________________
मुंडसमण]
अल्पपरिचितसैदान्तिकशब्दकोषः, भा० ४
[ मुक्ख
रुचिः । उत्त० ४७८ ।
मुइत-उदितो-मउडपट्टबंधेन पयाहि वा अप्पणो वा अभिमुंडसमण-मुण्डश्रमणः । उत्त० १५।।
सित्तो । नि० पू० प्र० २७० छ। मुंडसेणा-अराज्ञका सेना । बृ• तृ. ६४ अ । मुइय-मुदितं-सकलोपद्रवविरहितः । उत्त० ४४८ ।। मुंडापयितुं लोचकारापणे । व्य० दि० २१५ अ । मुउल-मुकुल-कोस्कम् । प्रभ० ८४ । मुडावलि-मुण्डाः-रथाणुविशेषा येषु महिषीवाटादो | मुलिणो-मुकुलं-फणाविरहयाग्य-शरीरावयवविशेषाकृपरिधाः परिक्षिप्यन्ते तेषां निरंतरण्यवस्थितानामावली- तिः सा विद्यते येषां ते मुकुखिनः । प्रज्ञा० ४७ । पङ्क्तिर्या सा । अनुत्त• ५ ।।
| मुलिय-मुकुलित:-मुकुलाकारः । भग० ६६३ । मुंडावित्तए-मुण्डयितुं शिरोलोचनेन । ठाणा० ५७ । । मुकुंद-बलदेवः । नि० पू० प्र० २६९ ब । मुकुन्दोमुंडावियं-मुण्डापितं-लुस्चितम् । भग० १२२। मुरजवाद्यविशेषः । राज. ५० । उपरिसङ्कुचितोऽधो मुंडिण-यत्र शिखापि स्वसमयतस्छिद्यते ततः प्राग्वत् | विस्तीर्णो मृदङ्गविशेषः । जीवा० १.५ । मुण्डिस्वम् । उत्त० २५० । मुण्डितः । ज्ञाता० ५७ । | मुकुल-कोरकावस्थः । जं. प्र. ५२८ । कुडमलं-- मुण्डितः । बाव. ६१७ ।
कलिका वा । जीवा० १५२ ।। मुडियसिर-मुण्डितशिवः । बाव. २२२ ।
मुकुला-नासापुटद्वयस्यापि यथोक्तप्रमाणतया संवृत्ताकार-- मुंडिवग-मुण्डिकामक-ध्यानसंवरयोगविषये शिम्बावर्द्धन | तया च मुकुलाकाराः । जीवा० २७६ । नगरनरेशः । आव० ७२२ ।
| मुकुलितोक्ति:-
।उत्त० २४२ । मुंमुही मोचनं मुक् जरारामसी समानान्तशरीरगृहस्य | मुकुलिया-मुकुलिता गुल्मिता । जीवा० १३ । जीवस्य मुचं प्रतिमुख-आमिमुख्यं यस्यां सा मुमुखीति । | मुकुलिन:-अहिमेवः । समा १३५ । ठाणा० ५१९ ।
मुषक-मुक्तः । ज्ञाता० २०२ । मुक्त:-क्षिप्तः । ज्ञाता. मुंसुंढी- अनन्तकायभेदः । भग• ३०० ।
१८ । मुक्त:-करप्रेरितः । शाता० ४० । मुक्तः-बन्यमु-आवाम् । उत्त० ३८७ । आत्मनिर्देशार्थत्वाद्वयमिति । जन्मनि तेनैवोज्झितः । उत्त० ४२ । मुक्त:-क्षिप्तः उत्त० २९२ ।
ज्ञाता० ४ । मुत्कं-मुत्कलमप्रभपूर्वकं च यद् व्याकरणं. मुइंग मृदङ्गो-लघुमर्दलः । ज. प्र. १०१ । मृदङ्गो- अर्थ प्रतिपादनम् । विशे• २९८ । उर्वायतोऽधो विस्तीर्ण उपरि च तनुः आतोद्यविशेषः । मुक्कखलए- । नि० चू० प्र० १३६ मा । आव० ४१ । मत्कोटकः । आव० ४३५ । (देशीपदं) मुक्कदीहनीसास-मुक्तदीर्घ निःश्वासः । माव. ७०७ । मरकोटवाचकमम् । ध्य० प्र० १४० आ। मृदङ्गः- मुक्कधुरा-संजमधूग मुक्का जेण सो मुक्कधुरे । नि. मर्दल एव । प्रश्न. १५६ । कोटिका । विशे० ५३७ ।। चू० द्वि० ६२ आ । मुइंगपुक्खरे मृदङ्गो लोकप्रतीतो मर्दनस्तस्य पुष्करम् । मुक्कधुरासंपाडगसेवी-धूः-संयमधूः परिगृह्यते मुक्ता. ज० प्र० ३१ ।
परित्यक्ता धूर्य नेति समासः, सम्प्रकटं-प्रवचनोपघातनिरा. मुइंगमत्थए-मृदङ्गाना-मर्दलानां मस्तकानोव मस्तकानि | पक्षमेव मूलोत्तरगुणजालं सेवितु शोलमस्येति सम्प्रकट
उपरिभागा:-पुटानीत्यर्थः मृदङ्गमस्तकानि । भग० ४६२ ।। सेवो, मुक्तधूश्वासो सम्प्रकटसेवी चेति विग्रहः । आव. मुइंगलिया-कीटिका । सं० । मुइंगा-कोटिका । ओघ १८४ । पिपीलिका । व्य० मुक्कवात-मुक्तवाग्-प्रयुक्तवचनः ? मुक्तवादी वा-सिद्ध द्वि० १० अ।
वादी । प्रश्न. २८ । मुइओ- योनिशुद्धः-परिशुद्धोभयपक्षसंभूत इत्यर्थः, राज- मुक्किल्लय-मुक्तम् । प्रज्ञा० २७० । वशीयमातापितृकः । ६० तृ. २५५ प ।
मुक्ख-मोक्षः-कृत्सकर्मक्षयारस्वात्मन्यवस्थानम् । उत्त. (८६१ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org