________________
वट्टइ ]
आचार्य श्री आनन्दसागर रिसङ्कलितः
७६ ।
आ । द्वितीयं संस्थानम् । भग० ८५८ । वृत्तः-चक्रचालतया परिवत्तुलः । जीवा० ६७ । वृत्तः द्वितीयं वट्टसण्ठाण परिणय- वृत्तसंस्थानपरिणतः कुलालचक्रादिवत् ।
प्रज्ञा० ११ ।
संस्थानम् । प्रज्ञा० २४२ । छात्रः । आव० ५६१ । वृत्त - समचतुरस्रम् | बृ० द्वि० २४९ अ । वृत्त ं वत्तु लम् । जीवा० २७० ।
वट्टा बृहत्तरा रक्तपादा | नि० चू० प्र० २७७ अ । वर्त्तका - पक्षिविशेषः । भग० ७५४ । वसा-वृत्तार्द्धवलयाकारा । सूर्य० ७१ । वृत्ता- वृत्तार्द्धवलयाकारा । सूर्य० ७३ । वृत्ता - अर्द्धवलयाकारा । जं० प्र० ४५४ । वर्तनी । आव० ८०१ ।
वह वर्त्तते । ओघ० १५६ । वर्त्तते युज्यते । आव ० ७०८ । वर्त्तते । आव० ४१५ ।
बट्टए - वर्तकान् - जत्वादिमयगोलकान् । ज्ञाता० २३५ । वट्टक - वर्त्तकः - पक्षिविशेषः । प्रश्न० ८ । वट्टकः- रक्तपादपः । नि० चू० द्वि० ७१ अ ।
घट्टकन्दुका - क्रीडाविशेषः । सूत्र० १८४ | वट्टक्खुर- वृत्तखुरः- प्रधानाश्वः । अघ० १५६ । वट्टखुर-घोडओ । नि० ० प्र० २०८ अ । वट्टखेड - कलाविशेषः । ज्ञाता० ३८ | वट्टग - वृत्तक- भोजन क्षणोपयोगी घृतादिपात्रम् । जं० प्र० १०१ । लोमपक्षिविशेषः । जीवा० ४१ । वर्त्तकगोलकम् । ज० प्र० ३९२ । लोमपक्षिविशेषः । प्रज्ञा० ४९ ।
वट्टण - दोतंत एक्कतो वलेति, सक्कारवलणं, पण्हाए वा मगो वट्टणं । नि० चू० प्र०१९१ अ । स्वग्वर्तनंसयनम् । नि० चू० प्र० २४७ अ । नि० चू० प्र० २४० अ (?) ।
बहूत - परिवेषयत् । ठाणा० १४८ । वट्टति वर्त्तते - प्रादुर्भवति । आचा० ६० । वर्त्तते युज्यते । आव० ८२० । वर्त्तते । आव० ८२२ । वत्स्यंति । उत्त० ३०२ ।
बट्टपव्वया-वत्तपर्वताः- शब्दापातिविकटापादिकाः वत्तु लविजयार्द्धपर्वतविशेषाः । प्रश्न० ६५ । वट्टमाणी-वर्त्तमानां साराम् । व्य० द्वि० ७८ अ । काचिदू वार्ता वर्तनी वा । विशे० ६८७ । अवस्था । नि० चू० प्र० ३२५ वा ।
वय वतुखम् । आव ० १९४ । वर्त्तकः -जत्वादिमया बालरमणकविशेषः । अन्त० ५ । घट्टवेयडुपध्वय-वृतः पलयाकारत्वात् ताडयः नामतः सच सो पर्यंत: चेति विग्रहः वृत्तवंताढ्यपर्वतः । ठाणा
Jain Education International
वट्टिया-वर्तिता वृत्तिः । जीवा० २७० । श्लेषद्रव्यवि. मिश्रितानां वलिता । प्रज्ञा० ३३ । परिवेषिता । आव● ४३४ ।
वट्टी वत्ती । जीवा० २६६ । वत्तिः- श्लेषद्रव्यमिश्रितानां वलिता एकरूपा । प्रशा० ३४ । बट्टावरए - वर्तकवर:- लोष्टकप्रधानः । भग० ७६६ । वड - वनस्पतिविशेषः । भग० ५०३ । जक्षवानव्यन्तरस्य चैत्यवृक्षः | ठाणा० ४४२ । वटः - खाये वृक्षविशेषः । आव ० ८२८ । बहुबीजकवृक्षविशेषः । प्रज्ञा० ३२ । वडउरं-जलोदरम् । बृ० द्वि० २७२ आ । वडग - त्रसरीमयम् । भग० ५४७ वटकः - खाद्यविशेषः । पिण्ड० १७२ ।
वडगर - मत्स्यविशेषः । जीवा० ३६ । मत्स्यविशेषः । प्रज्ञा० ४४ ।
वडथलग - वटस्थलकं विश्रामविषयः । उत्त० ३७६ । बडपुरग - वटपुरकं - नगरम् । उत्त० ३७९ । वडफडत - अभोक्ष्णमितस्ततो भ्रमणः । बृ० ० २४७ ( ९३४ )
[ वडफडत
वाह
| ओघ० १०१ ।
- वतिः । आचा० ५७ । वत्तिः- दशा । जं० प्र० १०२ ।
वट्टि - उपचितकठिनभावः । ज० प्र० ५२ । वट्टआ-वर्त्तिता वृत्ता । जं० प्र० ११० । वट्टि माणचरए - परिवेष्यमाणचरकः । औप० ३६ । वय - वत्तित:- वृत्ति कारितः, तत्र क्षिप्त इति । ओप० ८७ । वत्तित:- बद्धस्वभाव:, उपचितकठिनभावः । जीवा० २०७ । वर्त्तित:-बद्धस्वभावः, उपचितकठिनभाव इति । जीवा० ३६१ ।
For Private & Personal Use Only
www.jainelibrary.org