________________
matis आनन्दसागरसू रिसङ्कलित :
मुखमङ्गलिका
मुखरपिशाच - पिशाचभेद विशेष : " मुख्यः - यथार्थः । विशे० ७८४ ।
दश० १५९ ।
h
मुक्खगइ - मोक्षगतिः - उत्तराध्ययनेषु अष्टविंशतितममध्यय मुकुंद-मुकुन्दः - वासुदेवो बलदेवो वा । बाचा० ३२८ । नम् । उत्त० ६ । भग० ४६३ । मुकुन्द:मुकुन्दः - वादित्रविशेषः । । जीवा० २८१ - प्रतिनियतदिवसभावी
मुकुन्दो - वासुदेवो बलदेवो । बलदेव: 1 आचा० ३२= । उत्त० १४३ । मुकुन्दः -बलदेवः मुकुंदमहो मुकुन्दमहः - बलदेवस्य - उत्सवः । जीवा० २८१ ।
मुखगइ ] -
P
५६२ | मोक्षं - दुःखापगमं मोक्षकारणं संयमानुष्ठानम् । छाचा० २३४ । मोक्षः- जीवकर्मवियोगसुखलक्षणः ।
मुखगमणबद्धत्रिषसन्नाह-मोक्षगमनबद्धचिह्नसन्नाहः,
मोक्ष - मुक्तिस्तदगमनाय बद्धमिति घृत चिह्न - धर्मध्वजादि तदेव सन्नाहो दुर्वचनशरप्रसरनिवारकः क्षान्त्या दिर्वा येन सः । उत्त० ४६४ । सुक्ख पह- मोक्षपन्थाः तीर्थंकर । आव० ७८० । मुक्ख पदे सिय-मोक्षपथदेशितः - तीर्थंकरदेशितः । आव०
७८० ।
मुक्खभावविन्न - मोक्षे-मुक्तौ भावेन - अन्तःकरणेन प्रति पन:- आश्रितः मोक्षभावप्रतिपन्नः, मोक्ष एव मया साधितव्य इत्यभिप्रायवान् । उत्त० ५.८७ । मुक्त बाह्याभ्यन्तरग्रन्थिबन्धनात् । सम० ५ । मुक्तकग्रन्थः
। आचा०५० ।
मुक्तदेस्य:मुक्तमुक्तोली
| आचा० १७० । । सूत्र० २७३ ।
मुक्तव्याकरण। नि० चू० द्वि० २३ आ । मुक्तादाम - (मगधदेश प्रसिद्धं) कुम्भप्रमाणमुक्तामयम् । जीवा ० २१० ।
मुक्तामणिमय - मुक्ता: - मुक्ताफलानि मणयः - चन्द्रकान्तादि रत्नविशेषाः मुक्तरूपा वा मणयो रत्नानि मुक्तामणयः तद्विकारो मुक्तामणिमयः । सम० ७८ । मुक्तावलि - तपोविशेषः । ६५० प्र० ११३ आ । मुक्तावली - मुक्ताफलमयी | ज्ञाता० ४३ । मुक्तार्शल - मोक्तिकपर्वतः । अनु० २५४ । मुक्ताशैलमयं। नि० चू० द्वि० १ आ मुक्ति-निर्लोभिता । उत्त० ५६० । मुख-मुख वस्त्रिका | ओघ० १११ । गन्ध्या उपिरि यद्दोयते । अनु० १५१ । मुखशेतिका - मुखविधानाय पोतं - वस्त्रं मुखपोतं मुखपोतमेव ह व चतुरङ्गुलाधिकवितस्तिमात्रप्रमाणत्वात् मुखपोतिका - मुखवस्त्रिका | पिण्ड० १३ ।
Jain Education International
मुच्चेज्जा
। दश० २३१ ।
For Private & Personal Use Only
। प्रज्ञा ७० ।
मुस - मुसा खाड हिल्ला कृतिः । प्रश्न० ८ । मुंगुसपुंछ - भुजपरिसर्प विशेषः । उ० २१ । मुसा खाडहिल्ला | उपा० २४ । ७ मुग्ग-मुद्र - प्रसिद्धाः । भग० २६० । औषधिविशेषः । प्रज्ञा० ३३ । मुद्गः । दश १५३ । भग० ६०२ । मुग्गकली - अन्तकायभेदः । भग० ३०० । मुग्गपण्णी - साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा०
३४ ।
सुग्गपन्नी वनस्पतिविशेषः । भग० ८०४ । मुग्गर- मुग्दर:- प्रायुघविशेषः । उत्त० ४६० । मुग्गरपाणी - मुग्द रपाणि: - राजगृहस्य बहिर्यक्षविशेषः, अर्जुनमालाकारस्य कुलदेवता । उत्त० ११२ । मुग्र्गासिंग मुद्र्गासिंग:- मुद्गफलिका । प्रज्ञा० २६६ । मुग्गसिल्ल - मुद्गशैलः । आव० १०० ।
सुग्गा - मुद्गाः । पिण्ड० १६८ । मुद्गाः - धान्यविशेषः । अनु० १९३ ।
मुग्गा छिवाडी - कोमलमुद्गफली । बृ• प्र० १६५ आ । मुग्धक अव्यक्त विज्ञानम् । निरय० ३० । मुच्चइ - मुच्यते - पुण्यापुण्यरूपेण कृच्छ्रेण कर्मणा । जीवा० ४५ । शेषकच्यते । प्रज्ञा० ६०६ : प्रतिसमयं विमुच्यमानो मुच्यते । भग० ३४ । मुच्चति मुच्यते भवोपग्राहिक मं चतुष्टयेन । उत्त ० ५७२ । मुच्यते भवोपग्राहिकर्मणा । आव० ७६१ । सुच्चिस्संति- मोक्षन्ति - कर्मराशेः परिनिर्वास्यन्ति-कर्मकृत• विकारविरहाच्छोती भविष्यन्ति । सम० ७ । मुच्चेज्जा - मुच्येत भवोपग्राहिक मंभिरपि । प्रज्ञा० ४०० ॥ ( ८६२ )
www.jainelibrary.org