________________
[ ]
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
आव० ३७४ ।
वाहयति सुखशीलतयाऽऽरोहति । उत्त० ४३६ । वरहरइ - व्याहरति । आव० २११ ।
वाहरह- व्याहर- कथय । ओघ० १०६ । वाहा
।
टि० पू० द्वि० ४३ मा ।
व्याधा: - लुब्धकाः । व्य० प्र० २३१ आ । वाहाड - प्रभूतम् । बृ० तृ० ७५ व । वाहाडा-वाहाडिता - न्यूनभाजनाः । बृ० तृ० ५८. अ । वाहाडिया - गर्भिणी | बु० द्वि० २०८ म । वाहित - व्याहृतः शब्दितः । उत्त० ५५ । वाहि-व्याधिः- स्थिरकुष्ठादिः । भग० ३०६ । विशिष्टा अधिर्यस्मात् स व्याधिः- स्थिर रोगः कुष्ठादिः । ज्ञाता० १८० ।
वाहिअ-व्याधिमानु - अत्यन्तमशक्तः । दश० २०५ । वाहिओ - अप्रसूता धेनवः । बृ० प्र० ३१७ अ । वाहितःविप्रलब्धः । उत्त० ४६५ । वाहिग्घत्थ व्याधिग्रस्तः । भक्त० । वाहिज्जंतु - व्याहियताम् । आव० ६६ ।
वाहिम - वाह्यः - सामान्येन स्थयोग्यः । दश० २१७ ॥ बाहय - श्याधितः । ज्ञाता० १७८ । व्याधितो रोगी । . ठाणा १६४ । वाधितः हतः । ज्ञाता० १६६ । वाहित:आइतः । जीवा० १६६ ।
Jain Education International
वाहियकुल - वाहिककुलम् । आव० ६७७ । वाहियालिवाह्याली । आव ० २६१ । वाहिरित्त - व्याहृतः । आव० ३१० । वाही - व्याधिः- कुष्ठादिः । प्रश्न० १६ । व्याधिः- कुष्ठादि: । प्रश्न १६ । विशिष्टा वा आधिः- मनःपीडा । प्रश्न० २५ व्याधिः- चिरस्थाता कुष्ठादिः । प्रश्न० ११७ । व्याधिःविशिष्टचित्तपोडा चिरस्थायी गदो वा । प्रश्न० १६२ । व्याधिः- चिरस्थायी कुष्ठादिरूपः । विपा० ७६ । व्याधिः । जीवro २७६ | व्याधिः । दश० २३४ । व्याधिःअतीव बाधाहेतुः कुष्ठादिः । उत्त० ४५४ । वाहक- भारवहः । उत्त० ५८१ । वाहेसिअ -वाहितवानु, व्यंसितवान् । उत्त० ३८० । वाहुय व्याहृतम् । ओप० ७७ ।
[ विआ
विकटए - वृश्चिककण्टकः- वृश्चिकदंशः । जीवा० १०७ । विछुया - चतुरिन्द्रियविशेषः । प्रज्ञा० ४२ । विज्झ। नि० चू० तृ० ७९ म । विभ - विन्ध्य:- गच्छप्रधानः श्रावकः । आव० ३०८ । विन्ध्य :- अष्टमे कर्मप्रवादपूर्वे कर्मप्ररूपणम् । आव०३२१ । • विन्ध्यः - पर्वतविशेष: । आव० ३४८ । विन्ध्यः । उत० १७४ ।
विझगिरि - विन्ध्यगिरिः । भग० १७१ । यत्र बिभेलकसन्निवेशः । भग ६५८, ६६४ । विट्ठाई - वृन्तस्थायो । आव ० १२२ । बिटलिया - कार्मणादीनि । ० विटिया विण्टिका । ओघ० ११८ । विष्टिका । उत्त
८७ ।
वित- वृन्तं - अधोभागवत्तिः । ज० प्र० ३९० । विद्ध-णातो । नि० चू० द्वि० ६६ अ । विधति-विध्यति | आव० २१७ । विधेज्जा- विन्ध्येत्-ताडयेत् । आचा० १५ । विशतिःविहणिज्ज - बृंहणीयम् । औ० ६५ । वि-कुत्सायाम् । ओघ १८ । विट- विष्टा । प्रश्न०
। आव० ११५ ।
१०५ ।
तस्याः
विअंति- व्यक्ति:- अन्तिक्रिया । आचा० २७९ । विअंतिकारए - विशेषेणान्तियंन्तिः - अन्तिक्रिया कारको व्यक्तिकारकः । आचा० २७६ । व्यन्तिकारकःकर्मक्षयविधायी । आचा० २८२ ।
विअक्का - वितर्का । दश० ५० ।
त्रिअड - विकटं - शुद्धोदकम्। दश० १६५ | विकृतं - प्रासुको -
दकम् । दश० २०६ । विअडा - विकटा - विशाला । ज० प्र० १११ । विअडावई - विकटापाति । ज० प्र० ३०२, ३०५ ॥ विअणुसय- अनुशयवजितः । ग० । विअत्त व्यक्त:- द्रव्यभाववृद्धः । दश० १९५ । विअरग - विदरकं गर्ता । ज० प्र० ३९१ । त्रिअल - विजलं - सकर्दमम् । व्य० प्र० ४७ आ । विआ व्यक्ता - अलल्ला । दश० २३५ ।
( ९६६ )
For Private & Personal Use Only
"
www.jainelibrary.org