________________
रातिणि ]
रातिणि-अपरिभाषी रानिकपरिभाषी - आचार्यादिपूज्य पुरुषपराभवकारी, पञ्चममसमाधिस्थानम् । सम० ३७ । रातिणिय-रश्नः - ज्ञानादिभिव्यवहरतीति रानिक:- बृहस्पर्यायो ज्येष्ठो वा । ठाणा० ३०१ । राती राजि:- रेखा । ठाणा० २३५ ॥ ईशानेन्द्रस्य द्विती याप्रमहिषी । ठाणा० २०४ । राजि:-पद्धतिः । प्रभ० ८३ संज्ञा । नि० चू० प्र० २६५ ओ । रात्री- रज्जत इति रात्री, स च रामस्वभाव्या उभयोरपि विद्यते । नि० चू० तृ० १४० अ । रात्रीभोजनम् - तृतीयः शबलः । प्रभ० १४४ ।
| आचा० ३३१ ।
रात्रौ - राद्धान्तोपन्यासःराम सिया -
| आचा० ४७ ।
। व्य० प्र० २२४ म ।
1
राम - रामः - नवमबलदेवः । आव० १५९ । रामः - वसु देवभ्येष्टसुतः । उत्त० ४८९ । रामः - तापसीपुत्रः परशुरामः । बाव० ३६२ । ज्ञाता० २५३ । रामः- । नंदी० २१५ । रामकहा- अन्तकृद्दशानामष्टमवर्ग स्थाष्टममध्ययनम् अन्त० २५, ३० । प्रथमवर्गेऽष्टममध्ययनम् । निरय० ३ । राम केसीणं - रामकेशवाभ्याम् । पउ० २६ । राम केसी हि - रामकेशवाभ्याम् । पउ० १० २४ । रामगुत्त - रामगुप्तः - राजर्षिः, योऽशनादिकं भुञ्जान एव सिद्धि प्राप्तः । सूत्र० ९५ ।
रामदेव - अयोध्याधिपतिदशरथ राजपुत्रः पद्मापरनाम । प्रश्न०
८७ ।
रामपुत्त - अनुत्तरोपपातिकदशानां तृतीयवर्गस्य पञ्चममध्ययनम् । अनुत्त० २ । रामरविखया-धर्मकथायां दशमवर्गेऽध्ययनम् । ज्ञाता०
२५३ । ईशान देवेन्द्रस्य चतुर्थाऽप्रमहिषी । भग० ५०५ । रामरविख्यात - जम्बुद्वीपप्रमाणा राजधानी । ठाणा० २३१। रामरक्षिता- ईशान देवेन्द्रस्य चतुर्थ्याऽग्रमहिषी । जीवा०
आचार्यश्री आनन्दसागरसूरिसङ्कलित :
३६५ । रामा-धर्मकथायां दशमवर्गेऽध्ययनम् । ज्ञाता० २५३ । ईशान देवेन्द्रस्य तृतीयाऽग्रमहिषी । जीवा० ३६५ | भग० ५०५ । सुविधिनाथ माता । सम० १५९
आव०
Jain Education International
[ रायगिहं..
१६० । जम्बुद्वीपप्रमाणा राजधानी । ठाणा० २३१ । रामादि| नंदी० २१८ । रायंसी - राजांसो - राजयक्ष्मा सोऽस्यातीति राजांसी, क्षयी ।
आचा० २३३ ।
राय-राग:-विषयाभिष्वङ्गः । दश० ८६ । रायकरं डग - राजकरण्डकः - अमूल्य रत्नादिभाजनस्वास्सारतम इति । ठाणा० २७२ ।
1
रायकरण - न्यायालयम् । नि० चू० तृ० १०१ अ । रायकहा- राज्ञः - नृपस्य कथा राजकथा । ठाना० २०६ । दाज्ञः सम्बन्धी कथा राजकथा। आव० ५८१ । राज्ञ:- अमुकशोभन इत्यादिका । दश० ११४ । रायकेर - राजकीयः । ओघ० ६७ । रायगिर। व्य० द्वि० १६६ म । रायगिहं- राजगृहं - जितशत्रुनगरम्। आचा० ७५ । राजगृहं श्रेणिकराजधानी । सूत्र० ४०७ । आव० ६५, १६६ । राजगृहं भगवत्यां द्वितीयशतके पञ्चमोद्देश केऽघ हृदप्रश्ने नगरम् । भग० १४१ । राजगृहं विकुर्वणाऽधिकारे नगरम् । भग० १९३ । राजगृहं श्रेणिकराजधानी । अनुत्त० ७, ८, १५, २३ । भग० ३७९, ५०२ । राजगृहं - नगर विशेषः । अन्त० २३ । राजगृह-मगधजनपदे आर्यक्षेत्रविशेषः । प्रज्ञा० ५५ 1 राजगृहं- नगर विशेषः । भग० १०६ । राजगृहं स्कन्दकचरित्रे नगरम् । भग० ११२, १२६ । राजगृहं नगरम् । भग० १३९ । राजगृहूं - ईशानेन्द्रस्य वैक्रियरूपकरणतेजोलेश्यासाध्यपदर्शने नगरम् । भग० १६० । राजगृहंअसुरकुमाराणां गतिशक्तिप्ररूपणायां नगरम् । भग० १६६ । राजगृहं चमरोसात क्रियानिरूपणे नगरम् । भग० १५१ । राजगृहं योनिसङ्ग्रह वक्तव्यतायां नगरम् । भग० ३०३ । राजगृहं आयुष्कादिनिरूपणे नगरम् । भग० ३०४ । राजगृहं परमतनिरासे नगरम् । भग० ३२३ । राजगृहं - इन्द्राणां लोकपालनिरूपणे नगरम् । भग० १९४ । राजगृहं - असुरकुमाराणां देववक्तव्यतायां नगरम् । भग० २०० राजगृहं दिक्षु वातप्रतिपादने नगरम् | भग० २११ । राजगृह - संसारिणः शाश्वतादि • स्वरूपनिरूपणे नगरम् । भग० ३०२, ७३१, ७३६,
( ८९० )
For Private & Personal Use Only
www.jainelibrary.org