________________
विगयसत्य ]
२०६ ।
'विगय सत्य - विगत स्वास्थ्यम् । ज्ञाता १६६ । विगयतोगाओ
। ठाणा० ८०।
विगरण - विकरणं खण्डशः कृत्वा परिष्ठापनम् । बृ तृ०
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
१५० आ । 'विगरणरुव-विकरणरूप:- लिंगविवेकः । बृ० तृ• ९० अ । त्रिगल - विकलः - निरुद्धेन्द्रियवृत्तिः । प्रश्न० ४१ । विगलना - आलोयणा । नि० चू० तृ० २२ अ । विगलिदिए - एकद्वित्रिचतुरिन्द्रियः । ठाणा० विकलान्यसम्पूर्णानि इन्द्रियाणि येषां ते विकलेन्द्रिया:
३१६ ।
एकद्वित्रिचतुरेन्द्रियाः । व्य० प्र० ५ आ । बिगलिदियता- विकलानि रोगादिभिरुपहतानीन्द्रियाणि येषां तद्भावो विकलेन्द्रियता । उत्त० ३३७ । विगलदिया-विकलेन्द्रिया - अपञ्चेन्द्रिया । ठाणा० १०७ । हत्पपायाइह छिण्णा उट्ठिय ण णयणाय । दश० चू० १३५ ।
विगलि अरण्यम् । मर० । विगलितेंदिअ - विगलितेन्द्रिय:- अपनीतनासिकादीन्द्रियः,
-
पारदारिकादिः । दश० २४८ । बिगहा - विकया: पदविस्मापक विविषोल्लापरूपा । उत ७१० । विकथा । आव० १०२ । विगिच-वेविश्व - पृथक्कुरु स्वज । आचा० १२७ । त्यजापनय पृथक्कुरु । आव ० १६० । विविश्व - वेविग्धि पृथक्कुरु । उत्त १८६ | विगचइ त्यजति । ओघ० ५३ ।
विगिचए - परित्यज्यते । ओघ० १६६ । विगिचण - विश्वितं परिस्यागः । ओष० ४८ परिष्ठापनम् । मो० १६५ परिष्ठापनम् । बृ० द्वि० ९४ आ । श्याग: । आव ० ६२८ । fafraणया-विवेचनिका - परिष्ठापनिका । बृ० प्र० ८० । विचिणा - विवेक: । आव० ६४१ ।
विगिचतु - विवेचयतु । आव ० ८५७ । विगिचन - सर्व परिष्ठापनं परिष्ठापनस्पर्श नधावनानां सकृस्करणं वा । बृ० तृ० १५३ अ । विग्विमाण-विवेचयत् सर्वं परिष्ठापयतु ।
Jain Education International
ठाणा०
३२६ ।
विगिचिव - विकिवितव्यं परित्याज्यम् । दश० ३९ । बिगि चिउं- परिष्ठापनार्थम् । ओष० १९७ विगिचिउणं - परिष्ठाप्य । पिण्ड० ६५ । विगिचि त्यज्यते । आव ०६४० । विगिचिय- परित्यक्तः । व्य० प्र० २१० अ । faraजा - विभागेन विभजेत - निरूपयेत् । ओघ० १६९ । विगिट्ठ - अष्टवर्षपर्याय: । व्य० प्र० २४० । विशतिवर्षाणि । oo o २४१ । पञ्चानां वर्षाणामुपरिपर्यायः विकृष्टः । द्वि० ४५४ अ । विकृष्टम् । बोघ० ८८ । विगत - विकृष्टतप:- यदष्टमादारभ्य जायते तत् । ओघ० १६१ ।
विगिट्ठा - विकट्ठा - नगर्या दुर्वत्तनी बहिर्वत्तनी । राज० २ । विभिन्न-विकीर्णः - व्याप्तम् । प्रज्ञा० ८७ । विगोतगोत्र - अनगारः । सूर्य० ४ । विगुत्ता- निलंजः । नि० चू० प्र० ११० मा । विगुरुविवया - विकुविता - वस्त्राद्यलङ्कृता । वृ० द्वि०६ मा । विगुव्त्रणा - विकुर्वणा - वं क्रियकरम् । ठाणा० ३५६ । विगोविओ - विगोपितः - लघूकृतः । आव० ७०३ । विगोवित-विकोविदो विशेषेण साधुसामाचारीकुशलः । बृ० द्वि० १९४ मा । विग्गह-विग्रहः- वक्रम् | भग० ८५ । विग्रहः आकृतिः । भग० १४५ । विग्रहः-शबीरं, आकारः । भग० २४९ । विग्रहः- व लघु सङ्क्षिप्तम् । भग० ६१६ । विग्रहः । आव १०२ । विग्रहं कलहम् । विशे० ६३३ । विग्रहः वक्रामतः । ठाणा० १७७ । विग्रहे वक्रगती च तस्य सम्भवाद् गतिरेव विग्रहः, विशिष्टो वा ग्रहो - विशिष्टस्थानप्राप्तिहेतुभूता गतिविग्रहः । भग० ९५६ । विग्रहःक्रमरिव गन्तव्यक्षेत्रातिक्रमरूपः । ज० प्र० ४०२ । विग्गहकंडए - विग्रहो - वक्र कण्डकं अवयवो विग्रहरूपं विग्रहकण्डकं ब्रह्मलोक कुप्परः । भग० ६१६ । विग्गहगड-विग्रहगतिः वक्रगतियंदा विश्रेणि व्यवस्थितमुत्पत्तिस्थानं गन्तव्यं भवति तदा । ठाणा० ५६ । वक्रः तत् प्रधाना गतिः विग्रहगतिः । भग० ८५ : विग्रहपतिःगतिभेदः । भग० २८७ ।
( ९७२)
[ विग्गहगइ
For Private & Personal Use Only
www.jainelibrary.org