________________
मचंगा ]
अल्पपरिचितसैद्धान्तिकशमकोषा, पा० ४
-
३९ ।
३७२ । मात्रा-परिमाणम् । उत्त० ८४ । मतंगा-मत्तं-मवस्तस्याङ्ग-कारणं मदिरा येषु ते मत्ताग्गाहो-मात्रग्राहिणी । वृ० प्र०.५८ वा । मत्तागानाम द्रमगणाः । ज० प्र. .
मचियावई-मृत्तिकावती-शार्ण जनपदार्यक्षेत्रम्, राज. मत्त-मत्तः पीतमयतया । माता० ८१ । मदवन्त । धानी । प्रज्ञा० ५५ । शाता० २२१ । मदः । ठाणा० ५१७ । मत्तः-मदः। | मत्सेनओ-मत्तः । बाव० २०३ । .. ज. प्र. ६९ । मात्रा-मात्रया युक्त उपधिः । भग मत्थ-मस्तकं-उपरितनभागः । ज० प्र० २२१ । ९४ । दप्तः । उत्त० २४६ । मदिरादिना मत्तः । आचा० मत्थएण वंदामि-मस्तकेन वदामि । आव ७९३ । १५२ । मात्रं-कास्यभाजनम् । भग० २३८ । मात्र मत्थकड़-मस्तककृतम् । भग० ४३६ । भाजनविशेषः । भय० ३६६ । मदकलितः । जीवा. मत्थय-मस्तकं-पुटम् । भग० ४६२ । मस्तकम् । आव. १२२ । मात्रक:-कुण्डलिकादिः । ओघ० १६७ । मात्रमात्रायुक्तं कांस्यादिभाजनं भोजनोपकरमित्यर्थः । ठाणा. मत्थयधोया-धौतमस्तका अपनोतदासस्वा । ज्ञाता० ३७ । १२० । मत्तः-मदकलितः । जीवा० १२२ । मात्रक: मत्थयसूल-मस्तकशूलम् । भग० १९७ । स्थाल्यादिः । ओघ० १७० । .मायणं । दश० चू० ६६ मत्युलिंग-मस्तुलिङ्ग-शेष भेदः फिप्फिसादि, कपालमध्यथा । मात्र-कुण्डलिकादि । ओघ० १६८ । बाचा. वतिभेज्जकमित्येके । ठगणा० १७० । भेकम् । तं । ३४२ । मात्रं-भाजनं शीतोदकं वा । माचा० ३४६ । मत्थुलंग-मस्तकभेज्जकम्, भेदः फिप्फिसादिमस्तुलुङ्गम् । मात्रा-परिच्छदः । ठाणा० १२० । मात्रा-प्रमाणम् । भग० ८८ । मस्तुलिङ्ग-कपालज्जकम् । प्रभ० ८ । ज० प्र० २८५ । मात्रा-परिच्छदः । भग० ६२१ । मत्यज्ञान-अविनष्टार्थनाहकं साम्प्रतकालविषयम् । प्रज्ञा. मत्तओ-मात्रकः । आव. ४१२ । ।
५३० । मत्तग-मात्रक-समाधिः । वाव २६८ ।
मत्स्य-उदकाश्रितजीवविशेषः । आचा० ४६ । पन्चे.. मत्तगतिग-श्लेष्मप्रभवणोच्चारमात्रकत्रिकम् । ६० द्विन्द्रियजीवः । प्रशा० २३ । २५३ अ ।
मत्स्यकाण्डकं-
। जीवा० १८९ । मत्तजला-नदीविशेषः । ठाणा० ८० । मत्तबला नदो। मत्स्यण्डी-खण्डशर्करा । जीवा० २६८ । जं० प्र० ३५२ ।
मत्स्यबन्धपुत्र-शारिकदत्तः । ठाणा० ५०८ । मत्तभडिओ-मृतभार्यः । उत्त० ८५ ।
मत्स्याण्डक-नाट्यविशेषः । जं.प्र. ४१४ । मत्तय-मात्रकम् । आव० ५१३ । मात्रकम् । उत्त० मत्स्याण्डकप्रविभक्ति-मकराण्डकप्रविभक्ति-जारप्रविम९७ । भायणं । नि० चू० प्र० ३८ अ ।
क्तिमारप्रविभक्त्यभिनयात्मको मत्स्याण्डकमकराण्डकबारमत्तयतिगं-खेलकाइयसण्णा । नि० चू० प्र. १८१ ।। मारप्रविभक्तिनामा चतुर्दशनाट्यविधिः । जीवा० २४६ । मत्तबड्डगा-
नि० चू० तृ० ४७ अ । मथित-तक्रम् । विशे० ६०५ । मत्ता-कण्णस्स अहो महंता गलसरणी । नि० चू० प्र. मथितकारिका-तकारिका । विशे० ६०५ । २१६ मा मात्रा-अल्पता। वाचा. १२३ । मात्रा- मथियं-मथितं-दधीव बिलोडितम् । प्रश्न० १३४ । शब्दलक्षणवाची । नि० चू० द्वि० ६२ आ। मत्वा- मथुरा-ऋद्धिरससातगोरवदृष्टान्ते पुरीविशेषः । आव. ज्ञात्वा । आचा. ६२ । थोवे परिणामे य । दश०० ५७९। निर्जलभभागभावि स्थलपत्तनम् । उत्त०६७६ । ६० अ । मदिरामदभाविताः । वृ० द्वि. १३८ था। स्कंदिलाचार्यप्रमुखश्रमणसङ्घकृतवाचनास्थानम् । नंदी० मात्रा-आकारभावातिरिक्तपरिमाणान्तरप्रतिपत्तिव्यदा- । ५१ । जउणनीवनगरी । नि० चू० द्वि० ४१ म। साथै, प्रतिबिम्बातिरिक्तपरिणामान्तरव्युदासार्थः । प्रज्ञा क्षपकातापनस्थानम् । व्य० वि० ११५ । भण्डीर( अल्प. १०४)
( ८२५ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org