________________
मणिवंशय ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[मणोरम
मणिवंशय-मणिः-मणिमयो वंशो यस्य तत् मणिवंशकम् ।। मनुष्यः । जीवा० ३३ । मनोरपत्यं मनुष्यः । उत्त० जीवा० ३६० ।
६४४ । स्त्यानगृद्धिः-स्त्यानद्धिः (?)। उत्त० ३४२ । मणिवइया-जम्बूभरते नगरी । निरय० ३६ । मणुस्सखेत्त- मनुष्यक्षेत्रः-मनुष्योत्पत्त्यादि विशिष्टाकाशमणिवई-माणिभद्रगापापतिवास्तव्यं नगरम् । निरय० । खण्डः पञ्चचत्त्वारिंशद्योजनलक्षणप्रमाणः । ठाणा० ९९ ।
मणुस्सदेवदुग्गई-मनुष्यदेवदुर्गती-म्लेच्छकिल्विषिकत्वादिमणिवया-मणिपदनगरी, मित्र राजधानी । विपा० ६५। लक्षणः । उत्त० ५७६ । मणिसिलागा-मणिशलाका-एकोरुद्वीपे द्रुमगणविशेषः । मणुस्समड-मनुष्यमृतः-मृतमनुष्यदेहः । जीवा० १०६ । जीवा० १४६ । मणिशिलाका । ज० प्र० १००। मणुस्सरुहिर-मनुष्यरुधिरम् । प्रज्ञा० ३६१ । मणिशलाका-मणिशलाकैव सुरा । जीवा० ३५१ । मणुस्ससेणियापरिक्कम्मे
।सम० १२८ । मणी-मणि:-चन्द्रकान्तादि । प्रश्न० ३८ । मणिः-चन्द्र- मणोगए-मनोगतं-मनसि गतम् । भग० ११६। मनोकान्तादिः । सूर्य० २६३ । मणि:-चन्द्रकान्तादि । प्रज्ञा० । गतः । विपा० ३८ । मनोगतं-मनसि गतो-व्यवस्थितः। ९७ । सूर्यमणी । नि० चू० प्र० २५४ आ । मणि:- जीवा० २४२ । मनोगतं-मनस्येव यो गतो न बहिर्व. चन्द्रकान्तादिः उद्योतकृत् । आव० ४६७ ।
चनेन प्रकाशितः । ज० प्र० २०३ । मणीओ-
नि० चू० ० १८५ आ । मणोगत-मनोगत:-अबहिःप्रकाशितः । ज्ञाता० १६ । मणु-मनुशब्दो-मनुष्यवाची । प्रज्ञा० ४३ । एकसागरो- मणोगम-मनोगमः-देवविमानविशेषः । औप० ५२ । पमस्थितिकं विमानम् । सम० २ । मनुः-निर्देशकवशात् । मणोगुलिआ-मनोगुलिका पीठिका। ज० प्र० ३२६ । विशे० ६४६ ।
मनोगुलिका-पीठिकाविशेषरूपा । ज० प्र० ८१ । मगुअ-मर्त्यः-मनुजः । ठाणा० ४६६ ।
मनोगुलिका-पीठिका । जीवा० २१३ । मनोगुलिकामणुअलोअ-मनुष्यलोक:-अर्द्धतृतीयद्वीपसमुद्रपरिमाणः ।। पीठिकाविशेषरूपा । जीवा० २३४ । मनोगुलिकाआव० ३१ ।
गुलिकापेक्षया प्रमाणतो महतीतरा । जीवा० ३६३ । मणुग्घाय-आचाराङ्गस्य सप्तविंशतितममध्ययनम् । उत्त० मणोगुलिया-पीठिका । ज० प्र० ५८ । पीठिका ।
राज० ७०, ८८, ९२ । मणुणसंयओगसंवउत्त-मनोज्ञसंप्रयोगसंप्रयुक्तः । औप० मणोज्ज-गुल्मविशेषः । प्रज्ञा० ३२ ।
मणोज्जगुम्मा-मनोऽवद्यगुल्माः । ज० प्र० ९८ । मणण्ण- मनसः इष्टं मनोजम् । आव० ७२६ । मनोज्ञः- मणोदव्व-मनसः सम्बन्धि योग्यं था प्रप्य मनोद्रव्यं मनोऽनुकूल: । ज० प्र० २४ ।
| मनोद्रव्य परिच्छेदकोऽवधिः । आव०३६ । मणुण्णा-मनोज्ञता-सामान्येन कमनीयता, अथवा यथा- मणोमाणसिय-मनसि जातं मानसिकं मनस्येव यद् भिप्राय मनुकूलता ! दश० २११ ।
वत्तंते मानसिक-दुखं वचनेनाप्रकाशित्वान्मनोमानसिक मणन्न-मनोज्ञम् । सूर्य० २६३ । मनोज्ञः-विपाकेऽपि | रहस्यीकरोषि गोपयसीत्यर्थः । ज्ञाता० २८ । सुखजन कतया मनःप्रल्हादहेतुः । जीवा० ४९ । मणोरम- मनोरमः-यानविमाणकारी देवविशेषः । ज. मणुमइया-मनुमतिका-सर्वविरक्तताविषये देवलासुतराजस्य प्र० ४०५ । मनांसि देवानामपि अतिसुरूपतया रमय. दासी । आव० ७१४ ।
तोति मनोरमः, मेरुनाम । सूर्य० ७८ । मनोरम:मणुयलंभ-मनुष्यलाभः । आव० ३४५ ।
रुचकद्वीपेऽपरार्धाधिपतिर्देवः । जीवा० ३६८ । मनोरम:मणुया-मनुर्जाता मनुजा-मनुष्याः। ठाणा० २२ । । मिथिलयां चैत्यविशेषः । उत्त० ३०९ । ब्रह्मलोककल्पे मणुस्स-मनोरपत्त्यं-मनुष्यः । प्रज्ञा० ४३ । मनो रपत्यं विमानविशेषः । निरय ४० । शोबिकाविशेषणम् ।
(८२३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org