________________
मध्यमबुद्धि
अल्पपरिचितसैद्धान्तिकशब्दकोषः भाग ४
च वर्षेणोना तावत् । व्य० प्र० ३०२ अ । उभयप्रकृतिः- | मनुष्यपक्षा:-यक्षभेदविशेषः । प्रज्ञा० ७०। . तीव्रमन्दरूपः । आव० २८ ।
मनुष्यानुपूर्वी-आनुपूाः तृतीयो भेदः । प्रज्ञा० ४७३ । मध्यमबुद्धिः-यथोक्तं सामर्थ्यमवबुध्यते, द्वितीयो विनयः । मनुस्सदुग-म्लेच्छबोषिकादीनां मनुष्याणां भयं तन् मनुष्यप्रज्ञा० ४२५ ।
दुर्गम् । वृ० तृ० २२६ अ । मध्यमरुचक-रुचकद्वीपस्याभ्यन्तरः । ज्ञाता. १२७ ।। मनो-विज्ञानं चित्तञ्च । अनु० ३९ । मध्यमा-सोमिलवास्तव्यानगरी । आव० २२९ ।
सावद्यसङ्कल्पनिरोधः कुशलसङ्कल्पः कुशला. मध्याश्रवत्व-मधुवन्मधुरवक्ता । आचा• ६८ । लब्धि. कुशलसङ्कल्पनिरोधश्च । तत्त्व० ६-४ । विशेषः । ठाणा० ३३२ ।
मनोगुलिया-मनोगुलिका । जीवा० २३० । मन-मनः-औदारिकादिश रो रव्यापाराहतमनोद्रव्यसमूहसा- | मनोज्ञ-कोमलम् । जीवा० १८८ । चिव्याज्जीवव्यापारः । ठाणा० २० ।
मनोज्ञाः-संविग्नाः । ओघ० १२० । मनःपर्याप्तिः-यया पुनर्मनःप्रायोग्याणि दलिकान्यादाय | मनोदुष्प्रणिधान-प्रणिधान-प्रयोगः दुष्टं प्रणिधानं दुष्प्र. मनस्त्वेन परिणमग्यालम्ब्य मुञ्चति सा मनःपर्याप्तिः। णिधानं, मनसो दुष्प्रणिधानं मनोदुष्प्रणिधानं कृतसामाबृ० प्र० १८४ आ।
यिकस्य गृहसत्केतिकतम्यता सुकृतदुष्कृतपरिचिन्तनम्, मनःपर्यायज्ञानजिन-विशिष्टमनःपर्यायज्ञानधरः जिनः ।। सामायिकप्रथमोऽतिचारः । आव० ८३४ । आव० ५०१ ।
मनोमक्षण-आहारविशेषः, ये तथाविधशक्तिवशात मनसामनःपर्यायाः-मनसः पर्यायाः मनःपर्याया मनोभेदा-मनो-| स्वशरीरपुष्टिजनकाः पुद्गला: अभ्यवयिन्ते, यदभ्यव. धर्माः, बाह्यपरत्वालोचनप्रकाराः । नंदी०६६ । . हरणानन्तरं तृप्तिपूर्वः परम सन्तोष उपजायते । प्रज्ञा. मनपज्जव-मनसि मनसो वा पर्यवः-मनपर्यवः सर्वतस्तस्प- ५१० । रिच्छेदः । आव० ८।
मनोयोगः-औदारिकर्व क्रियाहारकशरीरव्यापाराहतमनोद्रमनपज्जवनाण-मनःपर्यायं च तत् ज्ञानं मनःपर्यायज्ञानं, व्यसमूहसाचिव्याज्जीवव्यापारः । आव० ५८३ । यदिवा मनसः पर्यायाः मनःपर्यायाः, पर्याया:-धर्माः मनोरमा-वापीनाम । जं० प्र० ३७० । किमरभेद. बाह्यवस्त्वालोचनप्रकारा इत्यनर्थान्तरं, तेषु तेषां वा विशेषः । प्रज्ञा० ७० । महोरगभेदविशेषः । प्रज्ञा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं, इदं चार्द्धतृतीयद्वीपसमु. ७० । द्रान्तर्वतिसंज्ञिमनोगतद्रव्यालम्बनम् । प्रशा० ५२७ । मन्त्र-एकत्वे दृष्टान्तः । ठाणा० २५ । पुरुषदेवताधिष्ठितः मनपसिणविज्जा-मनःप्रश्भविद्या:-मनःप्रभितार्थोतरदायि. | पठितसिद्धो वा मन्त्रः । ६० प्र० २०३ मा । न्यः । सम० १२४ ।
मन्त्रगृह-गुह्यापवरकः । दश० १६६ ।। मनसिकरणं-चेतसि करणं, अनुजानितां यस्यावग्रह इति | मन्त्रणं-सामर्थ्यम् । प्रभ० ५३ । मनस्येवानुज्ञापनम् । बृ० प्र० १११ ब ।
मन्द-मनाक् । आचा० ३१४ । मन्दः-अतिशुद्धः । आव० मनसिजविकार:
।बाचा० २७६ । २८ । मनस्कार-रूपादिज्ञानलक्षणानामुपादानकारणभूतो यमा- मन्दर-मन्दसे नाम पर्वतः । ज० प्र० ३५६ । उर्वलोके श्रित्य परलोकोऽभ्युपगम्यते बोधः । प्रश्न. ३१ । भागवत्तिः । प्रज्ञा० ७६ । झाता० १२८ । मनांसि-मनस्त्वेन परिणमितद्रव्याणि । अनु० २। मन्दरकूड-मन्दरकूट-नन्दनवने द्वितीयकूटनाम । जं. मनुः-निर्देशकवशात् श्रुतं दृष्टान्तः । विशे० ६४६, ६५० ।। प्र. ३६७ । निर्देष्टवशात्तु मनुना प्रणोतो ग्रन्थः । विशे० ६४८। । मन्नंति-मन्यमानः । सूत्र. ४२४ । मनुज-पञ्चेन्द्रियजीवविशेषः । प्रज्ञा ।
मन-मतिः, मननं-मति:-कञ्चिवर्षपरिच्छित्तावपि सूक्ष्म(८२७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org