________________
मियावई
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४
[मिहिला
४८१ ।
मियावई-मृगावती-शिक्षायोगदृष्टान्ते हैहयकुलसंभूत वंशा- मिसिमिसित-दीप्यमानम् । ज० प्र० १६० । मिसिमि. लिकचेटकतृतीयापुत्री । आव०६७६ । त्रिपृष्ठवासुदेवस्य सायमान-चिकचिकायमानम् । प्रश्न ७६ । दीप्यन् । माता । सम० १५२ । .
आब० १.१ । आचा० ४२३ । मियावती-मृगावती-तानीक राजपत्नी। आव० २२२।। मिसिमिसोमाण-क्रोधज्वलया ज्वलनु । विपा० ५३ । मृगवत-शतानीकराज्ञी । विपा० ६८ । उवालवे दिटुंतो।। पोधाग्निना देदीप्यमानः कोपत्रकर्ष प्रतिपादनार्थः । भग. नि० चू• तृ० १३४ आ ।
३२२ । मिरिय-मरिचः । आचा, ३४८ । मिरियं । प्रज्ञा मिसिमिसेमाण-देदीप्यमान:-क्रोधज्वलनेन । भग० १६७
क्रोधाग्निना देदीप्यमानः । ज्ञाता० ६४ । मिरियण्ण-मरिचचूर्णम् । मज्ञा० ३६५ ।। मिस्स-विचिकित्सासमापनः । बृ० तृ. १८३ आ। मिलषखू दन्ममिडादी । नि० चू० द्वि० ७१ आ । मिस्तकाले-मिश्रकाल:-नारकभयानुगसंसारावस्थानकाल. म्लेच्छगृहम् । ओघ० १५७ । बर्बरशबरपुलिन्द्रादिः स्य तृतीयो भेदः, नारकाणां मध्यादेकादय उवृत्ताः यावम्लेच्छा प्रधानम् । आव० ३७७ ।
देकोऽपि शेषस्तावन्मिश्रकालः । भग ४७ । मिलाइ-ग्लायति-शुष्यति । आचा० ६६ । | मिस्स केसी-मिश्रके शो-उत्तररुवकवास्तव्या द्वितीया दिक्कुमिलाणं-पर्याणम् । औप० ७० । पर्याणम् । भग० मारीमहत्तरिका । ज० प्र० ३६१ । मिश्रकेशी-उत्तर.
रुचकवास्तव्या दिक्कुमारी । आव० १२२ । मिलियखू-म्लेच्छा:-अव्यक्तभाषासमाचारः । प्रज्ञा० ५५ । | मिस्सजाए-आहारदोषः । भग० ४६६ । मिलितं-दृष्टम् । आव ० ८५६ ।
मिस्सवेयणिज्ज-यत्तु मिश्ररूपेण जिनप्रणीततत्त्वेषु न मिलिमिलिमिलत-चिकिचिकायमानः । प्रश्न ४८ । श्रद्धानं नापि निन्देत्येवंलक्षणेन वेद्यते तन्मिभवेदनीयम् । मिलिय-मिलितं-प्रनेकशास्त्रसम्बन्धिनि सूत्राण्येकत्रमोल- प्रज्ञा० ४६८ । यित्वा यत्र पठति तत् मिलितमसदृशधान्यमेलकवत् । मिहत्थु-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४ ।
अनु० १५ । मिलित:-मिलितवानु । आव० ५७८ । मिहिला-मिथिला-सामुच्छेदनिन्हवोत्पत्तिस्थानम् । आव. मिलेवखु-म्लेच्छ -अध्यक्तवाक् । उत्त० ३३६ । ३:२ । मिथिला नगरी यत्र पद्मरथो राजा । आव० मिल्हिअ-मुक्तः । चउ०।
३६१ | मिथिला-ब्रह्मदत्ताधिकारे नगरी। उत्त०३८०। मिधः-मिश्रस्कन्धः सूक्ष्म एवेषद् गदरपरिणामाभिमुखः । मिथिला-मल्लिजिनस्य प्रथमशरणकस्थानम् । बाव० मिधः । आव० ३५ । उपसर्गनां समुदायनिष्पन्नस्वात १४६ । मिथिला-मलिजन्मभूमिः । आव० १६० । संयत इति । अनु० ११३ । पदभेदः । आव० ३७६ । मिथिला-कोण्डिन्यशिष्यस्थानम् । आव० ३१६ । मिथिलामिश्रकव्यवहार-व्यवहारविशेषः । ठाणा. २६३ ।। चतुर्थनिह्नवस्थानम् । उत्त० १६३ । मिथिला-नमि. मिश्रस्कन्धः-
।विशे० ९२४ (?) । राजधानी । उत. २६६, २०३, ३०४, ३०९ । मिषान्तरम्
। नंदी. १५७ । मिथिला-दत्तवासुदेवनिदान भूमिः । आव० १६३ टी० । मिसजाय-मिश्रजातं-आदित एव पहिसं यतमिश्रोपस्कृत- मिथिला-जनकराजधानी । आव २२१ । मिथिलारूपम् । दश. १७४ ।
जितशत्रराजधानी । जं० प्र०९मिथिला-विदेहजनमिसा-मृषा-विरोधिनीत्वाद्, भाषाविशेषः । प्रज्ञा० २४८। पदे आर्य क्षेत्रम् । प्रज्ञा० ५५ । मिथिला-नमिजन्मभूमिः । मिसिमिसंत-दीप्यमानम् । ज्ञाता० १९ । दीप्यमानम् । आव० १६० । महागिरीशिष्यस्थानम् । विशे० ९६०॥ राज०. ४८ । चिकचिकायमानम् । भग. ४७८ । मिथिला-चतुर्थ निह्नवोत्पतिस्थानम् । विशे• ६३४ । देदीप्यमानम् । औप० ६६ । उद्विरत् । त.। माणभद्रचत्यस्थानीयानगरी । मग० ४२५ । कुम्भक
(८५९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org