________________
महथणी]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा०४
[ महसेण
ऽर्थः-अभिधेयं यस्य-तन्महाथ रूप-स्वरूपं न तु चक्षु. | महयाम्बसिकछत्तसमाणं-मेहावार्षिकछत्रसमानं महान्ति ग्राह्यो गुणः, ततो महाथ रूमं यस्याः सा तथा, महतो महाप्रमाणानि वा । (१) १८२ । वाऽर्यानु-जीवादितत्त्वरूपान् रूपयति दर्शयतीति महार्थः | महयाभड-महता-बृहता प्रकारेणेति गम्यते महाभटः । रूपाः । उत्त, ३८५ ।
भग. ४६४ । महथणी-अथस्थणी । नि. चू० द्वि० ६४ अ । महया महया-अतिशयेन महान् । जीवा० ३६० । महद्दी-महती-ज्ञानोपष्टम्मादिकारण विकलत्वादपरिमाणा महरगा
।नि० चू० प्र० २७। आ । ऋदिऽमहाद्दि याञ्चा, परिग्रहस्य चतुर्दशमं नाम । प्रश्न महरिह-महाघ-बहुमूल्यं, अथवा महानु-चक्रवर्ती तस्य
अहं-योग्यम् । जं० प्र० २४१ । महं-उत्सवमहतीतिमहद्दुमे-पदानीकाधिपतिः । ठाणा० ३०२ । महाहः । जं० प्र० २७३ । महाह:-महाघम् । जं.प्र. महफ्त्थाणं
। निरय० २७ ।। २ । महाहा:-महोत्सवार्हाः । . प्र. १.२ । महपम्हा
। ठाणा. ८० । मह उत्सवमहतीति महाहः । जीवा० २४३ । महाह:महपरिणा-महापरिज्ञा-आचारांगप्रथमश्रुतस्कन्धस्य नव- महोत्सवाहः । जीवा० २६७ । महं-उत्सवमहतीति ममध्ययनम् । प्रभ० १४५ । आचाराङ्गस्य नवममध्यय- महाहः । राज. १०२। महतां योगः। शाता. ५६ । नम् । सम० ४४ । उत्त० ६१६ ।
महलयसीहणिक्कोलियं-महासिंहनिक्रीडितं तपोविशेषः । महप्प-महासावधा । बृ० प्र० ९३ अ ।
अन्त. २८ । महब्बल-महाबल:-विपाकदशानां द्वितीयश्रुतस्कन्धे सप्तमः | महलू-तपनीयपट्टम् । जं० प्र० २१ । मध्ययनम् । विपा० ८९ । महाबल:-बलराजस्य पुषः। | महल्ल-महान् । आव० १०६, ३५८, ६५४ । महानु विपा. ९५ । महाबल:-महाविदेहे अधिपतिः । बाव. वृद्धः । उत्त० १९३ । वृद्धः। भाव. ७६ । बृहत्तरम् । ११५ । महाबल: शारीरप्राणापेक्षया । भप. ८६ । बृ० तृ. ६४ मे । महत् । आव० ३०५ । महत्कुमारः । भग० ५७८ । महाबल:-भगवत्यामतिदिष्टः। महाप्रमाणम् । दश० २१७ । महत्तमम् । भक्त। अनुत्त० ३ । महाबलः-पुरिमतालनपराधिपतिः । विपा• | महलए-महति । आव० ५५७ । मार्यरक्षितपिता । ५५ । भगवत्त्यामुक्तो महाबलातिदेशः । अन्त० ४।। उत्त० ८४ । बलधारण्योः पुत्रः । ज्ञाता० १२१ । रोहीटकनगरे राजा। | महल्लपयोयण-महत्प्रयोजन:-महत्तराकारः। आव०८४३। निरय० ३९ ।
महलपिड-पितव्यः । आव० १७३ । महब्भयं-महदूभयं-महतो भयमस्मादिति महदुभयम् । महल्लया-महता भण्डकेन । ओघ० १६९ । महत्प्रमाणंभग. १७१ ।
भाजनम् । ओघ० १६६ । महमरुय-महामरुत-अन्तकृद्दशानां सप्तमवर्गस्य सप्तम- महल्लि-महतो । बाव० २०० । मध्ययनम् । अन्त० २५ ।
महल्ली-महतो । आव० ४१६ । महय-महत-अपरिमितम् । आचा० १०. महत-दिव्य- महन्वाइ-महावादी । दश० ५३ । ' भावेन यद् व्यवस्थितम् । आचा० १६६ । महतु-स्फूति- महसिव-षष्ठबलदेववासुदेवयोः पिता । सम० १५२ । मान् । जीवा० २४५ ।
महसुक्क-महाशुक्र:-वासुदेवागमनकल्पः । आव० १६३ । महयण-महाजन:-विशिष्टपरिषत् । दश० १४ । महसेण मुकुटबद्धराजा । भग० ६१८ । मल्लीसहप्रवाजमहयरग-महत्तरक:-अन्तःपुरकार्यचिन्तकः । ज्ञाता० ३७। कोऽटमकुमारः । ज्ञाता० १५२, २०७ । बलवर्गशाहमहया-अन्त कृद्दशानां सप्तमवर्गस्य पञ्चमाध्ययनम् । अन्त• स्रोकः । अन्त० २ । चन्द्रप्रभजिनपिता। सम० १५० । २५ । महया-अतिशयेन महान् । जीवा० २०५। महासेनः-सुप्रतिष्ठनगरनृपतिः । विपा० ५२ । महासेनः
(८३५ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org