________________
बच्छलया ]
आचार्यश्री आनन्दसागरसू रिसङ्कलितः
वज्यं पापम् । विशे० १३१७ ।
समान धार्मिकप्रीत्युपकारकरणम् । दश० १०३ । बादरं । नि० चू० ४० १४ अ । वात्सल्यं समानधार्मिकस्यावज्जए-विशोध्यते । बृ० प्र० १६७ धा । हारादिभिः प्रत्युपकरणम् । व्य० प्र० १९ अ । वजकंत - त्रयोदशसागरोपमस्थितिकं देवविमानम् । सम वच्छलया-वत्सलता - वत्सलभावः - अनुरागः यथावस्थित२५ । गुणोत्कर्त्तना यथानुरूपोपचारलक्षणा । आव० ११९ । वत्सलता - वात्सल्यः- अनुरागः यथावस्थितगुणोत्कीर्तनानुरूपोपचारलक्षणः । ज्ञाता० १२२ । वच्छवाली - वरसपाली | आव० ३५३ । वच्छसुत्त-वक्षः सूत्रं - हृदयाभरणभूतसुवर्णसङ्कलकम् । भग०
वज्रकंद - वज्रकन्दः - अनन्तकायभेदः । भग० ३०० । वज्रकन्दः - अनन्तकाय विशेषः । प्रज्ञा० ३६४ । वज्रकन्द:कन्दविशेषः । उत्त० ६९१ । वज्जकूड - त्रयोदशसागरोपमस्थितिकं देवविमानम् । सम० २५ । वज्जन परिहारो- । नि० चू० तृ० ८६ आ वज्जणा - वजंना लौकिकलोकोत्तरभेदभिन्नपरिहरणायाः षष्ठो भेदः । आव० ५५२ ।
४७७ ।
चच्छा - मूलगोत्रे तृतीयो भेदः । ठाणा० ३९० | ठाणा
८०।
वज्रणाभ- चतुर्थ तीर्थं कृतप्रथम शिष्यः । सम० १५२ । वज्जतुंडा-वज्रतुण्डिका । आव० २१६ । वज परिवज्जी - वर्जनीयं वयं-अकृत्यं तत्परिवर्जी - प्रप्रमत्तः वर्ण्यपरिवर्जी । आव० ५१८ । वजपाणी-वज्र पाणावस्येति वज्रराणिः इन्द्रः । प्रज्ञा १०१ ।
वजत्पभ त्रयोदशसागरोपमस्थितिकं देवविमानम् । सम
२५ ।
वच्छबंधितावसः पुत्रस्तदनुबन्धो यस्यामस्ति सा वत्सानुबन्धिका वैरस्वामिमातुरिव प्रव्रज्यायां दशमो भेदः ।
ठाणा० ४७४ ।
चच्छाभूमी - वत्सभूमी:- अषाढाचार्यस्थानम् । उत्त० १३३ । वच्छाय - तृणविशेषः । वृ० द्वि० २०३ अ । वच्छावई - वत्सावती विजयः । ज० प्र० ३५२ । वच्छी- चारुदतसुता-ब्रह्मात्तराज्ञी । उत्त० ३७६ । वज्ज-वस्त्र- कोलिकाको लितकाष्ठसम्पुटोपम् । भग० १२ । वयं - अवश्यं पापम् । उत्त० ६५६ । वज्यं पापं वज्यंत इति, वज्र वज्रवद्गुरुत्वात् पापम् । प्रभ १३८ । वज्र चद्वज्र - गुरुत्वात्कर्म | आचा २६३ । वज्र-वज्रचद्व - गुरुत्वात्कर्म । सूत्र० ३३१ । त्रयोदशसागरोपम स्थितिकं देवविमानम् । सम० २५ । वज्यं पापम् । प्रश्न० ६२ । जनपदविशेषः । भग० ६५० । वज्र - गुरुत्वाकर्म, अवद्यं वा पापम् । आचा० २९३ । वज्र - वज्रवत् गुरुत्वाद्धिसानृतादिपापं कम्मं । ठाणा० १९७ । वज्र - वज्रमिव बज्र गुरुत्वात्तत्कारिमाणिनामतिगुरुत्वेनाधोगतिगमनात् । वयं वा विवेकिभिरिति वर्जः । प्राणवस्य पञ्चविंशतितमः पर्यायः । प्रश्न ६ । वाद्यम् । ठाणा० २८६ । साधारणबाद रवनस्पतिकाय विशेषः । प्रज्ञा० ३४ । वज्र - होरकः । जं० प्र० ४१४ | वर्ज:अवद्यः, वज्रः । भग० ६८४ । वज्र्यंत इति वज्यं अवयं या ठाणा० १९७ । पादं । नि० चू० तृ० ७४ आ ।
|
Jain Education International
[ वरिसह०
वज्जमीरु वज्यंत इति वज्यं पापं वज्र भी दर्वा वज्र ं वा वज्रवद् गुरुत्वात् पापमेवेति । प्रश्न० १३८ । ससारभयउब्बिग्गा थोवमपि पावं णेच्छति । दश० चू० ४१ । वज्रमाण - वाद्यमानः तुर्यः । ज्ञाता० २३७ । वज्जरिसह वज्रर्षभः सहननविशेषः । आव ० १११ । वज्ज रिसहनारायं - वज्रर्षभनाराचं- द्वयोरस्योरुभयतो मर्केटबन्धेन बद्धयोः पट्टाकृति गच्छता तृतीयेनास्था परिवेष्टितयोरुपरितदस्थित्रयभेदि कीलिकाख्यं वज्रनामकमस्थि यत्र भवति तत् । प्रथमं संहननम् । जीवा० १५, ४२ । वज्ज रिसहनाराय संघयण - वज्रषं मनाराच संहननं इह, संहननं - अस्थिसञ्चयविशेषः । इह वज्रादिनां लक्षणमिदम् "रिसहो य होइ पट्टो वज्जं पुण कोलियं वियाणाहि । उमओ मक्कडबंघो नारायं तं वियाणाहि ॥ १॥" ति, तत्र वज्र' च तत् कीलिकाकीलितकाष्ठसंपुटोपमसामर्थयुक्तत्वात्, ऋषभश्व लोहादिमयपट्टबद्धकाष्ठसम्पुटोपम( ९३२ )
For Private & Personal Use Only
www.jainelibrary.org