________________
मयणिज्ज ]
अल्पपरिचितसेवान्तिकशमकोषः, मा० ४
[मरोषि
मर्याणज्ज-मदनीय-मन्मथवर्डनम् । गोप० ६५ । मदनीयं | मरच्छा-सनखपदविशेषः । प्रशा. ४५ । मन्मथजननात् । जीवा० २७८ । मदनीयं मन्मथचन. | मरणंत-मरणान्त:-मरणरूपोजन्तो-विनाशो यस्मात्सः । करवात । जं० प्र०१३९। मदनीया-मम्मयजननी । मरणान्त:-दण्डादिषातः । भग०७.२ । मरणान्त:जीवा. ३५१ ।
चरमकाल: । दश. १८८ मयरंद-मकरन्द:-निर्यासः पुष्परसः । दश० ६४ । | मरण-म्रियन्ते प्राणिनः पोनःपोन्येन यत्र चतुर्गतिसंसारे मयल-पत्तं । नि० चू० प्र० २५४ आ ।
स मरणः । आव० १२८ । मरणं-शोकातिरेकेण मयलविसए- नि० चू० प्र० २५४ मा ।| मरणम्, असंप्रासकामस्य दशमो भेदः । दश० १९४ मयहर-आभीरः । नि० चू० प्र० १३ म । महत्तरः।। मरणं-प्रत्यायरूपम् । प्रज्ञा०३। आव० ७३८ ।
मरणकालं-मरणावसानः कालो यस्य तत् तथा मरणकाल:मयहरग-महत्तर:-अयं च महानयं-महान, अनयोरतिश- अवसरो यस्य तत् । उत्त०६००। मरणेन विशिष्टः काला यने महान् । आव० ८४३ महत्तम-प्रयोजनविशेषः । मरणकाल:-अद्धाकाल: एव, मरणेन वा कालो मरणस्य भाव. ८४४ ।
कालपर्यायस्वान्मरणकालः । भग० १३३ । मयहरगागारो-महत्तराकार:-महत्प्रयोजनः । बाव० | मरणभय-सप्तभयस्थानेषु षष्ठः । ठाणा० ३८६ । प्राण८४३ ।
परित्यागभयं, सप्तमभयस्थानम् । आव० ४७२ । मरमयहरिका-महतरिका-वृद्धार्या । उत्त० ३०। । णाद्भयम् । बाव० ६४६ । मयहरिया-महत्तरिका-आर्या । आव० ७.१ । महत्त- | मरणविभत्ति-मरणानि-प्राणत्यागलक्षणानि तानि र रिका । आव० २६२ । प्रवतिनी । ग.
द्विधा प्रशस्तान्यप्रशस्तानि च तेषां विभजन-पार्थक्येन मयहरीया-महत्तरिका । ज्ञाता. १२६ ।
स्वरूपप्रकटनं यस्यां प्रन्थपद्धती सा मरणविभक्तः । मयहारिया-महत्तरिका । बाब०७१७ ।
नंदी० ३०५ । मयालि-अनुत्तरोपपातिकदशानां प्रथमवर्गस्य द्वितीयमध्य- मरणविभत्ती-नि० चू० वि० ५७ अ । यनम् । अनुत्त० १ । मयालि:-अन्तकृद्दशानां चतुर्थ- | मरणासंसप्पओग-मरणाशंसाप्रयोगः । आव० ८३९ । वर्गस्य द्वितीयमध्ययनम् । अन्त. १४ ।।
मरहद-महाराष्ट्र:-चिलातदेशवासोम्लेच्छविशेषः । प्रभा मयूरंक-नृपतिविशेषः । नि० चू० दि० ८७ । । । १४ । मयूर-मयूरः-लोमपक्षिविशेषः । जीवा० ४१ । बहीं। मराक-चतुरिन्द्रियजीवविशेषः । प्रज्ञा २३ । जीवा० १८८।
मराल-मराल:-गलिः । आव० ७६७ । मयूरग-मयूरक:-कलापवजितः । प्रश्न० ८ ।
| मराली-मरालि:-म्रियत. इव शकटादी योजिते राति च मयूरबंध-बन्धनविशेषः । उत्त० ५३ । बन्धविशेषः । ददाति लक्षादि लोयते च भुवि पतनेनेति, दुष्टाऽश्वो दुष्ट. उत्त० ४५६ ।
गोणो वा । उत्त० ४९ । मयूरांगचूलिका-मयूरांगमय्यचूलिका आभरणविशेषः । मरिच-तिक्तरसवान् । प्रज्ञा० ४७३ । व्य० प्र० २२५ अ ।
मरिय-मरीचिः । बाव. ३६० । मयूरा-लोमपक्षिविशेषः । प्रज्ञा० ४६ ।
मरीइ-मरीचि:-इक्ष्वाकुकुलत्पन्नो भरतसुतः । आव० मरक-दुरितविशेषः । भग०८।
१०९ । मरीचिः । आव० १४६ । मरकत-रस्नविशेषः । आव० २५६ । जीवा० २३। मरोईसमोप्पणा-मरीचिं समर्पणा-समारचना । जं.प्र. मरगय-मरकत:-पृथिवी भेदः । आचा० २९ । प्रज्ञा० । २४२ । २७ । भरकत:-मणिभेदः । उत्त० ६८९ । मरीचि-उदात्तवर्णसुकुमारत्वचा युक्ता । ६० प्र० ११७ ॥
(८२९ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org