________________
विग्गहगय )
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ .
[विचित्ताउसण्णकिण्ण
विग्महगय-विग्रहगतः । विशे० २४४ ।
विचारित-परिभावितः । नंदी. १५६ । विग्गहाति-.
ठाणा. ८६ ।। विचाल-अन्तरालः । ज. प्र. १८२ । विग्गहिय-वैग्रहिकः शरीरानुरूपः । प्रभ० ८३ ।
विचितिय-विचिन्तितं कृतम् । उत्त० ३८४ । विग्गहिया-विग्रहिता-मुष्टिग्राह्या । जीवा० २७७ ।। विचिकित्सा-चित्तविप्लुतिः।आचा० २२१ । विचिकित्साविग्घ-व्याघ्रः-नाखरविशेषः । प्रभ०७ ।
शङ्का । आचा० २२३ । विचिकित्सा-मिथ्यादुष्कृतम् । विग्घमडे-व्याघ्रतः । जीवा० १०६ ।
आव०७६५ । विग्घय-वैयाघ्रः-व्याघ्रापत्यम् । प्रभ० २१ ।
विचिकित्सित-फल प्रति शङ्कोपेतः । ठाणा० १७६ । विग्घिय बृहितः । बृ· तृ. ६५ अ ।
फल प्रति शङ्कमान् । ठाणा, २४७ । विग्रह-अवग्रहः । तत्वा० २,२८ । विशेषेण गृहह्यतेऽने विचिकिल-मलिका । ज. प्र. २६५ । मल्लिका । ज. नाष्टप्रकार कामं । (?) । विग्रहः । नंदी० १०४ । प्र. ५२८ । विग्रहः-शरीरम् । आव० २४० ।
विचित्त-वेणुदालेद्वितीयो लोकपालः । ठाणा० १९७ । विघाओ-विघातः गुणानां, अब्रह्मणस्त्रयोदशमं नाम । चतुरिन्द्रियजीवविशेषः । उत्त०६९६। विचित्र:-विचित्रप्रभ० ६६ ।
वर्णोपेतः । जीवा० २६७ । विचित्र:-विचित्रकूट: पर्वतविघाटयति-विघाट्य । जीवा. २५४ ।
विशेषः । प्रश्न० ९६ विचित्र आलेखः। जीवा० १९६। विघरा-विग्रहा । आव० २६२ ।
विचित्रकूटः । भग० ६५४ । उस्सुत्तं पनवेंतो वि एस विघुटुं-विधष्ट-विरुपघोषकरणनु । प्रभ० ४६ । बुजमाणं । नि० चू० द्वि० २५ अ । नानावर्णः । नि० विघट्पणिवणं-विष्टानां एते पापाः प्राप्नुवन्ति स्वकृतं चू० प्र० २२६ अ । विदीप्तं-विचित्रम् । उपा० २९ । पापफलमित्यादि वाग्भिः संशब्दितानां, प्रणयनं वध्य- दोहि तिहिं वासव्वेहि । नि० चू०प्र० २५३ अ । भूमिप्रापण विघुष्टप्रणयनम् । प्रश्न० १७ । | धिचित्तकूड-विचित्रकूटपर्वतः । ज. प्र. (?) । विघ्नविद्रावण-मङ्गलं-शान्तिः । विशे० २२ । विचित्तणेवत्थ-विचित्रनेपथ्यः । आव: ३५८ । विघ्नविनायक:
। विशे० २ || विचित्तपक्ख-वेनुदेवस्य चतुर्थों लोकपालः । ठाणा. विघ्नाः -राक्षसभेदविशेषः । प्रज्ञा० ७० ।
१९७। विचित्तपक्खो-विचित्रपक्षःचतुरिन्द्रियजन्तुविशेषः। विचकिल-माल्ययोगविशेषः। आचा०६१ ।
जीवा० ३२ । विचित्रपक्षः चतुरिन्द्रियविशेषः । प्रज्ञा. विचनी-विचिका-विपादिका । बृ• द्वि० १०१ अ । ४२ । विचय-निर्णयः । ठाणा. ४९१ ।।
विचित्रपट्टक-भाजनविधिविशेषः । जीवा० २६६ । विचरण-अर्थाद् व्यञ्जने व्यञ्जनादर्थे तथा मन:प्रभृ- विचित्तमाला-विचित्रमाला-कुसुमस्रक । भग० १३२ । तोनां -योगानामन्यतरस्मादन्यतस्मिान्नति विचारः । विचित्तवत्थाभरण-विचित्राणि वस्त्राणि आभरणानि च ठाणा० १६१ ।
यस्य वस्त्राण्येव वाऽऽभरणानि-भूषगानि अवस्थाभरणानिविचरित-इतस्ततः स्वेच्छया प्रवृतः । जीवा० १२३ । अवस्थोचितानीत्यर्थों यस्य स तथा । ठाणा० ४१८ । विचिका-क्षुद्रकृष्ठम् । आचा० २३५ । क्षुदकुष्ठम् । विचित्तवोणा-वाद्यविशेषः । ज्ञाता० २२९ ।
प्रश्न० ४१ । सप्तमं क्षुद्र कुष्ठम् । प्रश्न• १६१ । विचित्ता-विचित्रा-षष्ठो दिक्कुमारी । ज० प्र. ३८३ । विचार -विवारः अवकाशः । राज. ११६ ।
विचित्रा-विविवा विविक्ता । प्रश्न. १३९ । विपित्राविचारभूमि-विहारभूपी-पुरीषोत्सर्गभूमिः । व्य. द्वि० उर्द्धलोकवास्तव्या दिक्कुमारी । आव० १२२ । कप्प
६ अ । विचारभूमिः-स्पण्डिलभूमिः । आव० ७६५ ।। डिया । नि० चू० तृ. ४. आ। विचारभूमी
। विशे० १३९ । 'विचित्ताउसण्णकिण्ण-विचित्रा एकान्तसंविग्ना किन्तु
( ९७३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org