________________
मक्खो]
आचार्यषीवानवसागरसूरिसकुलितः
[मयणा
-
धर्मालोचनरूपा तिरितियावद,अथवा 'मन्ता' भनियन्वं यस्य वाचा:स्खलंन्ति । आवे० ६२८ । मन्मनं-स्सलम(मनितम्यं ) अभ्युपगमः । ठाणा० २१ ।
जल्पितम् । शाता. ८१ । राजगृहनिवासीवणिक् । मन्त्रक्खो-महद्दोमनस्यम् । वृ• दि० २६० आ। विशे० ८६४ । मन्मनं-अव्यक्तमीषललितम् । निरय. मन्नसी-मन्यसे-प्रतिजानीषे । उत्त० ५१० ।
३० । मन्मनं-यस्य जल्पतः स्खलति वाणी । प्रश्न मन्नामि-मन्यसे । प्रज्ञा०२४७ ।।
२५ । मन्मन:-अव्यक्तवाग् । प्रभ० ४।। मम्मणःमन्ने-मन्ये निपातो वितकर्थिः । ठाणा० २४७ । मन्यसे । | अर्थसिद्धो मनुष्यविशेषः । पाव० ४१३ । उत्त० ३२३ । मन्ये-मन्यन्ते । दश० १९८ । मन्ये- मम्मणवाणिओ-मम्मणवणिग्-अनिदेन सञ्चयेन चार्थोवितक्कयामि । ज्ञाता० ६३ ।
पार्जनकारकवणिम् । दश० १०७ । मन्यु-क्रोधः । नंदी० १५० । -
मम्मुही-मृन्मुखी-अन्तोनवमीदशा । दश० ८ । मन्युभर-क्रोधमरः । उत्त० ६३ ।
मयंगतीर-मृतेव मृता विवक्षितभूदेशे तत्कालाप्रवाहिणी मम-ममोपरि । ज्ञाता० १६० । माम् । सूत्र. ३०८। सा चासो गङ्गा च मृतङ्गगा तस्यास्तीरं मृतगङ्गातोरम् । ममच्चं-मामकीनम् । आव० ५६५ ।
उत्त० ३५४ । मृतगङ्गातीरम् । उत्त० ३८३ । ममजमाण-ममत्वमाचरन् । उत्त०४२।
मयंगतीरदह-मृतगङ्गातीरहृदः-मृतना यत्र देशे गङ्गाजलं ममहुत्त-ममायत्तः । आव. ८४८ ।
ध्यूढमासीद् । ज्ञाता० ६१ । ममाइ-ममत्ववान् । सूत्र. १९४ ।
मय-मदः-कामोद्रेकः । उत्त० ४२८ । मृतं-जीवविमुक्तममाइय-ममत्वम्-आत्मीयाभिधानम् । दश० १९९ । माघम् । ज्ञाता० १२९ । मत-समान एवागम आपाया. ममायितं-मामकम् । आव० १४२ । ममायिसं-स्वीकृतं णोमभिप्रायः । भग०६२। मृत:-परासुतां गतः । परिग्रहम् । आव० १४२। मामकम् । आचा० १४२ । ज्ञाता० ११, ११५ । ममाइयमइ-ममायितं-मामकं तत्र मतिर्ममायितमतिस्ता मयग-मृतकं-मृतं-जीवविमुक्तमात्रम् । ज्ञाता० १७३ । यः परिग्रहविपाकशः । आचा० १४२।
मयगहण-मतग्रहणं-अभिप्रायग्रहणम् । ओध० ७१। समायए-ममायते-ममेति प्रतिपद्यते । पिण्ड० ४३ । । मयट्टाणं-मदस्थान-मानस्थानम् । आव० ६४६ । ममायच्चो-ममाघीन: । नि० चू० द्वि० ४४ अ। मयण-मदन-कलविशेषः । आव० ४२४ । मदनः-चित्रो ममायति-परिगेहुति । द० चू०६९ । ममेत्येवं कुर्वन्ति | | मोहोदयः । दश. ५५ । मदनः । दश० ८६ । । ममायते-स्वीकुर्वति । प्रश्न. १४ । ममायति परिगृ. मयणकान-मदनकामः-मदयतीति मदनः-चित्रो मोहोदयः हृन्ति(ति) । दश. २०३ ।
स एव काम:-मदनकामः । दश० ८५ । ममि-मामकम् । सूत्र० ३०८ ।
मयणगिज्जे-मदनीयं-मदनोदयकारि। ठाणा० ३७५ । ममेयंति-ममीकृते । नि० चू० प्र० २१३ अ। मयणफल-मदनफलम् । दश० ६६ । मम्म-मर्म-प्रच्छन्नपारदोर्यादिदुश्चेष्टितम् । प्रश्नः १२१ । मयणमिजा-मदनबीजम् । आव० ८१३ । मर्म-परापभ्राजेनाकारि कुत्सितं जास्यादि । उत्त. मयणसलागा-मदनशलाका-पक्षिविशेषः । आव० ४२८ ।
मदनशलाका-सारिका । जं० प्र० ३० । मनशलाकामम्मण-द्रव्यप्रषानो वणिविशेषः । सूत्र० १०२ । प्रातः | लोभपक्षिविशेषः । जीवा० ४१ । शारिका । जीवा. ध्यायी धनवान् वणिग् । सूत्र० १९४ । अर्थार्जनपरो १८८ । लोमपक्षिविशेषः । प्रज्ञा० ४९ । व्यक्तिविशेषः । आव०७७ । साकाङ्क्षो वणिविशेषः । । मयणसाला-मदनशाला-शारिका । प्रभ० ३७ । मदनउत्त० ३१६ । मन्मन-मन्मनमिव मन्मनं चास्फुटत्वात्, | सारिका । शाता० १०० । अधर्मद्वारस्यकविंशतितमं नाम । प्रभ० २७ । मन्मनः मयणा-शकेन्द्रस्य तृतीयाऽप्रमहीषि । ठाणा० २०४।।
(८२८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org