________________
महापाणावी]
मोचार्यश्रीमानन्दसागरसूरिसकुलितः
[ महामणुस्सत्तण
..... .
.
.1
।
महापाणांवी-महाप्राणादिध्यानः । व्य०वि० १७६।। १७६ मा । सर्वकार्येष्वापृच्छनीयः । नि० पू०प्र० महापान-पीवतीति वा मितोतीति वेति द्वावपि शब्दावेता. १९५ था। पर्वताशुपाटनसामोपेतत्वान् महाबलः । पविरुद्धो तत्वत एकार्थावित्यर्थः । व्य. प्र. १७७ ज्ञाता० ३४ ।
महाबलग-महाबलः । बाव० ७११ । महापाली-सागरोपमप्रमाणा। उत्त० ४४५ । महाबाह-चों बलदेवः । सम १५४ । महापिउए-महापिता-पितुज्येष्ठभ्राता । विपा० ५७। महावीर्य-महाबीजम् । ओष० १७ । महापोठ-महापीठ:-वनसेंनधारिण्यो: पुत्रः।आव० ११७। महाबोहित्थ-महापोतम् । आव० ६०२ । महापुंख-लान्तककल्पे देवविमानविशेषः । सम० २२ । | महाभद्द-महाशुक्रकल्पे देवविमानविशेषः । सम० ३२ . महापुंड-लान्तककरूपे देवधिमानविशेषः । सम० २२ । महाभद्दा-तृतीया प्रतिमा । ठाणा० २९२ । अहोरात्रद्वयमहापुंडरीए-महापुण्डरीको द्रहः । जं० प्र० ३८० ।। माना महाभद्राप्रतिमा। ओष ३० । महाभद्दा प्रतिमा. जलरहविशेषः । प्रमा० ३३ ।।
विशेषः । आव० २१५ । महाभद्रा-प्रतिमाविशेषः । महापुंडरीय
ता०६७
ठाणा० ६५ । अहोरात्रप्रमाणा कायोत्सर्गरूपा। ठाणा महापुर-नगरं-बलराजधानी । विपा० १५ । वासुपूज्यस्य प्रथमपारणकस्थानम् । आव० १४६ ।। महाभयंकर-अतिभयकारी । ज्ञाता० ६३ । महापुरा-महापुरी-राजपूः । ज० प्र० ३५७ । ठाणा०
महाभल्लो
। नंदी० १५२ ।
महाभाए-महाभाग:-महानुभागः । सूत्र० ३८६ । महापुरिस-महापुरुषाः छत्रपत्यादयः । ज० प्र० १२५ । महाभिसेओ-महंततरो अभिसेको । नि०चू०प्र० २७५ । किंपुरिसेन्द्रः । ठाणा. ८५ । महापुरुषः-उत्तरनिकाये | महाभीपा-राक्षसभेदविशेषः । प्रज्ञा० ७० । षष्ठो व्यन्तरेन्द्रः । भग० १५८ । महापुरुषः-किंपुरुषेन्द्रः । | महाभीमे-किम्पुरिषस्य द्वितीय इन्द्रः । भग० ८५ ।
T० १७४ । महापुरुषः-जात्याधुत्तमः। प्रभ०१३३।। अष्टमः प्रतिवासुदेवः । सम० १५४ । महाभीमः-उत्तरमहापुरुषदत्ता-महाविद्या । आव० ४११ ।
निकाये चतुर्थो व्यन्तरेन्द्रः । भग• १५५ । महाभीम:महापुरुषा:-किपुरुषभेदविशेषः । प्रज्ञा. ७० ।
राक्षसेन्द्रः । जीवा० १७४ । महापोंडरीय-महापौण्डरीक:- रुक्मिण्यां ह्रदः । ठाणा० | महाभीमसेण-जम्बूद्वीपे भरतक्षेत्रे अतीतायामवसपिण्यां ७३ । सहस्रारकल्पे देबविमानविशेषः । सम० ३३। । सप्तमः कुलकरः । सम० १५० । ठाणा. ५१८ । महापोय-महापोतं महाबोहित्थम् । आव० ६०२ ।। महाभैरव-महाभैरवम् । आव० २२० । महाप्पा-महात्मा-उदात्तस्वभावः । ज० प्र० २१८ । महामोगा-महानदीविशेषः । ठाणा० ४७७ । महाबल-निष्क्रमणे भगवत्यागतं दाहरणम् । अन्त०११। महामंडलिए-महामण्डलिक:-अनेकदेशाधिपतिरपद्धिकः । गुणसमृद्धनगरे राजा । पिण्ड० ४७ । महाबलः-सम्यग्दृष्टौ जीवा० ४० । महामण्डलिक:-अनेकदेशाधिपतिः। प्रज्ञा० साकेतनरेशः । आव० ७०६ । षष्ठो बलदेवः । सम० १५४ । जम्बूद्वीपे ऐवतवर्षे पापमिण्यामुस्सपिण्यां त्रयो- | महामंति-महामन्त्री-मन्त्रिमण्डलप्रधानः । भग० ३१८ । विंशतितमतीर्थकरः । सम० १५४ । महाबलकुमार:- महामन्त्री:- मन्त्रिमण्डलप्रधानः । ज० प्र० १६० । भगवतिगतोऽतिदेशः । अन्त० २। महाबल:-शतबल. | महाम-मकारस्थालाक्षणिकत्वात्महानर्थः-प्रयोजन मुक्तिराजपुत्रः । भाव. ११६ । निरयावलयाः पञ्चमवर्गे | रूपमस्येति महार्यः । उत्त० ५२७ । निषढाध्ययने दृष्टान्तः । निरय० ३९ । भगवस्यामभिः | महामउमे
। ज्ञाता०१६। हित दृष्टान्तः । शाता० १२९ । नि० चू० प्र. महामणुस्सत्तण-महामनुष्यत्वम् । भाव० ३९९ ।
( ८४०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org