________________
वज्जरुव ]
सामर्थ्यान्वितत्वात् वज्रर्षभः स चासो नाराचंच उभ यतो मर्कटबन्धनिबद्धकाष्ठसंपुटोपमसामर्थ्यापितत्त्वाद् वज्रमनाचं, अभ्ये तु कीलिकादिमश्वमस्मानामेव वर्णयन्ति । भग० १२ । वज्रर्षभनाराचसंहननम् । सूत्र० ४ । वज्जरुव-त्रयोदशसागरोपमस्थितिकं देवविमानम् । सम०
अल्पपरिचित संद्धान्तिकशब्दकोषः, भा० ४
२५ ।
वज्जलाढ-वज्रलाढ :- म्लेच्छजातिविशेषः । आव० २११ । वज्जलेस त्रयोदशसागरोपमस्थितिकं देवविमानम् । सम०
२५ ।
वज्जवण्ण त्रयोदश सागरोपमस्थितिकं
देवविमानम् ।
सम० २५ ।
वज्जवित्ती- वयं वृत्तिः - प्रधानजीविकः । अनु० १३० । वज्जविराइय-वज्रस्येव विराजितं वज्रविराजितम् । जीवा० २७५ ।
वज्जसि - त्रयोदशसागरोपमस्थितिकं देवविमानम् । सम० २५ ।
- वज्जा - विद्यते- ज्ञायते-आभिस्तत्वमिति विद्या आरण्यक ब्रह्माण्डपुराणात्मिका । उत्तं ५२६ । वर्ज्या नवविधशय्याप्रकारे पञ्चमः । बृ० प्र० ९३ अ । वज्रा पारि मिकी बुद्धिदृष्टान्ते काष्ठश्रेष्ठिपत्नी । आव० ४२८ । वज्जावत्तं त्रयोदशसागरोपमस्थितिकं देवविमानम् । सम०
-
4
Jain Education International
वज्भकलण-वर्द्धकर्तनं त्वगुत्रोटनम् । सम० १२६ । वज्भकार- वध्यकारः शिल्पविशेषः । अनु० १४९ । वपाणपीय-वध्याप्राणप्रीतः - वध्यप्राणपातो वा वध्यश्व हन्तव्याः प्राणपोताश्च - उच्छ्वासादिप्राणप्रियाः प्राणपीतो वा-भक्षितप्राणा यः स तथा । प्रश्न० ५६ । वाणभीय- वधकेभ्यो भीतः । प्रभ० ५६ । वज्झा - हत्या । नि० पू० प्र० ३५१ आ । ति०
[ यट्ट
प्र० १२१ अ ।
वज्भार- शिल्पायं विशेष: । प्रज्ञा० ५६ । वज्झिमायण - वाभ्रव्यायनं पूर्वाषाढागोत्रम् | जं० प्र०
वज्रस्वामी - वचनप्रभावे दृष्टान्तः । व्य० प्र० १९ अ बालस्य सूत्रार्थनिष्पन्नतायां हृष्टान्तः । व्य० प्र० १४३ अ । बालस्वे निष्पन्नः । वृ० द्वि० २२ अ । बालोऽपि निष्पन्नः । बृ० द्वि० २८४ अ । वज्जी- वज्रो-इन्द्रः । भग० ३१७ | वज्रान्त - श्रुवते च वज्रान्तं गणितम् । ठाणा० ४७८ । वज्जुत्तरवडसग - त्रयोदश सागरोपमस्थितिकं देवविमा | वटभा-मडहकोष्ठः । निरय० ७ । महत्कोष्ठा । ज्ञाता० नम् । सम० २५ ।
६५ ।
वज्भं वध्यः । आव ० ३६९ । वध्यः । आव० ६४ । ज्ञाता० १४३ । वर्ध: - चर्मपञ्चके तृतीयो भेदः | आव० ६५२ ।
५०० ।
वज्झियायण सगोत- पूर्वाषाढनक्षत्र गोत्रम् । सूर्य० १५० । • वज्भुक्का - बाह्यक्रीडा | आव० ८१६ । वज्र - रत्नविशेष: । आव० २५६ । कीलिका । जीवा • १५ । आयुधविशेषः । ज्ञाता० १२८ । गुरुकस्पर्श परिणतः । प्रज्ञा० १० ।
वज्रकन्द :- वनस्पतिकायिकभेदः । जीवा० २७ । वज्रतन्दुल- अत्यन्त दुर्भेदतन्दुलम् । उत्त० ३६२ । वज्रतन्दुलकल्प-यो न वासयितुं शक्यः । ठाणा ० ४८१ । वज्रपाणि-वज्राभिधानमायुषं पाणावस्येति । उत्त०३५० । वज्रमपि लक्षणं पाणी सम्भवतीति वज्रपाणिः । उत्त० ३५१ । वज्रमध्य - प्रकीर्णतपोविशेषः । उत्त० ६०१ । वज्रमध्या-वज्रमध्योपमितमध्यभागा वज्रमध्या । व्य० द्वि० ३५६ अ ।
४१ ।
वटिका गुटिका । उत्त० १४३ ।
वट्टंत वर्त्तमानाः ये तपोऽहं प्रायश्चित्ते वर्त्तन्ते । व्य० प्र० ६७ । जे तवे चैव वट्टेति । नि० चू० तृ० १२२
अ ।
बट्ट - वत् । औप० ६४ । वृत्तम् । ओघ० २१० । वृत्तंवर्तुलम् । जीवा० २२९ । वृत्तं सूत्रावलनकम् । जीवा० २७ । वृत्त- सूत्रावलनकम् । प्रश्न० ८० । घनतीमनम् । प्रश्न० १५३ । वृत्तं वत्तु लम् । बोध० २११ । वेष्टनक: श्रीदेवताध्यासितः पट्टः । बृ० तृ० २५५ अ । नि० चू० चू० द्वि० ७१ अ । समचरं । वि० चू० तृ० ५४ ( ९३३ )
For Private & Personal Use Only
www.jainelibrary.org