________________
विक्रान्तभाट ]
विक्रान्तभाट - शूरः । दश० २३८ ।
विक्रिया - विकारो - विकृतिः विकरणम् । ( ? ) । विक्रमः - विहारेण प्रभूत क्षेत्रव्याप्तिः । (?) विक्षेप तस्यैवाभिधेयार्थं प्रत्यनासक्तता । सम ० ६४ । विखुडती-: - क्र डति । आत्र०.७१० । विगंचण - विकिवणं त्यागः । ओघ० १४२ । दिग वृकम् | आचा० ३३८ । वृरु: - ईहामृग: नाखर िशेषः । प्रश्नः ७ । वृकः- नाखरविशेषः । प्रश्न ० ५३ । वृकः- इहामृगः । ज० प्र० १२४ । वृकः - ईहामृग: । प्रश्न० १६२ ।
विगइ - विकृतिमं । दश २८ । विकृतिः - विकारः ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ४
भग० ८७ ।
विगइगय - विकृतिगतम् । दश० २८ । विगइपडिबद्ध विकृतिप्रतिबद्धां अनुपघानकारी । बृ० तृ०
१०४ आ ।
बिग सहावा - विकृतस्वभावा । दश २८ । विगई विकृतिः । आव० ८५२ ।
विगईगओ - विगतिगतः - विगतिजातः । आव ० ५३८ । विगई विवज्जियाहार - विपतिभिर्वजित आहारो यस्य सः । आव० ५६८ ।
विगड - मृतः, देहः । जीवा० १०६ । विकट स्थूरम् । व्य० प्र० १६७ आ ।
विगडणा-आलोयणाणुपव्वो । नि० चू० तृ० १३५ आ । विगत - विकृतः - उत्वलृप्तः - पृथक्कृतः । प्रश्न० २१ । विगतमोसता - सत्यामृषायां द्वितीयो भेदः । ठाणा० ४६० विगतरस - विरसं पुराणधान्योदनादि । ठाणा० २९५ विगति - विकृति:- विकारः । बृ० द्वि० २१६ मा । विगतिकय-वाति विगतीए कंतं । नि० चू० प्र० १६६ म । विगतिगत विगती वा जमि दव्वे गता तं । नि० चू.
प्र ० ३४२ अ ।
विगतो - त्रिगारो । नि० चू० प्र० २१२ अ । खोरातियं बोभच्छा विकृता वा गती, विविधा गती संसारे, असजमो । नि० ० प्र० ३४२ अ ।
[ विगयविसया
जिगमिय वृकैः - शृगालैर्वा ईषद् भक्षितम् । आचा० ३४९ । विगद्धया ध्वजा | जीवा० २१५ । विगप्प-विकल्पो व्याहतिः । विशे० ८५६ । विकल्प:देश विकल्प:, देशसम्बन्धी शस्यनिष्पत्त्यादिविचारः, देशकथायाः तृतीयो भेद: । आव० ५८१ (?) । विगप्पनियम विकल्पो व्याहतिः, नियमो - निश्चयः, ततश्च पूर्वपदविकल्पोपलक्षित उत्तरपदनियमो यत्रासौ विकल्पनियमः । विशे० ८८६ । विगविगप्प-विकल्पविकल्पः - विकल्पयुक्तो
Jain Education International
विकल्गे
यत्रासी । विशे० ८८७ | विगम - विगमः - विनाशः । आव० २८२ । fare विगम: - वस्तुनोऽवस्यान्तरापेक्षया विनाशः । भग १८ । विकृतं - बीभत्सम् । भग० ३०८ । विगत - ओघतश्चेतनापर्यायादचेतनत्वं प्राप्तः । प्रश्न ० विकृतं - बीभत्सम् | अनुत्त० ६ । विगतं प्रनष्टम् । जीवा • १०७ । विकृतः । उपा० २० । वृकः - वरूक्षः । ज्ञाता०
१०८
६५
farmerपयनिभ - विकृतो योऽलञ्जारादीनां कल्प एव कल्पक:-छेदः खण्डं कर्पूरमिति तात्पर्यं तिन्निभं तत्सदृशमिति । उपा० २० ।
विगय गिद्ध - विगता गृद्धिविषयेषु यस्य सः विगतगृद्धि: - आशंसादोषरहितः । सूत्र० ११५ । विगयजोवकलेवर-समुच्छन्न मनुष्योत्पत्तिस्थानम् । प्रज्ञा०
५० ।
विगमधून विगतधूम - द्वेषरहितम् । प्रश्न० ११२ । विगयभया विगतमया अज्ञातोदाहरणे विनयपतिमहत्तरिका शिष्या । आव० ६६६ ।
विगयभुग्गभुमय - विकृते-विकारवत्यौ भुग्रे - भग्ने इत्यर्थः ।
ज्ञाता० १३३ ।
विगयमिस्सिया- कस्मिश्चिद् ग्रामादिकं ऊनेष्वधिरेषु वा मृतेषु मनुष्येषु दशमृता अस्मिन्नद्येत्यादिकथन विगतमिश्रिता प्रज्ञा० २५६ ।
विगत्लग - विकर्तकः - प्राणीनामजिनापनेता | सूत्र ३२९ । विगय मोहु - विगतमोह:- विगतवैचित्त्यः । उत्त० ४५१ । विगत्ता - विकर्ता विकर्तयिता । भग० ७७७ । विगयविसया - विगतविषया-सत्यामृषा भाषाभेदः । दश •
( ९७१ )
For Private & Personal Use Only
www.jainelibrary.org