________________
विआलए ]
। सम० ३२ ।
बिआलए विकालकः । ज० प्र० ५३४ । विआवत्तविआह - व्याख्या, विवाहः, विवाधः विविधा- जीवाजीवादिप्रचुरतरपदार्थविषयाः आ - अभिविधिना कथविनिखिलज्ञेय व्याप्ता मर्यादया वा परस्परास कीर्णलक्षणाभिधानरूपया ख्यानं प्रतिपदार्थं प्रतिपादनं, विविधतया विशेषेण वा आख्यायन्ते व्याख्या-अभिलाप्यपदार्थवृत्तिः, अर्थकथनं वा विवाह: - विविधः अर्थप्रवाहः नयप्रवाहः, विशिष्टवाहःनयप्रवाहः, विवाहः विशिष्टः सन्तानो वा प्रमाणाबाधितः । व्याख्या - अभिलाप्यपदार्थं वृत्तिः । व्याख्या - अर्थकथनम् । व्याख्या-अर्थप्रतिपादनम् । भग० २। विवाहः - विशिष्ट सन्तानः । भग० २ | विविधः । भगः २ । विआहपन्न त्ति - व्याख्याप्रज्ञप्तिः - विविधा जीवाजीवादिप्र चुरतरपदार्थविषया: आ-अभिविधिना कथविनिखिलज्ञेयव्याप्या मर्यादया वा ख्यानानि - प्रश्नितपदार्थ प्रतिपादनानि व्याख्यास्ताः प्रज्ञाप्यन्ते- प्ररूप्यन्ते भगवता सुधर्मास्वामिना जम्बूनामानमभियस्यां सा । भग० २ । व्याख्याप्रज्ञसि:व्याख्याप्रज्ञाप्तिर्वा, व्याख्यानां - अर्थप्रतिपादनानां प्रकृष्टा प्रज्ञाप्तयः - ज्ञानानि यस्यां सा । भग० २ । व्याख्याप्रज्ञप्ति:- व्याख्या प्रज्ञातिर्वा व्याख्याया:- अर्थकथनस्य प्रज्ञायाश्च तद्धेतुभूतबोधस्य व्याख्यासु वा प्रज्ञाया आप्ति:प्राप्तिः अत्तिर्वा आदानं यस्याः सकाशादसी व्याख्याप्रज्ञाप्तिः व्याख्याप्रज्ञातिर्वा । भग० २ । व्याख्याप्रज्ञाप्तिः 1 व्याख्याप्रज्ञात्तिर्वा व्याख्याप्रज्ञात्-भगवतः सकाशादाप्ति रात्तिर्वा-गणधरस्य यस्याः सा । भग० २ । विवाह प्रज्ञप्तिः - विविधा अर्थ प्रवाहाः प्रज्ञाप्यन्ते प्ररूप्यन्ते प्रति बोध्यन्ते यस्यां सा । भग० २ । विवाहप्रज्ञाप्ति:विवाहा: विशिष्टसन्तानाः प्रज्ञाः आप्यन्ते यस्याः सा भग० २ । विवाहप्रज्ञाप्तिः । विवाधाः - प्रमाणाऽबाचिता: प्रज्ञा: आध्यन्ते यस्याः सा । भग० २ । विइंतेति - विकृतन्तति - छिनती । ज्ञाता० १८७ । विइगिच्छा - विद्वज्जुगुप्सा - विद्वांसः साधवो विदित संसारस्वभावाः परित्यक्तसमस्तसङ्गास्तेषां जुगुप्सा - निन्दा
अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० ४
आचा० २२१ ।
विइण्ण - अनुज्ञातः । व्य० प्र० २५७ ।
Jain Education International
[ विउट्ठित
विइण्ण विचार - वितीर्णो - राज्ञाऽनुज्ञातो विचार:- अवकाशः यस्य विश्वसनीयत्वात् असो वितीर्णविचारः सर्वकार्यादिष्विति प्रकृतम् । ज्ञाता० १२ । विइन्न विकोणं व्याप्तम् । भग० ३७ । विइय-विदितः प्रतीतः । उत्त० ५०८ । विडंजति- विविधं व्यापारयति । आव० ३८६ | विउ विद्वानु-संयमकरणेकनिपुणः । सूत्र० ४६ । विद्वानुसद्विद्योपेतः । सूत्र २६८ । अनन्तकृद्दशानां तृतीयवर्गस्य चतुर्थमध्ययनम् । अन्त० ३ । विद्वान्- गीतार्थ: । प्रश्न० ११८ ।
विउकस्म - व्युत्क्रम्य विशेषेणोल्लङ्घय । उत्त० २४७ । विउक्कंति व्युत्क्रान्ति - उत्पत्तिः । भग० ८६ उपवक्रान्ति:- मरणम् । भग० ४६ । विउक्कमइ-व्युत्क्रामति उत्पद्यते । जीवा० १०६ । विउक्कमति - च्यवते | ठाणा० १२२ । व्युत्क्रमति - विनश्यति । भग० १४२ । व्युत्क्रामति गर्भतयोत्पद्यते ॥ प्रज्ञा० २२८ । व्युत्क्रामति-उत्पद्यते । जीवा० ११० । ara क्रामति - विनश्यति । ठाणा० १२२ । विउक्कस - व्युत्कर्षयेयुः श्लषां कुर्वते । वाचा० २५२ । विउक्कस्स - विविधमुत्कर्षो - गर्वः व्युत्कर्षः मानः । सूत्र ०
३४ ।
विउज्झाएमाण - व्युदुभ्राजमानः - शोभमानः । विजृम्भमाणो वा व्युद्भ्राजयन्नु वा । भग० १७५ । विउट्टण-सल्लुधरणम् । ओघ० २२५ । विउकृति-व्यावर्त्तयति-व्यपरोपयति विकुकृति वा छिन्दति वा । आचा० ४८ । वर्त्तते - समुत्पद्यते । सूत्र ३५४ ।
विउट्टाहि वित्रोटनं अनुबन्धच्छेदनम् । ज्ञाता० १०६ । विउट्टित्तए-व्यतिवत्तयितुं - विनोटयितुं विकुट्टायतु वा.. अचिरानुबन्धं विच्छेदयितुम् । ठाणा० ५७ । विउज्जा- वित्रोटनं तदध्यवसायविच्छेदनम् । ठाणा०
१३७ ।
बिउट्ठ-विवृतं प्रसारितम् । ज० प्र० २६१ । विउट्ठित-युत्थितः परतीर्थंको गृहस्थो वा । मिथ्यादृष्टिः ॥ संयमादुष्टो वा । सूत्र० २४५ ।
( ९६७ )
For Private & Personal Use Only
www.jainelibrary.org