________________
मिहुण]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ मुंडई
राजस्य राजधानी । माता. १२४ । चोक्षापरिबाजी. मीसजायं-मिश्रजातम् । आचा० ३२९ । कास्थानम् । शाता. १४४ ।
| मीसह्याए-गृहसंयताऽर्थमुसस्कृततया मिमं जात-उत्पन्नं मिहुण-जुम्मतस्स भावो मेहुणं । मिह वा रहस्सं तम्मि | मिश्रजातम् । ठाणा० ४६० । उप्पण्णं मेहुणं । नि. चू० प्र. ७७ । मिथुन- मोससापरिणया-मिश्रकपरिणता:-प्रयोगविनसाम्या परि. दाम्पत्यम् । आचा० ३३१ । मिथुनं-स्त्रीपुंसयुग्मम् ।। णता: प्रयोगपरिणाममस्यजन्तो विस्रसया स्वभावान्तरमा. ठाणा० १०६ । मिथुनक-स्त्रीपुरुषयुग्मरूपम् । जीवा० | पादिता मुक्तकडेवरादिरूपाः, - अथवीदारिकादिवर्गणारूपा १८३ ।
विस्रसया निष्पादिताः सन्तो ये जीवप्रयोगेणे केन्द्रियादि. मिहणग-मिथुनकनर: । 'आव. ११० ।
शरीर प्रभृतिपरिणामान्तरमापादितास्ते मिश्रपरिणताः । मिहणाइ-स्त्रीपुरुषयुग्मं मिथुनकम् । राज. ६९ । भग० १२८ । मिहो-परस्परम् । भग• ५५२ ॥
मोसा प्रयोगविस्रसाम्यां परिणताः । ठाणा० १५२ । मिहोकहा-मिथःकथा-राहस्यिकोवार्ता । दश० २३५ ।। मुंगुंद-मुकुन्दो-मुरजविशेषो योऽतिलोनं प्रायो वायते ।
राहसियकहा । दश० चू० १२५ अ । भक्तादिविकया। ज. प्र० १०१। व्य० प्र० २४६ ।
मुंचहसे-मुच । पउ० ९४-६६ । मोणगा-वतिरोचनेन्द्रस्य प्रथमाऽयमहिषी। भग० ५०४ । मुंज-शरस्तम्बः । ८० दि० २०३ अ । सरस्स छल्ली। मीमांसा प्रमाणजिज्ञासा । नंदी० २५० । बाचा० नि० चू० प्र० १२१ अ । मुजः-शरपणि । ठाणा. २४९ ।
३३९ । मीरा-दीर्घचुल्ली । सूत्र० १२५ । दीर्घचुल्ली । आव० मुंजकार-मुजाकारी । अनु० १४६ । ६५१ ।
मुंजतिण-काश्यपगोत्रविशेषः । ठाणा० ३९० । मोराकरण-कटारादेराच्छादनम् । वृ०प्र० ३०८ आ। मुंजपाउयारा
। प्रज्ञा० ५६ । मोसंति
।(?) ८३ अ। मुंजमालिया- । नि० चू० प्र० २५३ आ । मोस-मिश्र-शब्दादिषु रागादिकरणम् । आव. ७६४ । | मुंजमेहला-मुरूजमेखला-मुञ्जमयः कटीदवरकः । ज्ञाता० मिश्रमरणम् । मरणस्य दशमो भेदः । उत्त. २३० ।। २१३ ।। मिश्रः-एकदेशानुगमनशल:-देशान्तरगतपुरुषंकलोचनोप- मुंजविप्पक शरस्तंबत्वग्भवं रजोहरणम् । ६० वि० घातवत् । आव० ४२ । औदारिकमिश्र औदारिक | २०३ अ । एवापरिपूर्णो मिश्र उच्यते । भग. ३३६ । मिश्र:- मुंजापिच्चेते-कुट्टितत्वक् तन्मयं मुजः-शरपर्णीति । क्षायोपशमिकः । व्य०प्र० ४७ अ । तृतीयं प्रायश्चित्तम् ।। ठाणा० ३३८ । ठणा. २००।
मुंड-मुण्ड:-स्थाणुविशेषः, यस्मिन् महिषो वा यदीपरिषा मोसक-मिश्रक-मिश्रजातं-साध्वर्थ गृहस्थार्थ चादित | परिक्षिप्यते । अनुत० ५ । मुण्ड:-अच्छे दकः । भग। उपस्कृतम् । प्रभ० १५४ ।
७०५ । मुण्डनं मुण्ड:-अपनयनम् । ठाणा० ३३५ । मोसग-मिश्रक:-उत्पन्न विगतोभयः, सत्यामृषाभाषाभेदः । मुंडपरसू-मुण्डपरशु:-मुण्ड (कुण्ठ) कुठारः । प्रश्न० ६० । दश० २ ६ । मिप्र:-आनापानपर्याप्त्याऽपर्याप्तः । आव० | मुंडभाव-मुण्ड भावः-दीक्षितत्वम् । भग० १०६ । ३३४ ।
-मुण्डमालहयं-उपर्यनाच्छादितशिखरादि. मीसजाए-मिश्रजातं-चतुर्थ उद्गमदोषः । मिश्रेण-कुटुम्ब भागरहित हम्यंम् । ज० प्र० १०६ । प्रणिधानसाधुप्रणिधानमीलनरूपेण भावेन जात यद् मुंडरूई-मुण्डरुचिः- मुण्ड एव मुण्डन एव केशापनय. भक्त दि तन्मिश्रजातम् । पिण्ड० ३४ ।
नारमनि शेषानुष्ठानपराङ्मुखतया रुचिर्यस्याऽसौ मुण्ड. ( ८६०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org