________________
महसेणवणुजाण ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ महाकाल
चन्द्रप्रभापता । आव०१६१ ।
महाकप्पसुयं-महाग्रन्थं महार्थम् । नंदी० २०४ । महसेणवणुजाण-महसेनवनोद्यान-क्षेत्रम्, अनन्तरनिर्गम- | महाकप्पसूया- । नि० चू० तृ० ६७ । सामायिकक्षेत्रम् । आव० २७६ ।
महाकम्मतर-विधायमानानलापेक्षयाऽतिशयेन महान्ति महांधकार-महान्वकारं-महातमोरूपम् । भग० २७०। कर्माणि-ज्ञानावरवणादोनि बन्धमाश्रित्य यस्यासो महामहा-अष्टमं नक्षत्रम् । ठाणा० ७७ । मघा:-महामेघाः। कर्मतरः । भग० २२९ । जीवा० ३८७ । मघा-मण्डिकपुत्रजन्मनक्षत्रम् । आव० | महाकल्प-श्रुतधरविशेषः । आव० ५३१ । २५५ । महानु-प्रधानः प्रभृतो वा । आव० ५९६ । महाकहापडिवन-महाकथाप्रतिपन्नः-महाकथाप्रबन्धः । बृहत् । उत्त० ३६६ । महत्-प्रभूतम् । जीवा० १२८।। भग० ३२५ । महत-भवनपति व्यन्तरेभ्योऽतिप्रभूतम् । ओघ० २५८ । महाकाए-महोरगेन्द्रः । ठाणा० ८५ । महाकायः-उत्तरमहत्-प्रशस्तमास्यन्तिकं वा । ठाणा० १७१ । महान्- निकाये सप्तमो ब्यन्तरेन्द्रः । भग० १५८ । अविचिन्त्यशक्त्युपेतः । नंदी० २३ । महानू-कषायोप- | महाकाओ-पंचिदिओ । नि० चू० १० ७२ ब । महासर्गपरिषहेन्द्रियादिशत्रुगणजयादतिशायी । नंदी० २३ ।। कायः-मूषकादिः । आव० ७४१ । महत पूर्वम् । दश० चू० ४० अ । बाहुल्ले । दश० | महाकादम्बा:-गन्धर्वभेदविशेषः । प्रज्ञा० ७० । चू० ११।।
महाकाय-महाकायः-महोरगः । जीवा० १७२ । महामहाओहस्सरा-महोघस्वरा-बलीन्द्रस्य घण्टा । ज० प्र० | काय:-महोरगेन्द्रः । श्रीवा. १७४ । महाकाय:-सञ्जातः ४०७ ।
प्रीणितश्च । दश० २१७ । महाकदिय-महाकन्दितः-व्यन्तरनिकायानामुपरिवर्तिव्यन्त- महाकाया-महोरगभेदविशेषः । प्रशा० ७० । रजातिविशेषः । प्रशा० ९८ । महाक्रन्दितः-वाणमन्तर. | महाकाल-मौतपरिगृहीताऽहत्प्रतिमा । भाव० ८११ । विशेषः । प्रज्ञा. १५
देवविमानविशेषः। सम०३५। श्मसानविशेषः । अन्त. महाकच्छ-विजयविशेषः । ज० प्र० ३४६ । महाकच्छ:- ११ । महाकाल:-पञ्चदशसु परमाधामिकेषु अष्टमः । ऋषभप्रभोः शिष्यः। आव. १४३ । श्रीऋषभस्वामिनो उत्त० ६१४ । महाकाल:-अष्टमपरमाथामिक: । आव. महापाम तः । ज० प्र० २५२ ।
६५० । महाकाल:-केयूपाभिधपातालकलशे देवविशेषः । महाकच्छकूड-महाकच्छकूट-पद्मकूटवक्षस्कारे तृतीय कूट. जीवा० ३०६ । अवन्त्यां महाकालश्मशानः । व्य०प्र० नाम । ज०० ३४६ ।
१४६ आ । महाकाल:-लोकीकः परिग्रहितं चैत्यम् । महाकच्छा
। ठाणा० ८० । अति. आव० ६७० । निरयावल्यां प्रथमवर्ग तृतीयमध्ययनम् । कायमहोरगेन्द्रस्य तृतीयानमहिषी । ठाणा० २०४ । अति. निरय० ३ । महाकाल:-अष्टमपरमाधार्मिकः । सूत्र. कायस्य तृतीयानमहिषी । भग० ५०५ । धर्मकथायाः १२४ । अष्टाशितीमहाग्रह एकोनषष्ठीतममहाग्रहः । ठाणा० पञ्चमवर्गस्य सप्तविंशतितममध्ययनम् । ज्ञाता० २५२ । ७६ । पिशाचेन्द्रः । ठाणा०८५। वायुकुमारस्य द्वितीयो महाकण्ह-निरयावल्या प्रथमवर्गे षष्ठममध्ययनम् । निरय० लोगपाल: । ठाणा० १९८ । त्रिपलियोपमस्थितिको देवः ।
ठाणा० २२६ । चकवतः सत्तमनिधिः । ठाणा० ४४८ । महाकण्डा-महाकृष्णा-अन्तकृशानामघमवर्गस्य षष्ठम
महाकाल:-उत्तरनिकाये प्रथमो ब्यन्तरेन्द्रः। भग० १५७ । मध्ययनम् । अन्त०२५ । मह कृष्णा-सर्वतोभद्रप्रतिमा. महाकाल:-पिशाचेन्द्रः । जीवा० १७४ । महाकाल:कारिका । अन्त० २९ ।
तमतमापृथिव्यां द्वितीयो महानिरकः । प्रज्ञा० ८३ । महाकप्पसयसहस्सा-। भग० ६७४ महाकल्पशतसहस्रम् ।। महाकाल:-अष्टशीतो सप्तपञ्चाशत्तमो महाग्रहः । ज० प्र० भग ६७४।
५३५ । (८३६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org