________________
मुच्छए)
:
अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा० ४
[ मुणि
-
मुच्छए-मुच्छंयेत्-गाध्यं विदध्यात, संपर्क कुर्याद्वा । सूत्र देशवास्तव्यम्लेच्छविशेषः । प्रश्न० १४। मौष्टिक:-मल्ल ४८ ।
एव, यो मुष्टिभिः प्रदरन्ति । ज्ञाता. ४० । मुच्छति-मूछति-तदोषानवलोकनेन मोहमचेतनत्वमिव | मुट्टियकहा- मुष्टिककथा-मल्लसम्बन्धिनी कथा । दश यान्ति संरक्षणानुबन्धवतो वा भवतीति । ठाणा०२६२ । । मुच्छा-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ ।। मुट्टिया-जूझणमल्ला । नि० चू० प्र० २७७ अ। . मूर्छा-संरक्षणानुबन्धः । भग० ५७३ । मू -अनु. | मुट्टियुद्ध-कलाविशेषः । ज्ञाता० ३८ । रागः । ओघ० १.१ । मूर्छा-मोहः- सदसद्विवेकनाशः । | मुट्टिवाए-मुष्टिवातः-अतिवेगतो वज्रग्रहणाय यो मुण्टेबन्धने ठाणा०६८।
जायमानो वातः । भग० १७६ । मुच्छिए-मूच्छितः । विपा० ३८ । मूच्छित:-मोहवान् | मुट्ठी-मुष्टः-अङ्गुलिसग्निवेशविशेषात्मिका। उत्त० ४७८ ।. दोषानभिज्ञत्वात् । भग० २९२ । मूच्छितः-मूढः । पुत्थगपणगे तईयं । नि० चू० प्र० १८१ अ। बृ० वि०. विपा० ५३ । मूच्छितो गढमर्मप्रहारादिना । आचा. | २१६ आ। चतुरंगुलदीपों वृत्ताकृतिः. अथवा समचतु.. १५२ । मूच्छितः-संजातमूर्छ:-जाताहारसंरक्षणानुबन्धः रस्रचतुरंगुलो वा पुस्तकः । बृ० द्वि० २१६ मा । मुष्टितहोषविषये वा मूढः । भग ६५० ।।
पुस्तक-यत् चतुरङ्गुलदीर्घ वा वृताकृति, चतुरङ्गुल. मुच्छिज्जंताणं-वीणाविषञ्जीवल्लकीनां मूर्छनम् । राज. दीर्घमेव चतरन वा । आव० ६५२ । चतुराङ गूल. ५२ ।
दीर्घः वृत्ताकृतिश्च पुस्तकः । ठाणा० २३३ । मुच्यते भवोपग्राहिकर्मभिः । ठाणा ० १८१। मुद्रीपोत्थगो-चउरंगुलदीहो चउरस्सो मट्टिपोस्थगो। नि. मुछ-मोहो । दश० ५० १५१ ।
चू० द्वि० ६१ अ । मुज्झई-मुह्यति संसारमोहेन वोच्यते । बाचा० २१५ । | मुडिबक आचार्यः । व्य० द्वि० १७० मा । मुझियव्वं-मोहितव्यं-प्राप्तविपाकपर्यायलोचनायां मूढेन | मुणइ-जानाति मुणति अवगच्छतीति । विशे० ३९० । भाव्यम् । प्रश्न. १५८ ।
मुणति जानाति । विशे० ५४ ।। मुज्झह- मुह्यत मोह-तद्दोषदर्शने मूढत्वं कुरुते । ज्ञाता | मुणति-मन्यते-जानाति । दश• ७४ । १४६ ।
मुणमुणायंत-जलपन् । उत्त० २१५ । मुञ्चत-उत्सृजति । विशे० २०६ ।
मुणाल-मृणाल-पद्मतन्तुः । राज. ३३ । मृणालं-पद्ममुष्टि-मुष्टिः । उत्त० ४६१ । मुष्टिः । आव० ८४५ ।। नालः । राज. ७८ । मृणालं-पद्मनालम् । जीवा मुष्टिः-पिण्डित अलिकः पाणिः । जं. प्र. १७४ । १२३ । मृणालं पद्मनालम् । जीवा० १२३ । मृणालंमुट्टिअ-मल्ला एव ये मुष्टिभिः प्रहरन्ति । ज० प्र० १२३ । पद्मनालम् । ज० प्र० २६१ । मृणालं-पद्मतन्तुः । जं. मुट्टिए-लघुतरो धनः । भग० ६९७ ।। मुट्टिओ-मौष्टिक:-मल्लविशेषः, यो मष्टिभिः प्रहरति । मुणालाओ-पद्मनालानि । जं० प्र० ४२ । जीवा० २८१ ।
मुणालिया- मृगालिका-पद्मनीकन्दोत्या । दश. १८५ ॥ मुहिक - मौष्टिक:-यो मुष्टिभिः प्रहरति मल्लः । प्रश्न० १४१।। मृणालिका-पद्मिनी मूलम् । प्रश्न० ८१ । मुट्ठपहार-
। नि० चू० प्र० ३२ अ । मुणित-मणनु-लपन् । आव० ५६।। मुट्ठिय-मुष्टिका-मुष्टिः । जीवा. १२१ । मौष्टिक:-मल्लः | मुणि-मन्यते जगतस्त्रिकालावस्थामिति मुनिः-विशिष्ट. कसराजसम्बन्धो चाणुराभिधानो मल्लः । प्रश्न० ७४ । वित्समन्वितः । प्रज्ञा० ५ । मुनि:-मन्यते जगतस्त्रिका. मुष्टिक: मल्लः । विकथाभेदः । दश० ११४ । मुष्टिक:- लावस्थामिति । आव० ५०५ । मुनि:-साधुः मणति मुष्टिप्रमाणः पाषाणः । प्रश्न. २१ । मौष्टिक:-चिल.त. मनुते मन्यते वा जगतस्त्रिकालवस्थामिति मुनिः । विशे।
( ८६३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org