________________
वक्कतोपर्य ]
वक्कंतीपयं व्युत्क्रान्तिः - जीवानामुत्पादस्तदर्थं पदं - प्रकरण व्युत्क्रान्तिपद तक प्रज्ञापनायां षष्ठम् । भग० १०७ । वक्कंतीय प्रज्ञापनायाः षष्ठं पदम् । भग० ५१२, ५१३ ५८३ ।
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४
वक्क - मङ्गलवचनम् । वाक्यम् । ज्ञाता० १३३ । वाक्यं - वचनम् । उत्त० २६७ । वल्कलः - वर्धः । सूत्र० १२५ । वक्कइय- वक्रयेण कियत्कालं भाटकप्रदानेन निर्वृत्ता वा क्रयिकी । व्य० द्वि० २७२ आ ।
वक्कजडा- वक्राश्च वक्रबोधतया जडाश्च तत एव स्वकाविकल्पतो विवक्षितार्थप्रतिपत्स्यक्षमतया वक्रजडाः । उत्त० ५०२ । वक्रजडा-चरमतीर्थकरतीर्थसाधुः । ठाणा० २०२ ।
वक्कबंध - बल्कबन्धनं सूत्रबन्धनं बन्धन | faपा०
८१ ।
वक्कमइ - व्युत्क्रामति - उत्पद्यते । आचा० ५९ । व्युत्क्रा मति - उत्पद्यते । प्रज्ञा० ३८ ।
वक्कमण - व्युत्क्रमणं - उत्पत्तिः । भग० ८७ । वक्कमति - व्यतिक्रामति मुन्वति । सूर्य • २७८ । उत्पद्यते । ठाणा. १२२ । छवक्रमते - आगच्छति । प्रज्ञा० २२८ । वक्कममाणं सि- व्युत्क्रामति- उत्पद्यमाने । ज्ञाता० २०१ वक्कय-वल्कज: - तृणविशेषः । प्रज्ञा० १२८ । वल्कजः । बाचा० ३६६ ।
वक्कलनियत्था - वल्कलवस्त्रा । आव० २०६ । वक्कलवासी - वल्कलवासा | भग० ५१६ । वल्कवासा । निरय० २५ ।
वक्क सुद्धि - वाक्यशुद्धिः दशर्वकालिकस्य सप्तममध्ययनम् ।
दश० २०७ ।
वक्ख-वक्षः । जीवा० २७५ । वक्ष:- मध्यः । जं० प्र० ३१४ ।
वक्खाण - व्याख्यानं सूत्राभिप्रायः । सूत्र० २३१ । वक्खार - वक्षसि मध्ये, स्वगोप्यं क्षेत्रं द्वो संभूय कुर्वन्तोति वक्षस्कारः । जं० प्र० ३१४ । वक्षस्कारः - पर्वतविशेषः । प्रज्ञा० ७१ । वक्षारपर्वतः - प्रमाणाङ्गुलप्रमेयः । अनु० १७१ । वक्षस्कार:चित्रकूटादिका विजयविभागकारीपर्वतः । प्रश्न० ६६.८
( अल्प० ११७ )
Jain Education International
[ वग्ग
'ववखारपव्वत-वक्षस्कारपर्वतः । ज्ञाता० १२१ । वक्खा रपव्वय- वक्षारपर्वतः - वक्षस्कारक्षेत्रका रीपर्वतः 1 ठाणा० ७१ ।
वक्खत्त - व्याक्षिप्तम् । आव० ५४९ । व्यक्षिप्तः - हलकुलिश वृक्षच्छेदादिव्यग्नः । ओघ २३ । दिखत्तचित्ता-व्याक्षिप्तचित्तता । उत्त० २१६ । वखित्ता - वस्त्रं प्रत्युपेक्ष्य ततोऽन्यत्र यमनिकादो प्रक्षि पति यद् अथवा वस्त्राचलादीनां यदूर्ध्वक्षेपणं सा विक्षिप्ता । ठाणा० ३६१ ।
वक्खेव व्याक्षेपः । आव० ५४२ । विक्षेपः-विलम्बः । आव ० ७०६ । व्याक्षेप:- प्रतीघातः गाव० ७२१ ।
व्याक्षेप:- बहुकृत्य व्याकुलतात्मकः । उत्त० १५१ । वक्षस्कार:। जं० प्र० ८८
(?) T
वक्तव्य - एककः । सम० वक्तव्यता- शास्त्रीयोपक्रमे चतुर्थो भेदः । माचा० ३ । स्वसमयेतरो भयवक्तव्यता भेदातु त्रिधा । ठाणा० ४ & पदार्थविचार: । आव० ५६ ।
वक्रजड-चरमजिनसाधुः । भग० ६१ । वक्रपुर-पुरं आधाकमंण अमोज्यतायां दृष्टान्तरे उग्रतेजसः पदातेः पुरम् । पिण्ड०७१
वग-वृकः । भग० १९१ ।
वगडा - प्रामादेः परिक्षेपः । बृ० द्वि० १ अ । परिक्षेपः । ब्य० द्वि० १७८ अ पाटकः । वृ० तृ० १९८ मा । वृत्तिपरिक्षेपः । बृ० द्वि० १५७ अ वृत्तिः । व्य० प्र०
१३४ मा । वग्ग-वर्ग :- समानजातीयवृन्दम् । औप० ५६ । व्याघ्रःशार्दूलः । जीवा० २५२ । वर्ग:- तेनैव राशिना तस्य राशेर्गुणने भवति । प्रज्ञा० २७४ | वर्गः - अध्ययनादिसमूहः । ठाणा० ५१३ । वगः - समूहः । सम० ११८ । वर्ग:- धन एव घनेन गुणितः । उत्त० ६०१ । वर्ग:अध्ययन समुदाय: । निरय० ३ । वर्गः । विशे० ४२६ । वर्ग:- अध्ययन समुदायात्मकः । सम० ६५ । वल्क:पलाशादित्वगुरूपः । विशे० ६४ । वर्ग : - आवश्यकस्य सप्तमपर्याय: । विशे० ४१५ | वर्ग:-संख्यानं यथाद्रव्यो वर्गश्वत्वारः सदृशद्विराशिघातः । ठाणा० ४६६ ॥ ( ९२९ )
For Private & Personal Use Only
www.jainelibrary.org