________________
महानिजामए ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ महापाण
%3D 3
D
महानिज्जामए-श्रमणस्य भगवतो महावीरस्य गोशालक- यस्य कर्मणः क्षयकरणात महापर्यवसानः । व्य० वि० कृतोपमा । उपा० ४५ ।
१६५ अ । महानिनाद-शब्दितम् । ओघ० ४८ ।। | महापण्ण-महती-निरा वरणतया परिमाणा प्रज्ञा केवलमहानिनादकुलं-
। ओघ० ४७ ।। ज्ञानात्मिका संवित् अस्येति महाप्रज्ञा। उत्त० २४१ । महानिमित्त-निमित्तशास्त्र विशेषः । ज्ञाता० २० । महापण्णवणा-जीवादीनां प्रदार्थानां प्रज्ञापनं प्रज्ञापना महानिसीह-यद्ग्रन्थार्थाभ्यां महत्तरं तन्महानिशीथम् । सैव बृहत्तरा महाप्रज्ञापना । नंदी० २०४ । नंदी २०६ ।
महापद्म-महाहृदविशेषः । प्रश्न. ९६ । भावितीर्थकरः । महानील-प्रसिद्ध वस्तुजातम् । प्रज्ञा० ६१ । महानीलः- | नंदी. ११४ । पद्म निषषह्रदे पद्मम् । ठाणा० ३२६ । मणिविशेषः । औप० ४६ ।
महापभ-ब्रह्मलोककल्पे देवविमानविशेषः । सम० १३ । महानीला-महानदीविशेषः । ठाणा० ४७७ ।
महाप्रभः क्षोदवरे दीपे पश्चिमा धिपतिर्देवः । जीवा० महानुभाग बैंक्रियादिकरणशक्तियुक्तत्वात् । ज्ञाता० ३४।। अचिन्त्यशक्तियुक्तस्वात् । ठाणा. २४७ ।
महापम्ह-महापक्ष्म नाम विजयः । जं० प्र० ३५७ । महापारिकतरा-महत्प्रतिरिक्तं - विजनमतिशयेन । महापरिज्ञा-आचाराङ्गस्य सप्तममध्ययनं, यव्यवच्छि भग० ६०५।
नम् । आचा० २५९ । महापउम-नवनिधो पञ्चमः । ठाणा० ४४८ । बम्बू- महापरिण्णा महती प्रतिज्ञा-अन्तक्रिया लक्षणा सम्यग्विदीपे भरतक्षेत्रे आगमिण्यामुत्सपिण्यो प्रथमः तीर्थकरः। धयेति प्रतिपादनपरं महापरिज्ञा । ठाणा० ४४५ । महासम० १५३ । जम्बूद्वीपे भरतक्षेत्रे आगपिण्यामुत्सपिण्या। परिज्ञा-अष्टाविंशतिविषाचारप्रकल्पे सप्तमः । श्राव नवमश्चक्री। सम० १५४ । सतद्वारनगरे सन्मतिराज्ञो ६६० । पुत्रः । भग० ६८८ । महापद्मनिषिविशेषः । ज० प्र० महापरिना-महापरिज्ञा आकाशगामिवद्यास्थानम् । आव. २५८ । मदापद्मः-पुण्डरिकोनगयों नृपतिः । उत्त० | २६४ । ३२६ । ठाणा० ७३ । महापमः भविष्यदुत्सपिण्यां प्रथम- महापवेसणतर-अतिशयेन महत्प्रवेशनं-गत्यन्तरावरकतीर्थकरः, श्रेणिकराजजीव इति । ठाणा० ४३३ । । गतो जीवानां प्रवेशः । भग० ६०५। सहस्रारकल्पे देवविमानविशेषः । सम० ३३ । सुकाल- | महापव्वय-महापर्वतः-हिमवदादि । मोघ० १२९ । महापद्मायाः पुत्रः । निरय० २० । नवमश्चक्री । सम० | महापशु-पुरुषः । व्य० प्र० १५५ आ। १५२ । महापद्मः-नवमश्चक्रवर्ती। आव० १५६ । उत्त० महापसिणविजा-महाप्रश्भविद्या:-वाचंव प्रश्ने सत्युत्तरदा४४८ । महापद्मः-महाहिमवति ह्रदः । ठाणा० ७३ ।। यिन्यः । सम० १२४ । - पोण्डरिकिणीनगर्या राजा। ज्ञाता०२४३ । निरयावल्या
| महापह-महापथ:-राजमार्गः । श्रीप०४, ५७ । आव. द्वितीयवर्गे द्वितीयमध्ययनम् । निरय० १६ ।
१३६ । महापथ:-राजपथः । जीवा० २५८ । महा. महापउमद्दह-महापद्मद्रहः-द्रहविशेषः । ज० प्र० ३०१।। पथ:-राजमार्गः । ज्ञाता. २५ | महापथ:-राजमार्गः। महापउमा-सुकालकुमारस्य देवी । निरय० २० । भग० १३७ । भग० २००, १३८ । महापथः-राज. महापगम-महाप्रगल्भ:-अतिस्फारः । प्रभ०२० । । मार्गः । प्रभ० ५८ । ठाणा० २६४ । महापच्चक्खाण-महत्प्रत्याख्यानम् । नंदी० २०६। महापाडिवय-महोत्सवानन्तरवृत्तित्वेनोत्सवानुवृत्या शेष. महापञ्जवसाण-महत्-प्रशस्तमात्यन्तिकं वा पर्यवसानं- प्रतिपद्धर्म विलक्षणतया महाप्रतिपदः । आणा० २१३ । पर्यन्तं समाधिमरणतोऽपुनर्भरणतो वा जीवीतस्य यस्य महापाण-महाप्राणः-महाप्राणनामब्रह्मलोकविमानम् । स तथा, अत्यन्तं शुभाशयत्वाविति । ठाणा. १७ । उत्त० ४४५ । महाप्राण-ध्यानविशेषः । आव० ६६७ ।
(३९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org