________________
मिच्छदिदिया ]
अल्पपरिचितसेवान्तिकसम्बकोषः, मा० ४
[मित्तदोसवत्तिए
उदितमिथ्यात्वमोहनीयः । सम० २८ । मिथ्या दृष्टिः । मिच्छादुक्का-मिथ्यानुष्कृतम् । दश० १०४ । . पिण्ड । ६९ ।
मिच्छापच्छाकड-मिध्येतिकृत्वा पश्चास्कृतं-न्यायवादिमि. मिच्छदिष्ट्रिया-मिथ्याष्टका:-मिथ्या-विपर्ययासवती जि. यंत्तत् मिथ्यापश्चास्कृतम्, अधर्मद्वारस्य द्वादशमं नाम । नाभिहितार्थमाश्रिद्धानवती दृष्टि:-दर्शन-श्रवानं येषां ते प्रश्न० २६ । मिथ्याष्टिका:-मिथ्यात्वमोहनीयकम्मोदयादरुचित जनव-मिच्छापावतग-मिथ्याप्रवचन-शक्यादितीषिकशासनमिचनाः। ठाणा, ३० ।
. ति । ठाणा. ४५१ । मिच्छा-मिथ्या । णा० ४६६ । मिथ्या-अनृत. | मिच्छामि-मिथ्या-विपर्यस्तोऽस्मि-भवानि मिथ्याकरोमि दश० १२६ । मिथ्याकार:-मिथ्याक्रिया। आव २५८ । | वा, मिथ्यामीति, म्लेच्छवदाचरामि वा म्लेच्छामिति मिरथ्या-विपरीतम् । बा. (?) । म्लेच्छा-पारसी कादयः। मिच्छामि । ठाणा० २१५।
.. बृद्वि० १३४ । द्वितीया सामाचारी। भग ६२० । मिच्छावाद-मिथ्यावादः-नास्तिक्यम् । दश० १११ ।
शधासामाचार्या द्वितीया। ठाणार ५००। मिध्येति मिथ्यावाद:-नास्तित्वम् । ठाणा० २११।। प्रतिक्रमामि। बाव० ५७२ ।
मिच्छोवयार-मिथ्योपचार:-मातस्थानगर्भा । क्रियाविमिच्छाउकाड-मिथ्यादुकृतम् । आव० २६४। शेषः । श्राव० ५४८ । मिच्छाउक्कडपयक्खरत्या-मिथ्यादुष्कृतपदाक्षरार्थः । मिज-मरण-प्राणत्यागः । भग० १६ । आव० ७८२ ।
| मिणाल-मृणालं-पद्मनालम् । प्रभ० १६३ । मृणालमिच्छाकार-कपंचित् स्खलितस्य मिथ्या मदीयं दुष्कृतः । पमनालः । जीवा० १९८ । मृणाल-पद्मतन्तुः । वीवा. मिति भणनं मिथ्याकारः। ० प्र० २२२ अ । मिथ्याअसदेतद् यन्मयाऽचरितमित्येवं करणं मिथ्याकरः । अनु० मिणालिया-मृणालिका-बिशम् । जीवा० २७२ ।
मिणिमिणतं
।ओष. १७७ । मिच्छादसण-मिथ्या-विपरीतं दर्शनं मिथ्यावर्शनम् । मितः-पूरितः । अनु० २२४ । . . ठाणा० १४६ । मिथ्यादर्शनं-अतत्त्वे तस्वाभिनिवेशक. मितवोहो-मृगवीथी । ठाणा० ४६८ । । पम् । उत्त० ७०७ । मिथ्यादर्शन-अतत्त्वार्षश्रद्धानः | मित्त-मित्र:-मणिपदानगरनुपतिः । विपा० ९५ । मित्रंमिति । सम. ९
पश्चास्नेहवत् । ठाणा० २४५ । मित्र-स्नेहास्पदम् । मिच्छादसणवत्तिया-मिथ्यादर्शनप्रत्ययिकी, विंशतिक्रि ज० प्र० १२३ । मित्रं-सुहत् । भग० १६३ । मित्रंयामध्ये चतुर्थी। बाव. ६१२ । मिथ्यादर्शनं-मिथ्यात्वं सहवर्षितम् । उत्त० २६१ - मित्रं-सहपांशुक्रिडितादि । प्रत्ययो यस्याः सा तथा । ठाणा० ४२ ।
उत्त० १८८ । मित्र-सुदद । विपा० ५८ । मित्रमिएकादंसणसल्ल-मिथ्यादर्शनशल्यम् । ओष० २२७ ।। स्नेहविषयः । जीवा० २८१ । मित्र:-वणिग्ग्रामे राजा।
बहादशमं पापस्थानकम् । ज्ञाता० ७५ । । विपा० ४५ । मित्रः-तृतीयमुहूर्तः । ज० प्र. ४६१ । मिच्छादण्ड-मिथ्येव-अनपराधिष्वेव दोषमारोप्य दण्डो मित्रः-तृतीयो मुहूर्तः । सूर्य० १४६ । मित्रः-नन्दपुरामिथ्यादण्डः । सूत्र० ३३० ।
धिपतिः । विपा. ७६ । मिच्छादिट्ठी-मिथ्यादृष्टिः-अन्यतीर्थकः । भग० १९१ । मित्तगा-बलव्यन्तरेन्द्रस्य प्रथमानमहिषी । ठाणा० २०४ । मिथ्याष्टिः- भूतनामे प्रथम गुणस्थानम् । आव० ६५० । मित्तजण-मित्रजनः सुहल्लोकः । सम० १२८ । यदा पुनरेकस्मिन्नपि वस्तुनि पर्याय वा एकान्ततो विप्र-मित्तवाम-जम्बूद्वीपे भरतवर्षेऽतीतायामुत्सपिण्यां प्रथमः तिपद्यते तदा मिथ्यावृष्टिरेव । प्रज्ञा० ३८८ । मिथ्या | कुलकरः । सम० १५० । ठाणा० ३९८ । दृष्टिः-विपर्यस्तदृष्टिः । जीवा० १८ ।
मित्तदोसवत्तिए-मित्रदोषप्रत्यय:-मातापित्रादिनामल्पेऽप्य1 अल्प० १०८)
( ८५७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org