________________
मित्तनंदो]
आचार्यश्रोआनन्दसागरसूरिसङ्कलित:
। मिया
पराधे महादण्डनिर्वत्तनम् । सम० ६६ ।। मिथुन-युग्मम् । प्रश्नः ६६ । मित्रानंदी-मित्रनन्दिः-साकेतनगरनृपतिः । विपा०६५। मिथ्याष्टि:-बालः । भग० ६४ । आचा० २८१ । मित्तपगत-मित्रप्रकृत: जेमनादिप्रकरणः । बाव. ६५ । | मिथ्यालोचनम्
।दश. १११ । मित्तप्पभे-मित्रप्रभ:-संवेगोदाहरणे चम्पानरेशः । भाव०मिथ्योपदेशः-प्रमत्तवचनमयथार्थवचनोपदेशो विवादेष्यति । ७०९।
संधानोपदेशश्च । तत्त्वा० ७-२० । मित्तवग्ग-मित्रवर्ग:-सूहतसमूहः। उत्त० ३८६ । मियंक-मृगावं-मृगचिन्हं विमानम् । सूर्य० २९२ । मित्तवती-मित्रवती-कायोत्सर्गदृष्टान्ते चम्पायां श्रेष्ठ | मिय-मृगः-हरिणशृगालादिकः । सूत्र० ३१९ । मितम् । पुत्रसुदर्शनपत्नी श्राविका । आव० ८०० ।
विशे० ४.५ । मृगः-आटग्यः । सम० ६२। मितंमित्तवावी-तृतीयोऽकीरियावादी । ठाणा० ४२५।। वर्णादिनियतपरिमाणम्, शप्तमसूत्रगुणः । आव० ३७६ । मित्तवाहण-जम्बूद्विपे आगामिन्यामवसपिण्यां प्रथमकुल. मितं-परिमिताक्षरम् । प्रश्न १२० । मितं-पदपदाक्षरः करः । ठाणा० ३९ ।
नापरिमितमित्यर्थः । ठाणा० ३९७ । मिरा-वर्णादिनिमित्तसमाण-मित्रसमान:-सोपचारवचनादिना प्रतीक्षतेः।। यतपरिमाणम् । अनु० २६२ ।। ठाणा० २४३ ।
मियउत्त-मृगपुर:-राजपुत्रविशेषः, दुःखविपाके प्रथममध्यमित्तसिरि-मित्रभीभावक:-निन्हवशायकः । विशे० ९.। यनम् । विपा० ३५ । मित्त सिरी-मित्रश्री:-आम्रशालवने श्रमणोपासिकाः । मियगंध-मृगमदगन्धः-भारतवर्षे मनुष्यभेदः। भग. २७६।
उत्त. १५६ । मित्रश्री:-अम्बशालवने श्रमणोपासकः । मियग्गाम-मायामः-नगरविशेषः । विपा० ३५ ।। आव० ३१४ । मित्रभी:- आम्लकम्पायों निन्हवप्रतिबो मियचक्क-मृगा हरिणशृगालादयः आरण्यास्तेषां दर्शनधकश्रावकविशेषः । आव० ३१५ ।
रुतं ग्रामनगरप्रवेशादौ सति शुभाशुभ यत्र चिन्स्यते तत् मित्ता-मित्राणि-सहजातकातीनि । बृ.तृ. १३५ अ । मृगचक्रम् । सूत्र० ३१६ । मित्तिजमाण-मित्रियमाणः मित्रं ममायमस्स्वितीष्यमाणः। मियचारिया-मृगचारिका-उत्तराध्ययनेषु एकोनविंशतितउत्त० ३४६ ।
ममध्ययनम् । उत्त• ६ । मित्तिया-वत्सगोत्र भेदः । ठाणा० ३६० ।
मियल धुय-तापसविशेषः । भग० ५१९ । मित्ती-मंत्री-यत् मंत्रीनिमित्त प्रतिमिच्छन् वन्दते तत्, मियलुद्ध्या -तापविशेषः । निरय० २५ ।
कृतिकर्मणि प्रयोदेशम दोषः । आव० ५४४ । मियलोम-मृगरोमज-शशलोमजम् । ठाणा० ३३८ । मित्तीभावं-मित्रीभावं-पराहितचिन्तालक्षणम् । उत्त० मियलोमियं- ।नि० चू० प्र० १२६ अ । ५८४ ।
मियवणे-वीतभयनगरे उद्यानम् । भग• ६६८ । मित्रद्वेषदण्ड-मात्रादीनामल्पापराधेऽपि महादण्डनवर्तन- पियवालुंकी साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा०
लक्षणः । श्र. १४३ । मित्रवाचक-क्षमाश्रमणविशेषः । ध्य० प्र० १०० अ । मियवा कीफल-भगवालुवीफनम् । प्रज्ञा० ३६४ । मित्रा-रुधिरराजराज्ञी। प्रभ० ९० ।
मियवाहण-जम्बूद्वीपे भरत क्षेत्रे आगमिन्यामुत्सपिण्यां मिथिला-मिथिला-सूर्यवक्तव्यापुरी । सूर्य०१। मिथिला- प्रथमः कुलकरः । सम० १५३ । जनकराजधानी । प्रभ० ८६ । नगरीविशेषः । जं० प्र० मियसंकप्प-मृगेषु सङ्कलपो-वधाध्यवसाय: छेपनं वा ५४० ।
यस्यासी मृगसङ्कल्पः. व्याधः । भग० ६३ । मिथुजूहिया- गावीणं णिवेढणा परिभाविणा विणिज्झि. मिया मृगा विजयक्षत्रिय राजस्य देवी । विपा० ३५ । हिगा वधुवर परियारंति मिहुजूहिया । (२) ७१ अ। द्विखुरविशेषः । प्रज्ञा० ४५॥
(८५८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org