२० वक्तव्ये समयभाषया महइमहालया। ठाणा० २२८ ।
महान्ति च तानि विस्तीर्णानि च अतिमहालयाश्व-अत्यन्त. मसूरा-मालवविसयादिसु चवलगा रायमासा । दश० चू० मुत्सवाश्रयभूतानि । सम० ७२ । महातिमहती । भग० ६२ आ। चणईयाओ-तिलमुग्गमासाः प्रतीताः । ठाणा० | १३८ । ३४४ । लोमपक्षीविशेषः । प्रज्ञा० ४९ ।
महक्खम-महतीक्षमा । भग० ४६६ । महंत-इच्छन् । प्रश्न० ५० । महान्तं-दीर्घम् । माता० | महगिरि-महागिरिः-मिथिलायां लक्ष्मीगृहचत्ये आचार्यः । १३३ । महत-स्फीतिमत् । प्रज्ञा० ६००। गवक्खकडए | विशे० ९६० । महागवाक्षकटकेन-बृहज्जलसमूहेन । ज० २१। महग्गहा-महाग्रहा महानिर्थसाधकत्वादिति । ठाणा. महंतर-महान् । मर।
४२९ । महंततरा आयामतः । भग० ६०५ ।
महग्धं-महाघम् । आव० ४१४ । महान्-अर्घः-पूजा । महंतरत्था-महद्रथ्या-राजमार्गः, देवयानरयो वा । आव० | ज. प्र. २७३ । भग० १९९ । महान् अर्घः-पूजा ७४० । रायमग्गो । नि. चू० तृ. ७ आ। राय- यत्र स महाघः। जीवा० २४३ । महाघम्-पराघ-उत्तमग्गो-देवजाणरहो वा विविधा संवहणा गच्छति । नि०' माघम् । दश० २२१ । ( अल्प० १०५)
(८१३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org