________________
बग्गइ ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ वग्घारिअ
बग्गइ-वल्गति । जीवा० २४७ ।।
अ । वागुरेव वागुरापरिकरः । राज. १२२ । वग्गलिया-वर्ग:-अध्ययनादिसमूहः तस्य चूलिका वर्ग- | वगुरि-
। नि. चू० प्र० १३६ आ । चूलिका। ठाणा० ५१३ । वर्गचूलिका-व्याख्याचूलिका । | वग्गुरिय-वागुरिक:-पाशप्रयोगेण मृगघातकः । ६० द्वि. व्य० द्वि० ४५४ आ। वर्गचूलिका-वर्ग:-अध्ययनाना | ८२ आ। समूहो तेषां चूलिका । नंदी. २०६ ।
कपादिगा। नि. चू० प्र० १३६ आ । वग्गण-वल्गन-कूदनम् । ज्ञाता० २३२ । वल्गनं-उल्ल- | वगुलि-वस्गुली-पक्षिविशेषः । प्रभ. ८ । वल्गुलि:
वनम् । ओप० ६५ । वल्गनं-उत्कूदनम् । ज० प्र. । मक्षिकाभक्षणजनितो व्याधिविशेषः । अोघ० १२ । ५३० । वलगनं-उल्लङ्घनम् । भग० ५४२ । वल्गनं- बल्गुलि-पक्षिविशेषः । आव. ७४१ । उत्कूदनम् । जं. प्र. २६५।
वग्गुली-चर्मपक्षिविशेषः । जीवा० ४१ । वल्गुली-चर्मवग्गणा-वगंणा-समुदायः । प्रज्ञा० २६ । वर्गाणा- पक्षीविशेषः । प्रज्ञा० ४९ । वान्तिरोगः । ६० तृ. वर्ग:-समुदायः । ठाणा० २८ । वर्गणा-समुदायः ।। १८५ आ। आव० ३४ । वर्गणा-तासामवगाहनानामनन्तभाषाद्रव्य- वग्गू-वल्गु:-चतुर्थस्य इन्द्रलोकपालवैश्रमणस्य विमानम् । स्कन्धाश्रयभूतक्षेत्रविशेषरूपाणां वर्गणासमुदायः । विशे० भग. १९४ । वल्गु:-ईशानेन्द्रलोकपालवैभमणस्य विमा
२२० । वर्गणा-सजातीयवस्तुसमुदायः। विशे० ३२८ ।। नम् । भग० २०३ । वल्गुर्विजयः । जं० प्र० ३५७ । वग्गतव-षण्णवत्यधिकचतुःसहस्रपदात्मकं ४०६६ तपः । वल्गु:-वाग् । आव० १६७ । वाग्-वाणिः । उत्त. एतदुपलक्षितं तपः वर्गतपः । उत्त. ६०१ ।
३१८ । ठाणा ८.।। बग्गली-वाहीविससो । नि० चू० प्र० ३१५ था। वहि-वाग्मियंकामिरानन्द उत्पद्यत इति भावः । ठाणा. बग्गधग्ग-वर्गस्य वर्गों वर्गवर्गः, स च यथा द्वयोर्वर्ग- ४६३ । श्वस्वारश्चतुर्णा वर्गः षोडशेति । ठाणा ४६६ । वर्ग-बग्घ-विरुवो। नि० चू० द्वि० १२९ । ज्याघ्रःवर्ग:-खण्डखण्डः । औप. ११८। वर्ग एव वर्गेण | सनखचतुष्पदविशेषः । जीवा० ३८ । व्याघ्रः । आव. गुण्यते तदा वर्गवर्गः । उत्त. ६०१ ।
३८४ । व्याघ्रः-पुण्डीकः । उत्त० १३५ । ध्याघ्रः । वग्गबरगतवो-वगंवर्गतपः-षोडशाधिकद्विशतसप्तसप्ततिसह. नि० १३३ । व्याघ्रः । ब० प्र० १२४ । व्याघ्रचर्म । सससषष्टिलक्षककोटिपदात्मकम् । १६७७७२१६ तपः । आचा० ३९४ । व्याघ्रः । नि० चू० प्र० १३८ था। उत०६०१
व्याघ्रः । भग० १६० । वग्गसीह-ससदशतीर्थकृतप्रथमभिक्षादाता । सम० १५१ वग्घमउ-याघ्रमृतः-मृतव्याघ्रदेहः । जीवा० १०६ । वरगा-वल्का-वंशारिवन्धनभूता बटादित्वचः । भग० वग्घमुह-व्याघ्रमुखनामान्तरद्वीपः । व्याघ्रमुख:-अन्तरद्वो३७६ ।
पविशेषः । जीवा० १४४ । वग्गियं-वल्गनं-अश्वकलाविशेषः । उत्त० २२३ । वग्घमुहदीव-षट्योजनशतावगाहाकद्वीपः । ठाणा० २२६ । घरगु-वला:-विमानविशेषः । उत्त० ३२१ ।
वग्घरणसाला-व्याधरणशाला-तोसलिविषये ग्राममध्ये वग्गुनई-वल्गुमती-सचितद्रव्य शय्योदाहरणम् । आचा. शाला । बृ• द्वि० १७५ अ ।
वग्यसीह-शघ्रसिंहः-कुन्युजिनप्रथमभिक्षादाता । आव० वग्गुर-वग्गुरो श्रेष्ठो । आव० २१० ।
१४७ । वग्गुरपडिओ-वागुरापतितः । आव० ३४६ । वग्घा-सनखचतुष्पदविशेषः । प्रज्ञा० ४५ । वग्गुरा-वागुरा-मृगबन्धनम् । ज्ञाता० १.१ । वागुरा- | बग्घाडीओ- उपहासार्थ रुतविशेषः । माता० १४४ । मृगबन्धनविशेषः । प्रभ० १३ । नि० चू.द्वि० ११ वग्धारिअ-अवलम्बितः । जं. प्र. ५० । प्रलम्बितः ।
( ९३०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org