________________
बपुरानगरो]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ मध्यम
यक्षयात्रास्थानम् । नि० चू० द्वि० ७८ अ । वृ० तृ० | प्रेरिता न सम्यगनुष्ठानं प्रति प्रवर्तन्ते किन्स्वलसा एव । १६० आ। अव्यक्तबालमुक्त्वा निष्क्रान्तवणिकवास्तव्या | उत्त० ५४९ । नगरी । व्य० प्र० १९६ अ । नगरीविशेषः । ब्य० | मदुए-मटुक:-श्रमणोपासकः । भग० ७५० । प्र. १४६ अ । सूत्र० ३४३ । दक्षिणा उत्तरा च पुरी- | मद्यं-मज्जानम् । व्य० वि० ४१६ ।। द्वयविशेषः । आव० ३५६ । मन्दश्रद्धाविषये नगरी, | मद्यव्यसनं-मद्यपान केन मूनिम् । बृ० १५७ अ । यत्र मङ्गुराचार्याः । आव० ५३६ । यत्र साधुभगिनी. | मधु-मद्यविशेषः । जीवा० ३५३ । खण्ड, शर्करा वा। दासीभूता । बृ० तृ. २४२ मा।
जीवा० २६८ । मथुरानगरी-आर्यरक्षितसूरिविहारभूमिः। विशे० १००३। मधुक-महावृक्षम् । जीवा० १३६ । नास्तिकवादप्ररूपकवाद्युत्पत्तीस्थानम् । विशे० १००४ । मधुकरवृत्ति-भ्रमरवृत्तिः । उत्त० ११७ । मथुरापुरी-नगरीविशेषः । बृ० प्र० २७६ आ। अविधि मधुकरवृत्त्या भ्रमत इहमेव । उत्त० ६६७ । प्रशंसायां दृष्टान्ते नगरी । विशे० ४१३ ।
मधुगुटिका-क्षौद्रवटिका । ठाणा० २०६। मथुरावाणिओ-मथुरावणिक्, रहस्याभ्याख्याने वणिग्- | मधुबिन्दूदाहरणम्- . । दश० १६६ । विशेषः । आव. ८२१ ।
मधुर-सुखावहः । नि० चू० प्र० १०६अ। नि० चू० मद-मदः-सुरापानादिजनितविक्रियारूपः । विशे० १३६ । प्र० २७८ अ । पञ्चमरसः । प्रज्ञा० ४७३ । मधुरस्वरं, हर्षमात्रम् । भग० ५७२ ।
कोकिलारुवत् । ठाणा० ३९६ । त्रिधा शब्दार्थाभिमवणा-बलेन्द्रस्य पञ्चमाऽप्रमहिषी। भग० ५०३ । सोम. धानतः । ठाणा० ३६७ । श्रवणमनोहरम् । अनु०
महाराज्ञो द्वितीयाऽग्रमहिषी । भग० ५०५ । २६२ । तृणफलम् । अनु० १७२ ।। मदन-कामः । नंदो० १५५ ।
मधुरकोण्डइला- ।नि० चू० द्वि० ३६ अ । मदनकामा मोहनीयभेदवेदोदयातु प्रादुष्यन्ति । आचा० मधुरतृण-तृणविशेषः । दश० १८५।
मधुररसा-वनस्पतिविशेषः । भग० ८०४ । मदनत्रयोदशी-तिथिविशेषः । भग० ४७६ । प्रभ०
षः । भग० ४७६ । प्रभ० | मधुरवचनता-मधुरं रसवत् यदर्थतो विशिष्टार्थवत्तयाऽर्था१४० ।
वगाढत्त्वेन शब्दतश्चापरुषत्वसोस्वर्यगाम्भीर्यादिगुणोपेतत्वेन मदनफल-वमनकारकं फलम् । आचा० ३१३ । श्रोतुराल्हादमुपजनयति तदेवंविधं वचनं यस्य स तथा मदनशलाका-शारिका, कोकिला वा । जीवा० १८८।। तद्भावो मधुरवचनता । उत्त० ३९। . मदमूढो-
। नि० चू० द्वि० ४३ अ || मधुराकोंडइल्ला-भावसुण्णा, परपितिणिमित्तं बाहिरकिमदुग्ग-मद्गवो-जलवायस: भग० ३०६ ।
रियासु सुठु उज्जुत्ता । नि० चू० तृ० ८३ अ । मद्द-हठः । बृ० प्र० ३० बा ।
मधुला-पादगण्डम् । बृ० द्वि० २२४ आ । महणा पर्दना-ग्रामविशेषः । आव० २१० । मधुसित्थ-मधुयुतं सित्थं । नंदी० १५५ । मद्दब-मादव-अनुच्छ्रितता । दश० २३४। मार्दवं-अहङ्क. मधुसित्थु-मदनम् । ठाणा० २७२ । ति व्यः । भग० ८१ । मृदवः-अलसतया कार्याकरणम् । मधूक-वृक्षविशेषः, पुष्पविशेषः । सूर्य० १७३ । उत्त० ५४६ । मार्दवं-माननिग्रहः । ज्ञाता० ७ । मधूर-कलम् । ज्ञाता० २५ । मद्दवत्त-मार्दवत्वं-भावनम्रता । आव० २६४ । मध्यजीह्वा-जीव्हाया मध्यभागः । ठाणा० ३९५ । मद्दवय-मार्दवः । उत्त० ५६१ ।
मध्यदेश-गुर्जरादि । अनु० १३९ । मद्दवया-अणुस्सितया । दश० चू० १२४ आ। मध्यप्रदेश-देशः । दश० २८१ । माया-मार्दवेन चरन्ति मार्दविका, शतकृत्त्वोऽपि गुरु- मध्यम-आद्यन्तयोश्चान्तरम् । अनु० ५४ । सप्ततिरेकोन
(८२६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org