________________
राइस्सिउ ]
राइस्सिउ - राजाश्रितः । नि० चू० द्वि० २५ अ । राई - राज्ञः - चक्रवर्त्यादिः । ठाणा० १७२ । धान्यविशेषः । नि० चू० द्वि० १२० अ । आमलकल्पायां गाथापतिः । ज्ञाता० २५० । रातीगाथापतेर्दारिका । ज्ञाता० २५० । राजानो - मण्डलिकाः । राज० १२१ । राजी । राज० ११२ ।
अल्पपरिचित सैद्धान्तिक शव्दकोषः, भा० ४
राईण- राजान:-क्षत्रियेभ्योऽन्ये । आचा० ३३४ । राईजिया - राजानः- तत्कल्पा ईश्वरादयो वा । सूत्र० ७१ । राई तिहो - यस्तु पश्चार्द्धभागः स रात्रितिथिः । सूर्य० १४६ । राई सिरो- रातीगाचापतेर्भार्या । ज्ञाता० २५० । राहतो -: - राजभ्यः । आव ० ३४४ ।
राउल - राजकुलम् । आव• ६६ । ओघ० १५२ । आव ० २९७ ।
राउलओ - राजकुलग: । आव० ८९ ।
राउलग - राजकीयः । ब्र० प्र० २७ मा ।
राउला - राजकीया । ओघ० १४० ।
राउलिय - राजकुलिकम् । उत्त० ११६ । राजकुलीनः । आव० ५५८ । राजकुलीयः- राजकुलसम्बन्धो । दश० ४५ ।
Jain Education International
[ रातिविवग्ग
रागझञ्झा - इष्टविषयावाप्ती रागझञ्झा। आचा० १७० । रागद्दोसतु लग्ग - रागद्वेषयोस्तुलाग्रमिव तदनभिभाव्यत्वेन
रागद्वेषतुलाग्रम् । उत्त० ११५ । रागद्दोस भयाईयो - रागश्च प्रतिबन्धात्मको द्वेषश्च-अप्रीतिरूपो भयं च इहलोकभयादि रागद्वेषभयानि तान्यतीतोनिष्क्रान्तः रागद्वेषभयातीतो- रागादिरहितः । उत्त● ५२७ ।
रागभावितमूर्ति-अभिष्वङ्गलक्षण रागरक्तः । आव०५८५ ॥ रागरत- अभिष्वङ्गलक्षणो रागस्तेन रक्तः-तद्भावितमूर्तिः
रागरवतः । आव ० ५८५ ।
राजगिह- राजगृह - जरासंघ राजधानी । प्रश्न० ७५ राजगृह - नगर विशेषः । भग० ५ । प्रसेनजनित राजधानी नंद० १५१ । भगवत्समवसरणस्थानम् । विशे० ६११० महावीरविहारभूमिः । बृ० प्र० १६६ अ । राजचम्पक वरचम्पकः । जं० प्र० १५३ | राजनियुक्त - राजाज्ञापालकः । नंदी० १५१ । राजपट्ट:
। अनु० २१४ ● राजभाग - राजाभाव्यद्रव्यापह्नवः । प्रश्न० ५८ । राजमन्द:राजयक्ष्म- रोग विशेषः । ठाणा ० ४४७ । राजवर्णवान् - राजभटः । विपा० ६३ ।
। उत्त० १२० ।
। दश० १०६ ॥
राओ - सध्या विकालवियुता रात्रिर्वा । बृ० द्वि० ६२ आ । संज्झा । नि० पू० प्र० १६३ अ । राओलं| नि० चू० द्वि० १६९ आ । राजवेष्टिकल्प:ओवरथं राश्युपरतम् । उत्त० ४१४ । राग:-अभिराजहंसी-महौषधी विशेषः । जं० प्र० ४११ ष्वङ्गः उपरत:- निवृत्तो यस्मिस्तत् रागोपरतम् । उत्त० ४१४ । रात्रोपरात्रम् - अहर्निशम् । आचा० ३१३ | राक्षसराक्षसा:- राक्षसभेदविशेषः । प्रज्ञा ० १७० । राग-राग:-रञ्जकरसः । ठाणा० २१६ । रक्तता । जीवा० १७३ । रूपाद्याक्षेपजनितः प्रीतिविशेषः । आव० २७२ । राग:- रागानुभूतिरूपत्वादस्य अब्रह्मणो विशतितमं नाम । प्रश्न० ६६ । बाग:-पित्रादिषु स्नेहरागः । प्रश्न० १३७ । रागः-स्नेहरागः । प्रश्न० १३८ । राग:-रक्तता । प्रज्ञा० ६६ । रामः - अभिष्वङ्गलक्षणः । आव० ८४८ । रागःरूपादिगुणाकृष्टः चेतसः । विशे० ८४७ (?) । कम्मजणितो जीवभावो रागो । नि० चू० द्वि० ७ अ । अभिष्वङ्ग-रातिदिवग्ग-रात्रिन्दिवा - रात्रिदिवपरिमाणम् । सूर्य०
१०० ।
राढा-अवज्ञा । व्य० द्वि० २७६ आ । विभूषा । दश० २०६ ।
राढामणी - काचमणिः । उत्त० ४७८ । राण-दानः । भग० ७७६ ।
लक्षण: । आव० ५९७ ।
११ ।
(अल्प० ११२ )
राजा-राजा । आव० १७२ ।
राजावग्रहः - अवग्रहस्य द्वितीयो भेदः । आचा० १३४ । भरताधिपावग्रहः । आव० १५६ । राजि भृगुः । ओघ० १३७ ।
राडो - राटिः- कलहः । भग० ८० राटी- कलहः । उत्त०
( ८८९ )
For Private & Personal Use Only
www.jainelibrary.org