________________
मंगलफलह]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ मंडकप्पुते
मंगलफलह-
नि० चू० प्र० १८१ । १८८ । मंगलयं-वृतान्त-आख्यानकम् । आव० ४३४ । मंचाइमंचे-मञ्चातिमश्च:-वित्रादिभूमिकाभावतोऽतिशायी मंगला-सुमतिजिनस्य माता । पाव. १६० । सम. | मन्चस्तत्सहशो योगः । सूर्य० २१३ । १५१ । सुमतिनापजननी । नंदी० १५८ । मंगलया- मंचाइमंचकलियो-पञ्चातिमञ्चकलिता । जीवा० २४६ । मंगले-अनर्थप्रतिघाते सायाः । ६० प्र० १४३ । | मंचुल्लिा -मञ्चिका । बाव० ९३ । मंगलावई-मंपलावती विजयः । ०प्र० ३४६ । मंगला- मंचुधिया
।वृ.प्र. २९ बा । वतीविजयः । ६० प्र० ३५२ ।
मंजरि-मञ्जरी । भग० ३७ । मंगलावई कूड-मंगलावतीकूटः, सौमनसवक्षस्कारे तृतीयं | मंजरियामच्छ-मत्स्यविशेषः । जीवा• १६ । कूटम् । जं. प्र. ३५३ ।
मंजिट्टा-मजिष्ठा-रापद्रम्यविशेषः । जीवा० २६९ । मंगलाबई विजय-मंगलावतीविजयः । ५० प्र० ३५३ ।। मनिष्ठा-रागद्रव्यविशेषः । प्रज्ञा० ३५९ । मंगलावती-महाविदेहे विजयः । नदीविशेषः । ठाणा०६०। | मंजिट्ठावण्णाभ-मजिष्ठावर्णाभ-लोहितं, राहुविमानम् । मंगलावत्त-मंगलावर्तनामविजयः । जं० प्र० ३४६ । | सूर्य० २८७ । देवविमानविशेषः । सम० १७ ।
मंजु-मन्जुः-प्रियः । जीवा० २०७। मन्जुः-प्रियः । २७७ । मंगलावत्तकूडे-मङ्गलावतंकूट-नलिनकूटवक्षस्कारे चतु- मंजुघोसा-मञ्जुषोषा-उत्तरत्याग्निकुमाराणां घण्टा । कूटम् । जं. प्र. ३४६ ।
पं० प्र० ४०८ । मज्जुघोषा-दिक्कुमाराणां घण्टा । मंगलिय-मांगलिक:-गीतगायकः । आव ८६३ । । ० प्र० ४०७ । मंगल्य-मङ्गलकं-स्वस्तिकादि । जीवा० २२७, ३६२ । मंजुमंजु-अतिकोमलः । भग० ४८३ । मञ्जुमजुःमंगल-माङ्गल्यं-हितार्थपावकम् । भग० ११६ माङ्गल्यं-- अतिकोमलः । ६० प्र० १४४ । रितोपशमः साधुः । भग० १२५ ।
मंजुल-मन्जुलं-कोमलम् । भग० ४६९ । मन्जुलं-मधु. मंगी-सद्यग्रामस्य प्रथमा मुर्छणा । ठाणा० ३९३ । रम् । प्रभ० १५६ । मजुलं-मधुरम् । निश्य० ३० । मंगुल-असुन्दरम् । ठाणा० २७२ ।
मञ्जुलः-मधुरः । प्रभ० ७४ । मंगुली-गोशालकः । उपा० ३७ ।
मंजुसा
। ठाणा.८०। मंगुसा-मुजपरिसर्प विशेषः । प्रज्ञा० ४६ । भुजपरिसर्पः | मंजुस्सरा-मञ्जुस्वरा-अग्निकुमाराणां घण्टा । जं० प्र० तिर्यग्योनिकः । जीवा० ४० ।।
४०७ । मञ्जुस्वरा-दाक्षिणात्यानामग्निकुमाराणां घण्टा। मंगू-आर्यमङ्गः-ऋद्धिरससातगौरवदृष्टान्ते मथुरायामा- | जं० प्र०४०८। चार्यः । आव० ५७६ ।
मंजूसं
। ज्ञाता० ११७ । मंच-स्तम्भन्यस्तफलकमयः । ज्ञाता. ६३ । अक्कुड्डो । मंजूसा-दादशयोजनदीर्घा मजूषा । ठाणा० ४५० । नि० पू० द्वि ८४ अ । स्थूणानामुपरिस्थापितवंशकट- | मञ्जूषा । आव० ४०१, ५५६ । मन्जूषा-राजधानी. कादिमयः । वृ० वि० १६८ था। मञ्चः । बाचा०] नामा । जं० प्र० ३४७ । ३६२ । मञ्चः-स्थूणानामुपरिवंशकटकादिमयो जनप्रतीतः। मंडंब-अर्धगम्यूततृतीयान्त मान्तररहितं मण्डपम् । राज. ठाणा० १२४ । मञ्चः । दश. १७६ । मञ्च:-अभितिको ११४। मञ्चः । भय० २७४ । मञ्चः-मञ्चसहशो योषः। मंड-घृतसङ्घातस्य यदुपरिभागस्थितं घृतं स मण्डः । सूर्य० २३३ ।
जीवा० ३५४ । मंचगपाय-मश्चकपादः । आव० ५७८ ।
मंडकप्पुते-मण्डूकप्लुत:-माण्डूकप्लुत्या यो जातो योगः, मंचा-मालका:-प्रेक्षणकद्रष्टजनोपवेशननिमित्तम् । जं०प्र० । दशमो योगः । सूर्य० २३३ ।
(८१०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org