________________
विउत्थानं ]
आचार्यश्री आनन्दसागरसू रिसङ्कलित:
विउत्थाणं- उदुमरं । नि० चू० प्र० १६४ आा । विउरूटिवऊण - विकृत्य । उत्त० ३१८ । विउल - पुष्कलम् । भग० १२७ । शरीरव्यापकम् । भग० २३१ । विपुलं - सिद्धिगमनतीर्थम् । अनुत्त • विपुलम् । अनुत्त ७ । विपुलं - विपुलकालवेद्यम् । प्रभ० १५६ । विपुलं - प्रचुरम् । भग १३५ । विपुलं विपु लाभिधानम् । भग० १२७ । विपुलं विस्तीर्णम् । भग० १२५ । रोगविशेषः । भग० ४८४ । विस्तीर्णं । ज्ञाता० ७४ । निरय० २० । विपुलं वहु | ठाणा० ४२१ । विउलट्टान - विपुलस्थानं - संयमस्थानम् । दश० १९५ । विउलमई - विपुलमति - मनोविशेषग्राहिमनःपर्यायज्ञानी । प्रभ० १०५ । विशेषग्राहिणी मतिः विपुलमतिः । नंदी० | विउसिज्जा१०८ । विपुला-बहुविधविशेषणोपेतमन्यमानवस्तुग्राहित्वेन विउस्सगपडिमा - व्युत्सर्गप्रतिमा- कायोत्सर्गकरणम् । औप० विस्तीर्णामतिः- मनः पर्यावज्ञानम् । औप० २८ । विशेष
। आचा० ३५० ।
ग्राहिमतिमानु । नंदी० १०८ । विजलमति- विपुला - विशेषग्राहिणी मतिः विपुलमतिः ।
ठाणा० ५० ।
१ ।
विउता विपुला बहुदिनत्वात् । ठाणा० २४७ । विपुला शरीरव्यापकत्वात् । ज्ञाता० ६४ । विपुला - विशेषना हिणी मतिः । नंदी० १०८ । विपुला - सर्वशरीरावयवव्यापिनी । प्रश्न० १७ । विपुला विस्तारवती एकपदेनाdevageरणी मतिः । आव० ४१४ । विपुला - विशेषग्राहिणी | ठाणा० ५० । विउल्लेति व्याकुलयति । उत्त० १४८ ।
विडवाय - व्यतिपातः- प्राणव्यपरोपणम् । सूत्र० ३६४ । विउव्व - विकुर्व- इत्ययं धातुः सामायिकोऽस्ति विकुर्वणेत्या. दिप्रयोगदर्शनात् । भग० १५५ ।
Jain Education International
[ विकंपई
विउसग्ग- अभ्यन्तरप्रायश्चिते षष्ठो भेदः । भग० ६२२ । व्युत्सर्गो - निस्सङ्गतया देहोपधित्यागः । भग० ९२६ । विउसग्गपडिमा - व्युत्सर्गप्रतिमा - कार्योत्सर्गकरणम्
1
ठाणा० ६५ ।
बिउसग्गारिह- व्युत्सर्याहः - कायोत्सर्गः । प० ४२ । विउसमण - व्यवशमनं - पुंवेदविकारोपशमः । भग० ५७६ । विउस मणय-व्यवश मनता - परस्मिनु कोद्धान्निवत्तंयति सति क्रोधोज्झनम् । भग० ७२७ । विउसवित्ता- अवशमय्य । बृ० द्वि० ६७ अ विउसविय - व्यसृष्टम् । नि० ० प्र०२१६ अ । विउस वेडं| बृ० द्वि० २०९ आ ।
३२ ।
विउस्सग्ग - कायोत्सर्ग: । ठाणto १९५ । व्युत्सर्गः । ठाणा० २०० । व्युरसर्गः - निःसङ्गतया देहोपधित्यागः । औप० ४५ । कायादीनां व्युत्सर्गः । अभिष्वङ्गता । भग० १०० । व्युत्सर्गः - निःसङ्गतया देहोपधियायः । ठाणा० १९२ । व्युत्सर्गः - द्रव्य भावभेदभिन्नो विविध उत्सर्गः, योगसंग्रहे पञ्चविंशतितमो योगः । आव० ६६४ । विउस्सग्गारिह-दशधा प्रायश्चित्ते पञ्चमम् । भग०९२० । विउस्सति- विद्वस्यते विद्वानिवाचरति । सूत्र० ३७ । विउस्सिय- विविधं - अनेकप्रकारं उत् प्राबल्येन श्रित:सम्बद्धः । व्युसितो वा संसारे वा उसितः संसारान्तवर्तीति । सूत्र० ३७ । विउहित्ताण - व्यूह्य - प्रेयं । दश० १६७ । विओ - विदो विद्वांसः । बृ० प्र० ४२ अ । विओगपणिहाण-वियोगप्रणिधानं-वियोगे दृढाध्यवसायः ।
विउवण - विकुर्वणं - मंडनम् । बृ० तृ० ७३ आ । विउव्वणय - विक्रिया नानारूपा | भग० ६०४ । विउव्वा गुच्छाविशेषः । प्रज्ञा० ३३ ।
२२२ आ ।
विउटिव - विक्रियामापन्नः । ओघ० १२१ । विउधिय- विविध - विशिष्टं वा कुर्वन्ति तदिति वैकुवि विओसियं विविधमवसितं पर्यसितमुपशान्तम् । सूत्र० कम् । ठाणा० २९५ ।
२३४ ।
विउब्विया क्रिया- उद्भूतरूपा । ० ९२ । नि० विकथइज्जा - विकत्थयेत् - अत्यन्तं चमढयेत् । सूत्र० २५० चू० प्र० ८० आ । विकंपई - विकम्प्य-विमुच्य । सूर्य० ८ ।
( ७६८ )
आव० ५८५ ।
विओस वित्तए -वितोषयितु ं -उपशमयितुम् । व्य० द्वि०
For Private & Personal Use Only
www.jainelibrary.org