________________
मिमद्दवसंपन्न ]
वम् । ज्ञाता० ७७ ।
मिठमद्दव संपन्न - मृदुः यन्मादेव - अत्यर्थ महङ्कृतिजयस्तत्सं पशः - प्राप्तः । भग० ८१ । मृदुः द्रव्यतो भावतश्चावन मनशीलस्तस्य भावः कर्म वा मार्दवं यत्सदा मार्दवोपेतस्यैव भवति तेन सम्पन्न: - तदभ्यासात्सदा मृदुस्वभावो मृदुमार्दवसंपन्नः । उत्त० ५९१ । मिउमद्दवसंवण - मृदुमादेवसम्पन्नः - मृदुः - मनोज्ञं परिणाम सुखावहं यन्मादेव तेन सम्पन्नः, न कपटमार्दवोपेतः । जीवा० २७८ ।
मिए - मृग: - अश: । दश० २४७ । मिगंडक --
। नि० चू० प्र० २७६ आ । मिग- मृग: - अरण्यप्राणी । उत्त० ३४९ । मृग:- बाटव्यपशुविशेषः । प्रश्न० १३५ । मृग:- श्वापदः । सूत्र० १५० । मृग:- अज्ञः बालशैक्ष्यकादि । व्य० प्र० २५० अ । मिगको टुक - मृग कोष्ठकं नगरं यत्र जितशत्रुराजा । आव ० ३६१
आचार्यश्री आनन्दसागरसू रिसङ्कलित:
.
४६२ ।
मिगदेवी - मृगादेवी - वलश्रीमाता, राशी । उत्त० ४५० । : मिगपरिसा - अधिसत्ता अगीतत्था । नि० चू० द्वि० १६ अ । अधीतिनः परमगीतार्थाः । बृ० द्वि० १०२ । । मृगपबंद | नि० चू० तृ० ३८ मा । मिगलुद्धगा। नि० ० द्वि० ४३ मा भिगवण - सावस्या मुद्यानम् । राज० ११४ । मिगवालुंकी - मृगवालु रौंगी लोके प्रसिद्धा । प्रशा० ३६४ ॥ मिगवितीए - मृगंः- हरिणं वृत्तिः - जीविका यस्य स मृगवृत्तिकः । भग० ९३ ॥
मिगचरिय- मृगाणां चर्या इतश्चेतश्चाल्लवनात्मकं चरणं मिच्छकोट
Jain Education International
प्र ४६७ ।
मिगा- अज्ञाः । व्य० प्र० २५० । मिगावई - मृगावती - प्रजापतिपत्नी । आव ० १७४ । मृगावती - त्रिपृष्ठवासुदेवमाता । आव० १६२ | मृगावति:भावप्रतिक्रमणोदाहरणे तदुपयुक्तो व्यक्तिविशेषः । आव० ४८५ । क्षामणे ज्ञातम् । भक्त० । मिगावती - उदायनमाता । भग० ५५६ । मृगावतीशतानीक राजपत्नी । आचा० ६३ ।
। नि० पू० द्वि० १८ आ मिच्छगद्दभ म्लेच्छयर्दभः । ओष० ८४ |
मृगचर्या । उत्त० ४६२ । मिगचरिया - मितचारिता-परिमितभक्षणात्मिका । उत्तः मिच्छस्वं मिथ्यात्वं विपर्यासः । प्रभ० ६२ । मिथ्यात्वं
तस्वार्थाश्रद्धानरूपम् । आव० ८११ | मिथ्यात्वमोहatriyoसाचिव्यविशेषादात्मपरिणामो मिथ्यात्वम् । आव० ५६४ । मिध्यात्वं क्रियादिनामसम्यग्रूपता, मियादर्शनाना भागादिजनितो विपर्यासो दुष्टत्वमशोभनत्वं इति भावः । ठाणा० १५३ । मिथ्यात्वं-तत्वार्थाभद्धानम् । उत्त० २६१ । तत्त्वार्थाभिद्धानरूपं मिथ्यात्वम् । विशे० ८७४ ।
मिच्छत किरिया - मिथ्यात्वक्रिया - सर्वाः - प्रकृति विशस्युक्तरशतसंङ्ख्यास्तीर्थं कराहावकशरीरतदङ्गोपाङ्गत्रिकरहिता यया बध्नानि सा । सूत्र० ३०४ । मिथ्यात्व क्रिया-' असुन्दराध्यवसायात्मिका क्रिया । जीवा० १४३ मिच्छतवेयणिल - जिन प्रणीततश्वाश्रद्धानात्मकेन मिथ्यास्वरूपेण वेद्यते तन्मिथ्यास्ववेदनीयम् । प्रशा० ४६८
मगव्वं - मृगव्यं - मृगया । उत्त० ४३८, ४३९ । ब्राहेडगो । नि० चू० द्वि० १३६ आ । मृगया व्यसनं अनेकेषां मृगा दिजन्तूनां वधं करोति तत् । बृ० प्र० १५७ अ । ॐ मिगसिंग- मृगशृङ्ग- समासतो द्रव्यशस्त्रम् | आचा० ३३ । । मिच्छताभिणिवेस-मिथ्यात्वाभिनिवेषः । उत्त० १५७ । मिसिर - मृगशिर:- अचल जन्मनक्षत्रम् । आव ० २५५ ।
मिध्यात्वाभिनिवेश:- बोधनविपर्यासः । ठाणा० २८५ ।
मृगशिरः । सूर्य० १३० । मृगशिरः - संस्थानम् । जं० मिच्छविट्ठी मिथ्या विपरीता दृष्टिर्यस्याऽसो मिथ्यादृष्टिः,
( ८५६ )
[ मिच्छदिट्ठो
मिसाई - मीयते - सोल्यते स्वीक्रियते । आचा० ४३० । मिच्छं पडिवल नाणा-तं गुरूहि कयं मेरं अभिक्कमतित्ति, सूयाए जहा जइ वयंडहरया न होता । दश० चू० १३२ अ ।
मिच्छ - वैपरीत्यम् । ठाणा० ४७३ । मिध्याभावं - विनयभ्रंशमित्यर्थः । ठाणा० ३६६ । मिथ्यात्वं म्लेच्छ्यं वा अनार्यस्वम् । भग० ६७५ । मिथ्यात्वम् । दश २४४ ।
For Private & Personal Use Only
www.jainelibrary.org