________________
विचित्रकूट ]
आचार्यश्रीमानन्दसागरसूरिसङ्कलितः
[विजए
अवसन्तकोर्णोऽवसन्नण्यापूः । व्य० द्वि १९ आ । विच्छिन्नावधिः
। प्रज्ञा० ५४२। विचित्रकूट- । ठाणा० ७४ । ठाणा० ३२६ । । विच्छिप्पमाण-विशेषेण स्पृश्यमानः । भग. ४८३ । विचित्रसूत्रता-स्वपरसमयविविधोत्सर्गापवादादिवेदिता ।। विच्छुओ--वृश्चिकः । आव० ४१७ । उत्त० ३६.
विच्छुभ-विक्षिप निष्काशय । प्रश्न० २० । विञ्च-मध्यम् । बृ• तृ. १४८ अ । औघ १८२।। विच्छुप-वृश्चिक:-चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ । विञ्चा
। नि० चू० प्र० १६२ अ । वृश्चिकः-वृश्चिकप्रधाना विद्या । आव० ३१८ । विच्चामेलणा-(देसीभाषा) मरहट्टविसये चोटि । नि• चू० | विच्छ्रपड क-वृश्चिकडङ्कः-तत्पुच्छकण्टकः । प्रश्न • १६ । प्र० २६४ आ।
वृश्चिककण्टकः । ज्ञाता० २०४ । विच्चामेलिय-पदवाक्यावयवरूपा बहवः पल्लवास्तविमित्रं विच्छुयलंगोलसंठिए-वृश्चिकलाजमंस्थितं-मूलनक्षत्रसं. व्यत्या मेडितम्, अथवा अस्थानच्छिन्न ग्रथितं व्यत्यानेडितम् स्थानम् । सूर्य० १३० ।। विशे० ४०६ । व्यत्याडितं-यदस्थानेन पट्टघटनम् । | विच्छरित-कनकखचितम् । जीवा० २५३ । खचितम् । बृ० प्र० ४६ अ।
ज० प्र० २७५ । विच्छ -विक्षितः. विविध-अनेकप्रकारेण कूटपाशादिना | विच्छेद-विविध प्रकारो वा च्छे : । निचू०प्र० २५६आ।
क्षत:-परवशीकृतः, श्रम वा ग्राहितः । सूत्र०७२।। विजए-नमिनाथपिता। सम० १५१ । ततोयचकीपिता । विचड्डइत्ता-विच्छर्दयित्वा-भावतः परित्यज्य । राज. सम० १५२ । एकादशमचक्रोपिता । सम० १५२ ।' १२२ ।
आगामीन्यामुत्सपिण्यां तीर्थकृत । सम० १५४ । बलदेव. विच्छड्डिय-विच्छद्दितः-त्यक्तः । राज० १४६ । विदितः- वासुदेवपूर्वभवनाम। सम० १५४ । विजयः-मृगग्रामनगरे ध्यक्तः । ज० प्र० २३२ । विदितं-विविध- क्षत्रियो राजा। विपा० ३५। विजयः-शालाऽटव्यां चौरपमुज्झितं बहुलोकभोजनत उच्छिष्टावशेषसम्भवात् विच्छ. ल्यां चौरसेनापतिः। विपा०५६ । विजयः-जय एव विशिष्ट दितं वा विविधदिच्छित्तिमत् । भग. १३५ ।
तरः प्रचण्डप्रतिपथादिविषयः। ओप०२४ विजयः-परे। विच्छदित-परिशाटितम् । प्रश्न० १५४ ।।
षामसह नानानामभिभवोत्वादः । जोवा० २४३ । विजयःविच्छवि-विच्छविः-विगतच्छायः । जोवा० ११४ अभ्युदयः । प्रज्ञा० ६६ । विजयः-सप्तदशममुहूर्तनाम । विच्छाणी-वल्लीविशेषः । प्रज्ञा० ३२ ।
सूर्य० १४६ । विजयः-समृद्धिः । ठाणा० ४९१ । विच्छिदणं-बहुबार सुठु वा छिदणं । नि० चू० प्र० विजयः-अभ्युदयः । सूर्य० २६३ । चम्बूपूर्वस्यां द्वारम् । १८६ अ ।
ज० प्र० ४७ । विजयः-लोकोतरीयतृतीयमासनाम । विच्छिदेजा-विच्छिन्द्याद्-विविध प्रकारेश्छेदं कुर्याद् ।। ज० प्र० ४६० । विजयः-मुहूर्तनाम | जं० प्र० ४६ । उपा० ४२ ।
उर्द्ध लोके बादरपुढवीकायस्थानम् । प्रज्ञा० ७१ । विजयःविच्छिए-वृश्चिक:-चतुरिन्द्रियभेदः । उत्त० ६६६ ।। द्वितीयो बलदेवः । आव. १५६ । विजयः-प्रनन्तजिनविच्छिात्त-भक्तिः । जीवा० ३७६ ।
प्रथमभिक्षादाता । आव. १४७ । विजय।-नमिपिता। विच्छत्ति-विच्छिन्न करोति दूरे व्यवस्थापतीत्यर्थः ।। आव० १६ । विजय:-जयचक्रिपिता । आव० १६२ । ठाणा० ३०५ ।
राजगृहे तस्करः । ज्ञाता० ७६ । विजयः-अभिभवो. विच्छिन्न विस्तीणं उद्धर्वाधोपेक्षया । जोवा० २७१ ।। त्पादः । राज. २३ । सिंहगुफायां चौरशेनापती । विच्छिन्नतरा- वकम्भत । भग० ६.५।
ज्ञाता०२३६ । विचीयते-निर्णीयते । ठाणा० १६० । विच्छिन्नससारवेयणिज-व्युच्छिन्नचतुर्गतिगमनवेद्यकर्म विजय:-द्वितीयो बलदेवः । सम० ८४ । विजय:ब्युच्छिन्न मारव नायः । भग० १११ ।
पृथिवीसाधनव्यापारः । सम.६५ । (९७४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org