________________
महचंद ]
आचार्य श्री आनन्दसागरसूरिसङ्कलित :
महचंद-महाचन्द्र:- दत्तराजस्य युवराजः । विपा० ६५ । महाचन्द्र:- अप्रतिहतराजकुमार: । विपा० ९५ । महाचन्द्रः दत्तराजस्य पुत्रः कुमारः । (?) 1 महा चन्द्र:- साहंजनीनगयं धिपतिः । विपा० ६५ | महश्चन्द्रः - विपाकदशायां द्वितीय श्रुतस्कन्धे नवममध्ययनम् । विपा० ८६ । महच्च महती ऐश्वर्यलक्षणाऽच्च ज्वाला पूजा वा यस्य अथवा महांश्चासावयं पतितया अर्ध्यश्व पूज्य इति महाच्चों महाच्य वा, माहत्थं महत्त्वं तद्योगात्माहत्यो वा, इश्वर इत्यर्थः । ठाणा० ११७ । महच्च परिसा - महत्पर्षतु - महत्त्वोपेतसभा महतां समूहः । | महत्तमः
औप० ८३ ।
महजण महाजन:- पौरजनपदरूपः । बृ० प्र० १५४ अ । महज्जुइ - महाद्युतिः । भग० ८६ । सूर्य० २८६ । महती द्युतिः- तपोदीप्तिस्तेजोलेश्या वाऽऽस्येति महाद्युतिः । उत्त ६६ ।
महज्झयणा - सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्तिप्रथमश्रुतस्कन्धाध्ययनेभ्यः - सकाशाद् ग्रन्थतो बृहन्ति अध्ययनानि महाध्ययनानि । ठाणा० ३८७ । महज्भुइए - महाद्युतिक:- शरीराभरणादिदीसियोगात् ।
ज्ञाता० ३४ ।
महड्डीए - राजादिबहुमतो विद्यातिशयसंपन्नो वा एते महद्धिकाः । वृ० द्वि० २१२ मा । राजामात्यश्रेष्ठिपुरो. हित तत्पुत्र ग्रामकूट राष्ट्रकूटगणधराभ्यतमः । बृ० द्वि० २१२ आ । महतो - महाप्रमाणा प्रशस्या वा ऋद्धि:चत्तनमपि योषयेत् इत्यादिका विकरणशक्तिः, तृणाप्रादपि हिरण्यकोटिरित्यादिरूपा वा समृद्धिरस्येति महद्धिक: देवविशेषणं वा । उत्त० ६७ । महती ऋद्धि:समृद्धिरस्येति महद्धिक:- दिव्यानुकारिलक्ष्मीकः । उत्त० ३५० ।
महण्णव - महार्णवः - संसारः । उत्त० ४५३ । महण्णवा - महार्णवा बहूदकत्वात् - महार्णवगामि । ठाणा० ३०९ । महार्णवकल्पा महासमुद्रगामिन्यो वा महानयः । बृ० तृ० १५९ आ । महताहतं महदाख्यानं, बहवा महता शब्देन वादिनमाहतं वा । नि० चू० द्वि० ७१ आ ।
Jain Education International
[ महत्थरूवा
महति - महानु । आव० २८९ । महतीवीणा शततन्त्रिका वोणा । ज० प्र० १०१ ।
महतित्तक घृत- औषधिविशेषः । भग० ३२६ । महतिमहलय - विस्तीर्णम् । सूत्र० ३२५ । महतिमहालय-महातिमहालयम् । उत्त० ५१ । महती - उच्चा । सूत्र० ३२५ । सर्वतोभद्रप्रतिमाया द्वितीयो भेदः । ठाणा० २६२ । भद्रोत्तरप्रतिमाया द्वितीयो भेदः । ठाणा० २९३ । अति सूक्ष्मा । भग० ७६७ । शततन्त्रिका वीणा । जीवा० २६६ । राज० ५० । | नन्दी० १६० ।
महत्तर - गणसम्पतः । दश० १०३ । महत्तरः - अन्तःपुररक्षकः । औप० ७७ । अन्तःपुरकार्यचिन्तक: । भग० ५४७ । ग्रामप्रधानपुरुषः । बृ० तृ० ३३ अ । सध्वेसु उपमाणे गोट्टिकज्जेसु पुच्छणिज्जो गोट्टिभत्तभोयणकाले जस्स जेट्ठमासणं धुरे ठविज्जति सो महत्तरो । नि० चू० प्र० १५८ आ, १७६ आ । महत्तरिकः, ग्रामप्रध्यानः, वाटकोपेतः । व्य० द्वि० २४३ आ । महत्तरः- कन्यान्तःपुरपालकः । व्य० प्र० १३३ या । गम्भीरः । व्य० प्र० १६९ आ । महत्तरः- अग्रेसर: । नंदी० ६२ । महत्तरक्षेत्र प्राधान्यमहत्तरगतं - महत्तरकत्वम् । जं० प्र० ६३ । महत्तरय - महत्तरक :- अन्तः पुरकार्यं चिन्तकः । भग० ४६० । महत्तरागार - महत्तराकारः । आव० ८५३ । महत्तरिया - महत्तरिका - दिवकुमारिका तुल्यविभवाः । जं०
। आव• ७५५ ।
प्र० ३८४ ।
महत्य-भाषाभिधेय अर्थः- विभाषावार्तिकाभिधेयः महार्थः । नंदी० ५३ । महान् - प्रधानार्थी यस्थाः सा महार्थाः, महानु- सम्यग्दृष्टिः भव्यस्तेषु स्थितः महत्स्थः, महास्थः पूजास्थ: । आव० ५९६ । महान् अर्थो मणिकनकरत्नादिक उपयुज्यमानो यस्मिन् सो महार्थः । जीवा० २४३ । महान् अर्थो मणिकनकरत्नादिक उपयुज्यमानो यस्मिनु स महार्थः तम् । राज० १०२ । महग्धं महानु अघ:पूजा यत्र स महार्घः । राज० १०२ । महानु अर्थोंमणिकनकरत्नादिकः । जं० प्र० २७३ |
महत्थरूवा - महानु - अपरिमितोऽनन्तद्रव्यपर्यायात्मकतय - ( ८३४ )
For Private & Personal Use Only
www.jainelibrary.org