________________
विकोपण }
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[विक्खेवणी
विकोपण-विकोपनं-प्रकोपनं झटिति तत्तदर्थव्यापकतया ‘बाहल्यम् । सूर्य० ८ । विष्कम्भः-विस्तारः । जीवा० प्रसरीभवनम् । पिण्ड ० २७ । विकोपन-विपाकः । ४० । विष्कम्भः- उदरादिविस्तारः । प्रज्ञा० ४२७ । ठाणा० ४४७ ।
विष्कम्भं-प्रमाणाङ्गुलप्रमेयः । अनु० १७१ । विष्कम्भःविकोविद-जो वा भणिओ अज्जो जइ भुजो २ सेवि. आक्रमणम् । वृ० प्र० २५७ आ । हिसि तो ते छेदं मूलं वा दाहामो, एसो विकोविदो विक्खंभइत्ता-विष्कम्भ्य । आव ० २२२ । भण्णति । नि• चू० तृ० १२१ अ ।
विक्खंभी-विकम्मत:-विस्तारमधिकृत्य । प्रज्ञा० २७५ । विकोसंत-विक्रोशन्-परानाक्रोशन् विगतकोशान्तो वा । विक्ख भवडी-विष्कम्भवृद्धिः । सूर्य० ३८ । प्रश्नः ८०।
विवखणं-विसूरणं । नि० चू० द्वि० १२२ आ । विकोसायंतं-विगतकोशम् । प्रश्न. ८० ।
विक्खत्तं
। नि० चू० प्र०१८२ अ । विकोसियधारासि-विकोशितस्य-अपवीतकोशकस्य निरा- विक्खय-विकृतं-कृतवणम् । भग० ३०८ ।
वरणस्य धारः-धाराप्रधनखड्ग: । ज्ञाता० १३३ । विक्खरिखमाणं-विकोर्यमाणं-इतस्ततो विप्रकीर्यमाणम् । विक्कंतजोणि-युत्क्रान्ता-अपगता योनिः स्वयमेव यः जीवा० १९२ ।। पृथिवीकायो वा । ओघ० १३० ।
विक्खिणं
। ओघ० १६६. विक्कंति-विक्रन्ति-विक्रम कान्ति-प्रभाम् । ज्ञाता० ११॥ विक्खित्त-धर्मकथनादिना वा व्याक्षिप्तः । ओघ १७६ । विक्क-वृकः । जीवा० २८२ ।।
विकीर्ण गोखुरक्षुण्णतया विक्षिप्त धान्यम् । ठाणा. विक्कम-विक्रम:-चक्रमणम् । ज० प्र० ११० । विक्रमः २७७ । विक्षिप्तम् । आव० २६२ । । जीवा. १३७ । विक्रमः-पराक्रमः । जीवा० २७० । विक्खित्ता-विक्षिप्ता-विक्षेपणम् । उत० ५४ । विक्रमः-पादविक्षेपः । जं० प्र० ५२६ । विक्रमः-चङ्कम विक्षिप्ता । ओघ० १०६ । णम्। प्रश्न० ७७ । विक्रम पुरुषकारविशेषः । प्रश्न. ४६। विक्खिन्न-विकीर्ण-प्रसारितम् । भग० ६३१ । विक्रमः-सञ्चरणम् । सम० १५८ । विक्रमः-विशिष्टं विक्खिरिजइ-विकीर्यते । आव० ६२५ । क्रमणं-क्षेत्रलजनम् । भग० ४८०। "
विक्षिरेज-विकीरेत्-प्रसारयेत् । भग० ६३१ । विक्कय-विक्रियः । आचा० ३२ ।
विक्खिरेजा-विकिरेन-इतस्ततो विक्षिपेत् । उपा. ४२ । विक्कवया-विक्लवता-तच्छोकातिरेके गाहारादिष्वपि निरा. विक्खुण-अक्षाणकः । नि० चू• द्वि. १२२ आ । पेक्षता, असम्प्राप्तकामभेदः । दश. १९४ ।
विक्खेव-विक्षेपः-अप्रयत्नेन रचितो इत्यादि सपादश्लोक. विक्कान-विक्राम:-पराक्रमः । और० २० ।
चतुष्टयोक्तलक्षणः । प्रभ. १४० । विक्षेपः-अधर्मद्वारविक्खंभ-विष्कम्भ:-विस्तरः । भग०११९ । विष्कम्भः। स्येकविंशतितमं नाम । प्रश्न. ४३ । विक्षेप:-यत्र अनु० १८० । विष्कम्भ:-विस्तरः । प्रज्ञा० ५६१। वस्त्रस्यान्यत्र क्षेपण वस्त्राञ्चलाना वा यत्रोद्धं क्षेपणम् । विष्कम्भ:-विस्तारः । ठाणा० ६९ । विम्भ:-द्वारशा- ओघ० ११० । खयोरन्तरं। ठाणा० २२७ । विष्कम्भम् । नंदी, ९१ । विक्खेणि-विक्षेपणी-विक्षिप्यतेऽनया सन्मार्गात कुमार्ग विष्कम्भ:-विस्तरः। ठाणा० ४५० । विष्कम्भ:-पृथुत्वम् ।
कूमार्गाद्वा सन्मार्गे श्रोतेति विक्षेपणी, धर्मकथाया द्वितीयो ठाणा. ४७६ । विष्कम्भ:-पृथुत्वम् ।ठाणा०६८।। भेदः । दश० ११० । विष्कम्भो-विस्तारः । सम० ११४ । विष्कम्भो- विक्खेवणी-विक्षिप्यते-कुमार्गविमुखो विधीयते श्रोता विस्तारः । ज. प्र. २७ । विष्कम्भः-विस्तारः या कथया सा विक्षेपणो । औप. ४६ । विक्षिप्यतेशरापरपर्यायः । ज० प्र० ६७ । व्यासः । ज० प्र० सन्मार्गात कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोताऽनयेति १९ । विष्कम्भः-विस्तारः । प्रज्ञा० ४८ । विष्कम्भः- विक्षेपणी । ठाणा० २१० ।
(९७०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org