________________
मणोरमा ]
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
ज्ञाता० १५१ । देवविमानविशेषः । सम ० १७ । मणिहिति-मंस्यति | आव० ५१५ |
मनोरमं वीरपुरनगर उद्यानम् । विपा० ६५ । मनोरमा- मनांसि देवानामपि, अति सुरूपतया रमयतीति मनोरमः, मेरुनाम । ज० प्र० ३७५ । शक्राग्रमहिषीणां चतुर्था राजधानी । ठाणा ० २३१ । मल्लिजिनस्य शिबिका नाम । सम० १५१ । मनोरमा दक्षिणपूर्व रतिकरपर्यंत स्योत्तरस्यां शक्रदेवेन्द्रस्याज्जुकाया अग्रमहिष्या राजधानी । जीवा० ३६५ । मणोरमाइं रम्यतया मनोरमाणि । सम० १६ । मणोरह - मनोरथः नालन्दायाः समीपे उद्यान विशेषः । सूत्र० ४०७ । तृतीयदिवसनाम । ज० प्र० ४६० । मनोरथः ब्रह्मणविशेषः । आव ० ३४८ । मणोविब्भमो-मनोविभ्रमः - चित्तभ्रान्तिः । ब्रह्मचर्यमनुपायामि नवेत्येवं रूपं शृङ्गारप्रभवं मनसोऽस्थिरत्वम् । प्र० ५३८ ( ? ) ।
मगोबलिय- मनोब लिक:-मानसावष्टम्भवान् । औप० २८ । मणोसिला मनःसिला । आचा० ३४२ । मनःशिला । उत्त० ६८६ | मनःशिला- पृथ्वीभेदः । आचा० २९ । जीवा० १४० । मनःशिला बादर पृथ्वीका यभेदः । प्रज्ञा० २७ । चतुर्थो वेलंधरनागराजः । ठाणा० २२६ । मणोहर - मनोहर:- तृतीयदिवसनाम | सूर्य० १४७ | मनोहरं आक्षेपकरः । सम० १६ । मणोहरा - मुनिसुव्रतस्वामिनः शिबिका । सम० १५१ । मण्डक- द्रव्यविशेषः । ओघ० १६८ । मण्डकादि-वल्लचणकादि । बृ० प्र० २५७ अ । मण्डप - द्रक्षामण्डपकः । जीवा० १८८ ।
|
मण्डल - देशः । उत्त० ३७७ । श्वा । दश० १६७ । ज्योतिष्कमार्गः । सम० ५६ । तथाविषचायभूमिः । सम० ७५ | विषय | प्रश्न० ४६ । देशः । ठाणा० ३४३ | इङ्गितं क्षेत्रम् । ठाणा० ३९६ । चतुर्थं योध. स्थानम् । आचा० ८६ । योषस्थानम् । ठाणा० ३। पत्र प्रतिबिम्ब संभूतिः । ज० प्र० ५७ । बलदेववासुदेवद्वयद्वयलक्षणा समुदायाः । सम० १५६ । मण्णा - शकुनिका । नि० ० ० ४४ आ । मण्णामि मन्ये--अवबुध्ये | भग० १४२ ।
Jain Education International
[ मत्तगया
मण्णु-श्रोतो निरोधः । उ० मा० गा० ३१९ | मण्णुइत्तो-मम्युयितः । उत्त० १९३ । मध्यङ्गक-दूमगणविशेषः । जीवा० २६८ । मण्हो-मसृण: । औप० १० । मतंगय-मताङ्गका :- मद्यकारणभूताः । सम० १८ । मत - समान एवागमे आचार्याणामभिप्रायः । भग० ६२ | मतः । आव० ३०३ ।
मतङ्गओ - मताङ्गकः- मद्य विधिनोपपेतो द्रुमविशेषः 1 जीवा० २६५ । मतानुज्ञा-निग्रहस्थानम् । सूत्र० ३८६ ।
मति - मतिः- सम्यगोहापोहरूपा । जीवा० १२३ । मतिःसंवेदनम् । नंदी० १०८ । स्वसमुत्था मतिः । नि० चू० तृ० ८१ आ । मतिः- अपायधारणम् । अनु० ३६ | अपायो निश्वयः इत्यर्थः । सम० ११५ । मतिः-अबग्रहादिका | प्रश्न० १०७ ।
मतिज्ञान- उत्पन्नार्थ ग्राहकं साम्प्रतकालविषयम् । प्रज्ञा०
५३० ।
मतिभंगदोस - मतिभङ्गः - विस्मृत्यादिलक्षणो दोषः मतिभङ्गदोषः, द्वितीयो दोषः । ठाणा० ४६२ । मतिविभ्रमः - चिकित्सा, युक्तागमोपपन्नेऽप्यर्थे फलं प्रतिसंमोह: । आव० ८१५ । मतिसम्पत्- अपग्रहेहापायधारणरूपा चतुर्घा सम्पत् । उत्त० ३६ ।
मती - मतिः- आचारसम्पदः । व्य० द्वि० ३६१ म । मतिःअभिनिबोनिबोधिकम् । ठाणा० ३६३ ।
मत्कुण - दंशमशकभेदः । सम० ४१ । तेन्द्रियजीव विशेषः ।
प्रज्ञा० २३ ।
मत्कोटक - दंशमशकभेदः । सम० ४१ । मत्तंग-मताङ्गः - वृक्षविशेषः । आव० ११० । मत्तंगता - मत्तं - मदस्तस्याङ्गं - कारणं मदिरा तद्ददातीति
मत्तगदा | ठाणा० ५१७ ।
मत्तंगया मताङ्गकाः मत्तं मदस्तस्य कारणत्वान्मद्यमिह मत्तशब्देनोच्यते, तस्याङ्गभूताः - कारणभूतास्तदेव वाऽङ्गं rarat येषां तेऽङ्गकाः सुखपेयमद्यदायिनः । ठाणा० ( ८२४ )
For Private & Personal Use Only
www.jainelibrary.org