________________
मंडग]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४
[मंडलिए
मंडग-मण्डकम् । बाव० ८१४ । मण्डकम् । आव. मंडलओ-मण्डलक:-द्वादशकममाषकनिष्पनः । अनु. २५५ । मण्डका-कणिक्कमयः । ६० प्र० २६७ आ। मण्डक:-कणिक्कमयस्तण्डुलः । पिण्ड० १६८ । मंडलखेत्त-मण्डलक्षेत्र-सूर्यमण्डल: सर्वाभ्यन्तरादिभिः सर्वमंडणधाती-पातीविसेसा । नि० चू० द्वि० ६३ आ । बाह्यपर्यवसानेप्तिमाकारम् । जं. प्र. ४३५ ।
मण्डनधात्री-मण्डिका, घात्रीविशेषः। ज्ञाता० ३७। मण्डलक्षेत्र-चन्द्रमण्डलः सर्वाभ्यन्तरादिभिः सर्वबाह्यान्समंडबमारी-मण्डपमारी-मारीविशेषः । भग०१९७ । यव्याप्तमाकारं तत । जं० प्र० ४६५ । मंडबरूव-मण्डपरूपम् । भग. १६३ ।
मंडलग्ग-मण्डलान:-तरवारिः । जं० प्र० २१२ । मंडया
। ओष. १७७ । मण्डला-खड्गविशेषः । प्रभ० ४८ । मंडलं घाएसि-वृक्षाद्युपघातेन तस्करोति । ज्ञाता०६५। मंडलपती-मण्डलपतयः-देशकार्यनियुक्ताः पत्तनपतयः । मंडलंतरय-मण्डलान्तरक-मण्डलान्तरम् । सूर्य० ४४ । । जं० प्र० २२१ । मंडलंतरिया-आन्तरी आन्तयेव आन्तरिका मण्डलस्य | मंडलपविभक्ति-दशमो नाट्यभेदः । जं. प्र. ४१६॥
मण्डलस्यान्तरिका मण्डलान्तरिका । सूर्य० १४। मंडलपविभत्ती-मण्डलप्रविभक्तिः-मण्डकाविभागो वैविमंडल-मण्डलं-चक्रवालम् । प्रभ० ५० । मण्डलं-प्रति- क्स्येन मण्डलसंख्याप्ररूपणा इत्यर्थः । सूर्य० २५६ । बिम्बसम्भूतिः । जीवा० २१३ । मण्डलं-प्रतिदिनभ्रमि-मंडलपवेस-यत्राध्ययने चन्द्रस्य सूर्यस्य च दक्षिणेषु क्षेत्रलक्षणम् । जं० प्र० ४३४ । मण्डलं-वृत्तम् । उत्तरेषु च मण्डलेषु सञ्चरतो यथा मण्डलात् मण्डले माता० १७० । मण्डलम् । सूर्य० ११ । मण्डलम् । प्रवेशो भवति तथा व्यावर्ण्यते तदध्ययनं मण्डलप्रवेशः । बाव० १५० । मण्डलम् । आव० ४.१ । मण्डलं. नंदी २०५ । द्वावपि पादी दक्षिणवामतः अपसार्य उरु अपि आकुञ्चति मंडलप्पवेस-मण्डलप्रविष्ट-आकरवल( करवाट )के प्रवि. यथा मण्डलं भवति, अन्तरं चत्वारः पादाः लोकप्रवाहे | स्यै कस्य मल्लस्य यलम्यं भूखण्डं तक्ष्मण्डलं तत्र चतुर्थ स्थानम् । आव० ४६५ । विषयमण्डलम् । वर्तमानस्य प्रतिद्वन्दिनो मल्लस्य विधाताय य: प्रवेशः। पाव० ६३६ । मण्डलं-आद्यसंस्थानलक्षणयुक्तत्वेन विशि. | पिण्ड• १२६ । ध्यकारम् । अनु० १०२ । मण्डलं-द्वावपि पादौ दक्षिण-मंडलबंध-मण्डलबन्धः-मण्डलं-इङ्गितं क्षेत्र तत्र बन्धो वामतोऽवसायं ऊरू आकुञ्चति, यथा मण्डलं भवति, नास्मात् प्रदेशात् गन्तव्यमित्येवं वचनलक्षणं पुरुषमण्डलअन्तरं चत्वारि पादानि तत्स्थानम् । उत्त. २०५ । परिवारलक्षणो वा । ठाणा० ३६६ । मण्डलानि-वृत्तहिरण्यरेखरूपाणि । जं. प्र. २२८ । मंडलरोग-मण्डलरोगः । भग• १९७ । मण्डल:-चतुरन्तः-संसारः । उत्त० ६१२ । मण्डलं- मंडलवय-मण्डलपदं-मण्डलरूपं पदं सूर्यमण्डलस्थानमिति। मन्त्रसाधने वृत्तरेखा । दश०. ३७ । जाणूर जंघे य| सूर्य. १९ । मंडले काउं न जुज्झइ तं । नि० पू० तृ. १० बा। मंडलवया-मण्डलं-मण्डलपरिभ्रमणमेषामस्तीति मण्डलयथा मध्ये मध्ये मंडलं भवति अन्तरा चत्वारः पादास्तत् । वन्ति । सूर्य० ३६ ।... मंडलम् । व्य० प्र०४६ मा । वृ० १५७ बा (3)|| मंडलसय-मण्डलशतं-सूर्यस्य मार्गशतम् । सम० ८९।। मण्डलं-मार्गम् । ठाणा० ५२५ । विषयः । ० तु. मंडलिअराय-माण्डलिकराजा एकदेशाधिपतिः । ५० प्र. १४६ मा । विसयखंड, पोवग्यो । नि० चू० दि० १३७ २८० ।। अ । मण्डल:-मण्डलो-विष्कम्भः । सूर्य. १४१ । मंडलिउवजीवओ-मण्डल्युपजीवकः । (१)। मण्डलं-बाकरवछ (करबाट प्रविष्टस्यैकस्य मजस्य लभ्यं | मंडलिए-माण्डलिक:-सामान्यराजाऽस्पषिक: । जीवा. भूखणं तत् । पिण्ड १२६ ।
३९ । वसुप्रभृतिः । पोवा० १२६ । ( ८११)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org