________________
रिय
अल्पपरिचितसंशान्तिकशब्दकोषः, भा० ४
[इल
रिय-रीतं-रीतिः, स्वभावः । भग० २२ । रीतं-आचा- १५७ ।
सङ्गस्य द्वादशममध्ययनम् । उत्त. ६१६ । रुचिजमाण-श्लष्णखण्डीक्रियमाणः । पं. प्र. ३६ । रिश्यजिव्ह-तृतीयं महाकुष्ठम् । प्रभ. १६१ । रुंजग-रखाकः वृक्षविशेषः । दश. १७ । रिष्ठं
। ठाणा० २१७ । | हंटण-रुदनं-रुदितप्रायः । ज्ञाता. २३५ । रिसओ-ऋषयः-मुनयः । उत्त. ४१३ ।
रंद-मन्दः-विस्तीर्णः। प्रभ. १६ । सम० ११५। औप. रिसम-वृषभस्तदद् यो वर्तते स ऋषमः । ठाणा० ३६३ । ६७ । नंदी. ४५ । रुद्र-विस्तीर्णम् । प्रभ० ०५ । रिसभा-मणिपिठिकानाम । ठाणा. २३० ।
निर्देशः । विस्तारः । जं० प्र० ४५६ । रिसह-ऋषभ:-मर्कटबन्धोपरिवेष्टनपदः । सूर्य. ४।०हंदा-दीहा । नि० चू. प्र. १२१ आ। विस्तीर्णा प्र०१५। ऋषभः-लोहादिमयपट्टबद्धकाष्ठसम्पुटः । भग० घंघलादिः । वृ० दि० २६० मा । रुन्दा-विस्तीर्णा ।१२ । वृषभः-अष्टाविंशतितममुहूर्तः। सूर्य० १४६ । उत्त० ४१२ । वृषभः-वृषभस्तद्वद् यो वर्तते सः । स्वरविशेषः । अनु. | दाइ-दीर्घा दृष्टिदिक्षु । भग० ६७६ । १२७ । ऋषभस्तदुपरिवेष्टनपट्टः । राज ५७ । ऋषभः- | रंवाए-यवसो वसतिविस्तीर्णा भवति । बोध० १२ ॥ वृषभस्तद्वत् यो वर्तते सः, सप्तस्वरे द्वितीयः । अनु० संपण-रोपणं-वपनम् । पिण्ड० ६३ । १२७ ।
रंभंत-सन्धानः-सश्चरिष्णूनां मार्ग स्खलयन् । प्रभा रिसहनाराय-ऋषभनाराचं-यत् कोलिका रहितं संहननं | ५१ । तत्, द्वितीयं संहननम् । जीवा० १५, ४२ । रंभण-रोषणम् प्रभा २४ । .. रिसिमासिय ऋषिभाषितं-उत्तराध्ययनादि । दश०४ । भह-कन्छ । पाव०६९ । रोइज्जति-दूविज्जति । नि० चू० प्र० १४६ ।। | रु-ति-पुहवी । दश० पू०५ । रीडया-रीतिका-पीतला । औप० १३.
रुअग-रुचक-ग्रीवाभरणभेदः । जं.प्र. ७३ । रुचक:रोढा-यदृच्छिता । यहच्छा । बृ० द्वि० ५। । रुचिः । जं.प्र. १११ । रुचकः । ६० प्र० २०९। रोणा-खिना । भक्तः
रुअगकूड-रुचक:-चक्रवालगिरिविशेषस्तदधिपतिकूटम् । रीतिति-दुइजति । नि० चू० प्र० ३३४ ।
जं० प्र० ३०८ । रुचककूट-नन्दनवने षष्ठं कूटनाम । रोयंत-रीयमाणं-निस्सरन्तमप्रशस्तेभ्योऽसंयमस्थानेभ्यः प्र. जं० प्र० ३६७ ।। शस्तेष्वपि गुणोत्कर्षादुपयु परिवर्तमानम्। आचा० २४७ । अगवर-त्रयोदशे रुचकवराख्ये द्वीपे कुण्डलाकृती रुचकः। रीयमाणः-संयमानुष्ठाने गच्छन् । बाचा० २४२ ।
ठाणा० १६६ । रीयमाणः-विहरन् । उत्त० ४६८ । रोयन्ते-गच्छन्ति, | अगिदे
। सम०३३ । वर्तन्ते । दश० ७२ ।
रुइ-रुचि:-रुचिः-प्रतिभासः, -अभिलाषः, उत्त० ६६ । रोय-गीत-गमनम् । भग० ३८१, ७५४ ।
रुइयजोणी-रुदितं योनिः समानरूपतया जातिर्यस्य तद् रीयओ-रीयमाणः-सम्यगनुष्ठानवान् । आचा. २१७ ।। रुदितयोनिकम् । अनु० १३१ ।। कुवन् । भग० ७५४ ।
रुइयसह-रुदितशब्द-मानिनीकृतं रतिकलहादिकं । उत्त रीयते-विजहार । आचा० ३०१ ।
४२५ । रीयमाण-रीयमाणः-संयमानुष्ठाने पराक्रममाणः सनु । रुइल-रुचिः-दीप्तिस्तां लाति-आददाति रुचिलं सद्दीप्तिमत् । आचा० २५१ ।
सूत्र. २७२ । आरणकल्पे विमानविशेषः । सम० ३८ । रुंचण-5ञ्चनम्-पिञ्जनम् । पिण्ड० १६१ ।
रुचिरं-संस्थानविशेषभावतो रमणीयम् । जीवा० २७३। रंचती-रुञ्चती-कसिं लोठिन्या लोठयती । पिण्ड० रुचिल:-स्निग्धतया देदीप्यमानच्छविमानम् । जीवा०
(८९५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org