________________
[ रायपुर
राजगृहाख्यं यत्र श्रेणिकराजा । निरय० १ । श्रेणिकराजधानी । उपा० ४८ । श्रेणिकराजधानी । ज्ञाताο ११ | द्रौपद्याः स्वयंवरे सप्तमद्रुतप्रेश्यस्थानम् । ज्ञाता २०८ | ज्ञान० २५३ । घनसार्थवाहवास्तव्यं नारम् । ज्ञाता० २३५ । यत्र चतुष्पुत्रको धन्नो श्रेष्ठिः । व्य द्वि० ३६ आ । यत्र श्रेणिकराजा । व्य० प्र० १९ अ । सुलसा वास्तव्यं नगरम् । व्य० प्र० १८ आ । राजगृहंअपरनाम क्षितिप्रतिष्ठितं चणकपुरं वृषभपुरं कुशाग्रपुरं च । आव ० ६७० | नगरीविशेषः । नि० ० तृ० १५ अ । श्रेणिकराजनगरी । बृ० प्र० ३१ अ । वीरसमवसरणस्थानम् । बृ० प्र० ४६ आ । रोहिणिधन्य सार्थवाहनगरी । ज्ञाता० ११५ । राजगृहः - अपरंनाम काम्पिल्यपुरनगरम् । विशे० ९६० ।
रायग्गल - अष्टाशीतो महाग्रहे षडशीतितमः | ठाणा० रायणा - राज्ञा । आव० ३४३ । उत्त० १४८, ३०२ । रायणिओ - रनिक:- रत्नाधिकः । बृ० प्र० १०० अं ।
रत्नाधिकः - पर्यायज्येष्ठः । ओघ० १५० । रायणित- रत्नानि भावतो ज्ञानादीनि तंव्यवहरति इति रानिकः पर्यायज्येष्ठ इत्यर्थः । ठाणा० २४२ । रानिक:-. रत्नाधिकोऽनुभाषकः । व्य० द्वि० १७१ अ । रावण्ण - राजन्य:- वयस्यः । आव ० १२८ । राजन्य:वयस्यः । बृ० द्वि० १५२ अ । रायदारिए - राजामात्य महत्तमादिभवनेषु मच्छद्भिर्यद् परिभुज्यते तद् राजद्वारिकम् । वृ० प्र० १०४ अ । रायदारिय-रायकुलं पविसंतो जं परिहति तं रायशरियं । नि० चू० द्वि० १६२ अ
रायदुट्ट - राजद्विष्टं राजा द्विष्ट इति । आव० ६२६ । रायधम्म- राजधर्मो निग्रहानुग्रहादिः । जं० प्र० १६७ ॥
राजधर्म :- दुष्टे तर निग्रहपरिपालनादिः । दश० २२ । रायन - राजन्य: - तत्रैव वयस्यः । ठाणा ११४ । रायपसेणी - राजप्रश्नीयम् । भग० १९६ । रार्यापंड - राजपिण्डः- राजसम्बन्धी पिण्डः । भग० २३१ । रायपडेइ- साधुनामकलप्यम् । भग० ४६७ । रायपुर-राजपुर - अरजिनस्य प्रथमपारणकस्थानम् । आव ० १४६ । राजपुरं - परलोक फलविषये दामनक दृष्टान्ते ( ८९१ )
Jain Education International
रामहिं ]
७५० । राजगृहं - नगरविशेषः । विपा० ५६ राजगृहं श्रेणिक राजधानी । दश० १०२ । राजगृहं । दश० १० । राजगृहं - जयराजधानी । आ० ( ? ) । धन्यसार्थवाहवास्तव्या नगरी । ज्ञाता० ७६ । गौतमस्वामिवक्तव्यतायां नगरम् ज्ञाता० १७०, १७१ । यत्र गुणशील चत्यम् । श्रेणिकराजधानी । ज्ञाता० १७८ । नंदमणिकारवास्तव्यनगरम् । ज्ञाता० १७८ । राजगृहं-संवरोदाहरणे नगरम् । आव० ७१३ । राजगृहं- अप्रमादविषये जरासन्घराजधानी । आव० ७२१ । राजगृहं-साधुजुगुप्साविषये नगरम् । आव० ८१६ । राजगृहं परलोकफलविषये नगरम् । आव० ६६३ । राजगृहं - नगरम् । उत्त० ८९, १०४ । राजगृहं - क्षितिप्रतिष्ठितस्य चतुथं नाम । उत्त० १०५ | राजगृहं-अर्जुनमालाकरवास्तभ्यं नगरम् । उत्त० ११२ । राजगृहम् । उत्त० १५८ । राजगृहम्अर्थसिद्धदृष्टान्ते नगरम् । आव० ४१३ । राजगृहं- पारि
मिकी बुद्धिविषये नगर विशेष: । आव० ४२८ । राजगृहं द्रव्यभ्युत्सर्योदाहरणे नगरम् । आद० ४८७ । राजगृहं - शुद्ध विषये वस्त्रद्दष्टान्ते नगरम् । श्रेणिकराजधानी । आव० ५६२ । राजगृहं संवेगोदाहरणे नगरम् । आव ० ७०६ । राजगृहं - नगर विशेषः, श्रेणिकराजधानी | आव० ९५ । राजगृहं - मुनिसुव्रतस्वामिनः प्रथमपारणकस्थानम् । आव० १४६ । राजगृहं -नारायणपुरम् । आव० १६२ ।
राजगृहं - मुनिसुव्रतस्वामिजन्मभूमिः । आव ० १६० । राजगृह - पुरुषसिंहवासुदेव निदानभूमि: । आव० १६३ । विश्वनन्दोवास्तव्यं नगरम् । आव० १७२ । राजगृहं-नय रम् । आव ० १९९, २११, २१२ । राजगृहं - नगरविशेषः । बाव० ३१४ । राजगृहं यत्र मौर्यवंशप्रसूतबलभद्रराजस्य नगरी । आव० ३१५ । उत्त० १६२ । राजगृहं - नगरम् । आव० ३५२, ३६७ । धनसार्थवाहवास्तव्यं स्थानम् । आव० ३७० | रायगृहं समवसरणस्थानम् । ज्ञात० ११३ । राजगृहं । उत्त० २५८, ३७६, ३८० । राज गृहं - भावोपायोदाहरणे नगरम् । दश० ४१ । राजगृहं• मायापिण्डदृष्टान्ते नगरम् । पिण्ड० १३३, १३७ । राजगृहं - नगरम् । महावीरसमवसरणस्थानम् । भग० १३४ । राजगृहं - क्षत्रीयनगरम् । प्रज्ञा० ५५ । नगरं
अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ४
For Private & Personal Use Only
www.jainelibrary.org