________________
वासि !
अल्पपरिचित सेद्धान्तिकशब्दकोषः, भा० ४
वासि - वाशिष्ठं - पुनर्वसुगोत्रम् । ज० प्र० ५०० । मूल- वासुदेवता - ऋद्धिविशेषः । ठाणा ३३२ ।
गोत्रभेदः । ठाणा० ३६० । वासिगुत्ता| आचा० ४२१ । वासिहगोत्त-वाशिष्ठ गोत्रं पुनर्वसु नक्षत्रगोत्रम् । सूर्य
१५० ।
वासित भूतम् । विशे० १५० ।
वासिता वर्षिता प्रवर्षणकारी, वर्षकोऽभ्युपगत सम्पादकः ।
ठाणा - २७० ।
वासिय वासितम् । दश० १०६ ।
वासिय भत्त-वासिकभक्तं दोषान्नम् | ओघ० २३ । वासी - अपकारिका । प्रश्न० १५७ । वासी - सूत्रधार शस्त्रविशेषः । ज० प्र० १५० । वासी - शस्त्रविशेषः । आव० ८३१ ।
वासीचंद कप-छेदविलेपनसमविचारः । ( सर० ) । वासी चन्दन कल्पः - उपकार्यपकारिणोर्मध्यस्थः । आव ७९९ । वास्यां चन्दनकल्पो यः स तथा । ज्ञाता० १०४ । वासी चन्दनकल्प:- अनेन समश्वमेव विशेषत आह-वासीचन्दनशब्दाभ्यां च तद्वय पारकपुरुषावुपलक्षितो, ततश्च यदि किलैको वास्या तक्ष्णोति अन्या गोशीर्षादिना चन्दनेनालिम्पति तथापि रागद्वेषाभावतो द्वयोरपि तुल्यः । उत्त० ४६५ ।
वासोमुखा त्रासीकारमुला । उत्त० ६६५ । वासुदेवो वासुदेव:- द्वारिकायाः राजा । आव० २७२ ॥ वासुदेव:- पूर्वभवे राजललितजीवः । आव० ३५८ । वासुदेव:- वैनयिकी बुद्धिमान् । आव० ४२४ । वासुदेव:कृतिक दृष्टान्ते कृष्णः भावकृतिकर्म । आव० ५१३ । वासुदेव:- यो अश्वापहृतः । उत्त० ११५ । वैनायकीबुद्धो दृष्टान्तः । नंदी० १६१ । दुष्टमधिकृत्य कामकथावर्णने रुक्मिणीपतिः । दश० ११० । भग० ३६ । आगामीचतुर्दशतीर्थ कृन्नाम । सम० १५४ । वासुदेव:सप्तरत्नाधिपः अर्ध भरतप्रभुः । आव० ४८ । त्रिखण्डस्वामी । ज्ञाता० २० । द्वारवत्यां राजा । विशे० ६१९ । बलदेवानुजः प्रव्रज्यां न निवारयामीत्यभिग्रहग्राहकः । पि० ६६
वासुदेवघर - वासुदेवग्रहम् । बाव० २०५, २०१
Jain Education International
वासुदेवा - ऋद्धिप्राप्तार्या । प्रज्ञा० ५५ । वासुपूज्ज - षष्ठी शत पुरुष सहदीक्षा ग्राहको तीर्थंकृत् । सम १०३ । वसूनां देवानां पूज्यः वासुपूज्यः, द्वादशो जिनः, यस्मिन् गर्भगते वै श्रमणोऽभीक्ष्णं २ तद्राजकुलं रस्तेः पूरयतीति, देवराजाऽभीक्ष्णं २ जनन्याः पूजां करोति वा । आव० ५०४ ।
[ वाहय
वाजसामी वासुपूज्यस्वामी, यस्य पादमूले मिथिलायास्तरुणधर्मपद्मरथो राजा चम्पायां प्रव्रजितुमागतः । आव० ३९१ ।
वासेणा
। नि० चु० प्र० ६ आ ।
वासोग्गह उउबद्धोग्गहो । नि० चु० प्र० २३९ अ । | आव० २७० ।
वास्तव्य:
वास्तुल- हरितविशेषः । प्रज्ञा० ३१ । वास्तुलक-पत्रशाकविशेषः । ज० प्र० २४४ । वाह वाहः वाह्यतीति शाकटिकः । सूत्र० ७२ । व्याधःलुब्धकः । प्रश्न० १४ । व्याधः - लुब्धकः । व्य० प्र० २८५ अ । वाहः - अष्टाशताढकनिष्पक्षमाणः । अनु० १५१ । वाहए - वाहकः अश्वन्दमः । उत्त० ६२ । वाडा-घ्राता । बृ० तृ० ७६ वाहणं - णावण्णत रणपगारेण नयणं वाहणं मण्णति । नि० चू० पृ० ६३ आ । वाहनं शकटादि । प्रश्न०८ । वाहनं शकटाद्याकर्षकर्षणम् । प्रश्न० ३८ | वाहनं यानपात्रम् । प्रश्न० ९२ । वाहनं वेगसरादिकम् । औप० २७ | वाहनं - गजादि । ओप० ५४ । वाहनं - गवादि ॥ औप० ६० । वाहनं- शिबिकादिः । जं० प्र० ३९७ ॥ प्रवणम् । आव० ३०४ । वाहनम् । आव० ३५४ | वाहनं वेगसरादि ठाणा० १७३ । यानपात्रम् । उपा० ४ । वाहनं - गिल्लिथिव्यादिरूपम्, गजाश्वादि । ४३८ । वाहनं - अश्वादि । भग० १३५, ११३ । वाहणगमण वाहनगमनं शकटाद्यारोहणम् । ज्ञाता० १९१ ॥ वाहन - यानम् । नंदी० १५४ ।
उत्त०
वाहमोक्ख- अश्रु विमोचनम् । ज्ञाता० २४० । वाय- ध्याहृतं यत्र पूर्वेण परं विहन्यते । अनु० २६५ ॥ व्याहतं यत्र पूर्वेण परं विहन्यते तत् सूत्रदोषविशेषः ।
( ९६५ )
For Private & Personal Use Only
www.jainelibrary.org