________________
रायपेसिया ]
आचायोआनन्दसागरसूरिसङ्कलितः
[रायाणि
नगरम् । आव० ८६३ ।
लोमपक्षिविशेषः । जीवा० ४१ । लोमपक्षिविशेषः । रायपेसिया-राजप्रेष्याः-दण्डपाशिकप्रभृतयः । आचा० प्रज्ञा० ४९ । उत्त० ६६६ ।
रायहाणिरूव-राजधानीरूपम् । भग० १६३ । रायमच्च-राजाऽमात्यः-मन्त्री । दश. १९१ ।
-राजधानी-राजाधिष्ठानं, राज्ञः पीठिकास्थारायमास-राजमाष:-चपलकः । दश. १९३ । राज- नम् । आचा० २८५ । राजा धीयते-विधीयते अभि. माषा:-सामान्यतश्चपलः, श्वेतचलिक बा। पिण्ड. षिच्यते यस्यां सा गजधानी, जनपदानां मध्ये प्रधान१६८ । पंडरचवलगो। नि० चू० प्र० १४४ आ। नगरी । ठाणा० ४७९ । राजधानी-यत्र राजा अभिरायरुक्ख-राजवृक्षः-एकोरुकद्वीपे वृक्षविशेषः । जीवा० षिच्यते । ठाणा० ३१४ । राजधानी। सूत्र ३०६।
यस्यां राजाऽभिषिच्यते राजधानी। ठाणा०६६ । रायलज्खणसंजुए-राजेव राजा तस्य लक्षणानि चक्रस्व. राजधानी-यत्र राजा स्वयं वसति । भग. ३६ । स्तिकाकुशादीनि त्यागशौचशौर्यादीनि वा तैः संयुतो- राजधानी-राजाधिष्ठान नगरम् । जीवा० ४० राजधानी युक्तो राजलक्षणसंयुतः । उत्त० ४८६ ।
यत्र स्वयं राजा वसति सा । जीवा० २७६ । राज. रायललिए-नवमबलदेवस्य पूर्वभवनाम । सम० १५३ । घानी-राजाधिष्ठान नगरम् । प्रज्ञा० ४८। जस्थ राया
राजललित:-रामबलदेवपूर्वभवः । आव० १६३ टी०। वसइ सा रायहाणि । नि० चू० द्वि०७० आ। रायारायललिओ-राजललितः-वासुदेवपूर्वभवः । आव० ३५८१ धिडिया रायहाणी । नि० चू० प्र० २२९ । राजा. रायवंसट्टिया-राजवशे स्थिता-राज्ञो मातुलभागिनेयादयः। ऽनया धीयत इति राजधानी, राज्ञः पीठिकास्थानम् । आचा० ३३४ ।
उत्त. ६०५ । रायवत्ती-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४। राया-राजा-चक्रवत्तिबलदेववासुदेवप्रभृतिः। सूत्र० ५६ । रायबरसासण-राजवरशासनं-आज्ञा । ज्ञात. १३३ । राजा-चक्रवादिः । सूत्र. ८७ । राजा-माण्डलिकः । रायवर-राजवर:-आबद्धमुकुटराजः । जं० प्र० २००।। औप० ५८ । भग. ३१८ । राजा-मण्डलिकः । औप. रायवाल
।भग. ८०४ । १४ । राजा चक्रवर्ती । जीवा० १२६ । राजारायविट्ठो-राजवेष्टिः-नृपतिहठप्रवत्तितकृत्यम् । उत्त चक्रवर्ती बलदेववासुदेवो महामाण्डलिको बा । जीवा. ५५३ ।
२८० । राजा-अष्टाशिती महाग्रहे पञ्चाशीतितमः । ज. रायवुग्गह-राज्ञां सङ्ग्राम उपलक्षणत्वात् सेनापतिग्रामभो- प्र. ५३५ । राजा-पृथिवीपतिः । प्रज्ञा० ३३० । गिकमहत्तरपुरुषस्त्रीमल्लयुद्धान्यस्वाध्यायिकम् । ठाणा० राजा-उभययोनिशुद्धः-मातृपितृपक्षपडिशुद्धः । १० प्र० ४७७ ।
१६६ आ । राजा । आव० २४३ । मडबिनो । नि. रायसंमत-रायबल्लभो । नि० चू० प्र० १६ अ । चू० प्र० २७० आ । राजा-चक्रवतिमण्डलिकादिः । रायसंमय-राजसंमतः मन्त्र्यादिः । दश० १०३ । आव० २३८ । राजा-बद्धमुकुटः । आव० ५१६ । रायसंसारिया-राजान्तरस्थापना । बृ० तृ० १५५ आ।। राजा । आव० ४२६ । रायसत्थाणि-सस्थमादियाणि । नि० चू० प्र० २७७ अ। रायाएण-राशा । आव० ३४३ । रायसभा-राजसभा । आव. ३२० ।
रायाणो-वितिउरायराया समं पव्वाइया । नि• चू.द्वि. रायसुयसेटुिमच्चासत्थवाहसुया-राजसुतश्रेष्ठ्यमात्यसा- ४९ आ । चर्तिवासुदेवाः । ठाणा० १२६ । र्थवाहसुता:-उत्तरकुरुसौधर्म महाविदेहाधिपतिमहाबलसुत- रायाणर-राज्ञा । बाव. ३६० । राज्ञा | आव० ३५. । स्य वयस्याः । आव० ११५ ।
रायाणि-राजानम् । आव० ६७६ । राज्ञा । आव.. रायहंस-राजहंस-मरालः । उत्त• ६६९ । पबहंस:- ८१६ ।
(८९२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org