________________
वाघारित्ता
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ बच्छल
जं० प्र० ७७ । प्रलम्बमानः । औप० ५ । प्र० १९२ अ । तणविसेसो । नि. चू० प्र० १२६ वग्घारिता-उष्णोकृत्य । दश० ८७ ।
आ । व्युतं-विशिष्टवानम् । राज. ६३। वर्च:-तेजः । वग्धारिय-प्रलम्बित: । जीवा० १६० । अवलम्बित: ।। राज. ११८ । जीवा० २०६ । प्रलम्बितः । जीवा० २२७ । अव वच्चक-दर्भाकारम् । बृ० दि० २०३ अ । तृणरूपवाद्यमम्बितः । जीवा० ३६१ । प्रलम्बमानः । ज्ञाता० ४ । विशेषः । जं. प्र. १०१ । जीवा० २६६ । व्याघारित-आर्द्रम् । आव० ६५६ । प्रलम्बित: । राज. वच्चगं
। आव. ८४४ । ३८ । प्रलम्बितः । प्रज्ञा० ८६ । ज तिण्णि वा वच्चसि-वर्चस्वी रूपवान् । आचा० ३६४ । सपडत्ति जस्थ वा ब्वं वासकप्पो गलति जत्थ वा वच्चामेलिय-उपत्यानेडितं कोलिकापायसवत् । आव. वासकप्पं भेत्तूणं अंतो काउ य उल्लेति । नि० चू० प्र. ७३१ । व्यत्यानंडितः । वाव. १०३ । एकस्मिन्नेव ३५३ आ ।
शास्त्रंन्यान्यस्थाननिबद्धान्येकार्थानि सूत्राण्येका स्थाने वग्धारियपाणि-प्रलम्बितभुजः । भग० १७४ । प्रलम्ब- समानीय पाठतो व्यत्यानेडितम् । आचारादिसूत्रमध्ये भुजः । आव० ६४० ।
स्वमतिचितानि तत्सहशानि सूत्राणि कृत्वा प्रक्षिपतो वग्धारियपाणो-प्रलम्बितभुजः । ज्ञाता. १५४ ।। व्यत्यामेडितम् । अस्थानविरतिकं वा व्यत्यानेडितम् । बग्घावच्च-व्याघ्रापत्यं-उत्तराषाढागोत्रम् । जं. प्र. अनु० १५ । व्यत्यानेडित:-वितथसूत्राऽऽर्यः । विशे ५०० । वाशिष्ठगोत्र चतुर्थो भेदः । ठाणा० ३९० । ६३७ । वग्यावच्चसगोत्त-व्याघ्रापत्यसगोत्र उत्तराषाढानक्षत्रगो- बच्चायाहिति-प्रत्यायास्यति । आव० २१२ । त्रम् । सूर्य. १५० ।
वच्छ-वत्सो नाम विजयः । ज० प्र० ३५२ । वत्स:बग्घी-व्याघ्रो, तत्प्रधाना विद्या, पठितसिद्धा विद्या ।। गोसतः । ओष. १४१। वृक्षः । उत्त० ३०९ । वत्सःआव० ३१९ ।
आर्यजनपदविशेषः । प्रज्ञा० ५५ । वच्छः-तरुः । दश० वघ्रो-
।नि० चू० दि. १८ अ । १७ । वात्स्य-वत्स्यस्यापत्य वात्स्यः । नंदी० ४६ । वचनपषताव्यसन-खरपरुषवचनैः सर्वानपि जनानिर्वि- वक्षः-उरुः । माता० १६ । शेषमाकोशति । ६० प्र० १५७ अ ।
वच्छग-वत्सक:-तर्णकः । पिण्ड० १३० । वचनसम्पत्-बादेयवचनतादिचतुर्भेदभिन्ना सम्पत् । उत्त. बच्छगविपक-तृणविशेषः । स्वग्मेवं रजोहरणम् । व्य.
प्र० २०३ अ । बच्चंत-व्रजन्तः । ज्ञाता० १८६ ।
वच्छगा-वत्सका-कौशाम्ब्युञ्जयिन्योरन्तराले नदी। आव० वच्चंसी-वचो-वशनं सौभाग्याधुपेत यस्यास्ति स वचस्वो, ६६६ । अथवा वचं:-तेजः प्रभाव इत्यर्थस्तंद्वान वर्चस्वी । ज्ञाता | बच्छगावती
। ठाणा० ८० । ६ । वर्च:-तेजः प्रभाव इत्यर्थस्तद्वान वर्चस्वी । राज. वच्छभूमी-वरसभूमि:- कौशाम्बीविषयः, मेतार्यगणधरजन्म११८ । वर्चस्वी-विशिष्टप्रभावोपेतः, वचस्वी-विशिष्ट भूमिः । आव. २५५ ।। वचनयुक्तः । भग० १३६ । 'वो' वचनं सौभाग्याधु-वच्छमित्ता-वत्समित्रा-काञ्चनकूटे देवी । जं.प्र. ३५३ पेत यस्यास्ति स वचस्वी । राज. ११८ । वर्चस्वी:- वत्समित्रा-षष्ठी दिक्कुमारीमहत्तरिका । जं० प्र० ३८८ । शरीरबलोपेतः । सम० १५६ ।
वत्समित्रा-अधोलोकवास्तव्या दिक्कुमारी । आव०१२।। बच्च-वचा-वचनं सौभाग्याद्युपेतम् । वर्चः वा तेजः प्रभाव वच्छल-वात्सल्यं-सार्मिकजनस्य भक्तपानादिनोचितप्रतिइति । औप० ३३ । पुरीषम् । ओघ० १२२ । वर्च:- पत्तिकरणम् । उत्त० ५६७ । वात्सल्यं-समानधामिविष्ठा । दश. १६७ । बच्चं गिहस्स समततो । नि० चू०' काणां प्रोत्योपकारकरणम् । प्रज्ञा० ५६ । वात्सल्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org