________________
विकंपण
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[विकोए
विकंपण-विकम्पनं-स्वस्वमण्डलादहिरवष्कणमभ्यन्तरप्रवे विकरणकरण-विक्षेपणकरणम् । ज्ञाता० १५२ । विकरण शनं वा । सूर्य० ३३ ।
करित-अणेगखडकरेता । नि० चू. द्वि० १४९ अ। विकट-विकृत-प्राशुकीकृतम् । बृ० दि० १७२ अ । व्य. विकराल-भयानकः । उत्त० ३५८ । प्र. १६६ अ ।
विकल-विकलं-असम्पूर्णम् । भग० ३०८ । विकटति-विकर्षयति । आव. ७०३ ।
विकहा-विरुद्धा-संयमबाधकत्वे कथा-वचनपद्धति: विकथा। विकटापातो वत्तुलविजया पर्वतः । प्रभ० ६६ ।। ठाणा. २१० । विकथा-विरूपा कथा, अथवा स्त्रीभक्तविकदु-विशेषेण कटुकं विकटुक औषधम् । बृ० प्र० चौरजन पदकथा । ओघ० ५५ । कहाविवक्खभूता विकहा ।
नि० चू० तृ. १ आ । विकथा परिवादरूपा । विकटुभ - परिमन्थः-अनाचीणंम् । बृ• प्र० १६४ अ । प्रभ० १२० । विरुद्धा विना वा कथा विकथा । शालनकम् । बृ० प्र• १६५ आ। वीडको सालणं वा। आव०५८ । विकथा-स्त्रोकथाभक्तकथेत्यादिका । दश. नि० चू. द्वि० १४४ अ ।
११४ । विकथा-अनाराधना वाग्वृत्तिः । बृ० दि० ४० विकट्टणा-बाह्वो गृहीत्वाऽऽकर्षणम् । बृ० तृ० ११३ (१)। विकत्ता-विकरिता-विक्षाकः । उत्त० ४७७ । विकहाणुओग-विकथानुयोगो- अर्थकामोपायप्रतिपादन परं विकत्थइ-विकत्थते-श्लाघोकरोति । दश० २५३ ।। कामन्दकवात्स्यायनादि । सम० ४९ । विकत्थणा-विकत्थना-प्रशसा । पिण्ड० ५० । विकासियधार-विकोशितस्य । (?) विकत्थते-जनसमक्ष मुस्कीर्तयति । उ०मा गा० ७१।। विकिंचणयाए-विवेचना निर्जरा । ठाणा० ४४१ । विकत्थन-परपरिवादः । ठाणा. २६ ।
विकिणिया-पारिष्ठापनिकी । आव० ८५३ । विकत्था-स्लाघा । दश० चू० १३६ ।
विकिञ्चिका- । नि० चू० प्र० १८८ आ। विकद-असंगुप्तद्वारम् । व्य. दि. ४२० अ।
विकिण्ण-विकीर्ण:-व्याप्तः । जीवा • २२७ । विकप्प-विकल्पः-सस्यनिष्पत्तिः । वप्रकूपादिदेवकुलभवना- विकिरिखमाण-इतस्ततो विप्रकीर्यमाणः । ज० प्र० ३६ । दिविशेषः । ठाणा० २१० । विकल्प:-प्रासादभेदः । विकुजिय-विकुजानि कृत्वा । आचा० ३८१ । प्रश्न. ८ । थेरकप्पिया जति तिणि अत्थुरंति णिक्का- विकुरुड-कुणालायां स्थितः द्वितीयो मुनिः । उत्त० २०४। रणतो वा तणभोगं करेंति तो। नि० पू० प्र. १६१ | विकुर्व-सिद्धान्त प्रसिद्धो धातुः । सूर्य० २६७ । विकुर्वथा। यानि पुनस्त्रिप्रभृतीनि संसारके प्रस्तारयति एस विक्रिया । जीवा० ११९ । विकल्पः, यच्च अकारणे-कारणमन्तरेण तृणाभांभोयं विकुवितं-वेण्टकाद्याभरणेवालङ्कृतम् । वृ० प्र० १०५ अ । क्रियते एषोऽपि विकल्पः, यत्पुनः कार्य मुषिराणि अमु. विकुम्वणा-विकुर्वणा-भूषाकर गम् । ठाणा० १०४ । षिराणि वा गृह्णाति एष भवति विकल्पः । व्य० द्वि. विकुस-विकुश:-बल्व जादयस्तृणविशेषः । ज० प्र० ९८ । २८७ अ ।
विकुश:-बल्ब(ल)जादिक: । औप० ९ । विकुशः बल्वविकपणा-कल्पना-विकल्पा: क्लूप्तिभेदाः । ज्ञाता० जादिःतृणविशेषः । भग० २७८ । जीवा० १४५ । ।
२१८ । विशेषेण छेदन विकल्पना । उत्त• ६३८ । | विकूइए-विकिरतः । आव २.५ । विकप्पखित्तकट्ठा-विकम्पक्षेत्रकाष्ठा । सूर्य० १४०। विकूड-विकूटयेद्-प्रतिहन्यात् । विशे० १३९ । विकया-विकृता-कृतव्रणा । ज. प्र. १७०।
विकृतत्वक-स्फुटितच्छवि: । प्रश्न. ४ । विकरण-कलकस्य पार्श्वतः स्थापनं । ऊवकरणं वा विकृतपिशाच-वेतालः । प्रश्न. ५२ । तृणेषु सहरणं एकत्रमीलन, कम्बिकासु बन्धनछोटनम् । | विकृत्य
।नंदी. १६७ । बृ० तृ० ३१ आ।
विकोए-विकोचः । भग• २३६ । (अल्प० १२२)
( ९६९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org