________________
वडभ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[वण
! वडुत्थरग-
। नि० चू० वि० ६१ अ । वडभ-सर्वमङ्गपार्श्वहीनम् । नि० चू० द्वि० ४३ बा । नि. बड्डयर-वृद्धत्तरः । बोध० १७५ । चू० प्र० २७७ था। वहभः-वामनः । ओध. ७४ । बड्डवड्डेणं-बृहताबृहता । बाव० ३६७ । वटभ:-बक्रोपरिकायः । प्रम० २५ । वामनः । ६० प्र० बड्डा-बृहती वयसा । ज्ञाता० २४८ । २४२ आ।
वड्डुगा-सुसंतरं संभुजति । नि० चू० तृ० ४७ बा। बडभत्त-वडमत्व-विनिर्गतपृष्ठीवडमलक्षणम् । वाचा. बड्डेणं-बृहता । आव० ६० । · १२० ।
वड्डेति-कलहयति । उत्त० १७९ । बडभि-घात्रिविशेषः । ज्ञाता० ३७ ।
वडू-बृहत् । आव० २३७ । वृद्धः । दश० ४० । वडभिया-वभिका-बक्राध:काया । औप. ७७ । वडा-वर्दकि:-स व स्वविज्ञानप्रकर्षप्राप्तोऽमिस्वापि देव.. वडभीया-वडमिका-महडकोष्ठा वाधःकाया । जं० प्र० कुलरथादीनां प्रमाणं जानाति । नंदी० १६५ । वदंते
वर्द्धमानः । जीवा०३९ । वर्षकिः। आव०४२७ ।। वडवामुह-वडवामुख:-मेरोः पूर्वस्यां दिशि महापातालक- वर्द्धकिः । दश. ४१। लशः । जीवा. ३०६ ।
वडइमाई-वर्धक्यादिः । पाव. ५५ । वडा-मत्स्यविशेषः । प्रज्ञा० ४४ ।
बड्डहरयण-पद्धकिरनं सूत्राधारमुस्यम् । ०प्र० १९७॥ वडार-वण्टकः । बोध. २०४ । भागः। यदि वडकुमारी-दरिहसेडिकुले रूपवती पुषी। नि०पू०प्रा २५४ ।।
• बा। डिस-अवतंस:-दिग्हस्तिकूटनाम । बं० प्र० ३६०। वडणी-वदनी बहुकरिका । मप० ५२० । वडिसग-अवतंस:-शेखरः । जीवा० १६३ । वडति-वर्टकी-सूत्रधारः । दाणा ३६९ | वडिय-पतितः । ज्ञाता. २०५ ।
बड्डतिरियण-चक्रीणां तृतीयं पञ्चेन्द्रियरत्नम् सूत्रधारः । वडेंस-अवतंस:-शेखरः-गिरीणां श्रेष्ठः मेस्नाय । ० ठाणा. ३९८ । प्र० ३७५ ।
बड्ढमाणगिह-वद्धंगानगृहं अनेकधा वस्तुविद्याऽभिहितम् । बसए-अवतसकः । सूर्य० ७८ ।
उत्त. ३१२ । वडेंसग-अवलंसक-शेखरकम् । औप०७१ । वढमाणते-अवधिज्ञानस्य तृतीयो भेदः, सर्वरूपिढव्याणि बडेसा-किनरस्य प्रथमाऽयमहिषी । ठाणा० २०४। कि- विषयीकरोति तत् । ठाणा. ३७० । नरस्य प्रथमाऽमहिषी । भग० ५०४ । धर्मकथायाः वडूमाणी-वर्धमाना । आव० ७८६ । पञ्चमवर्ग अध्ययनम् । ज्ञाता० २५२ ।
वड्वास-वृद्धस्य-जरसा परिक्षीणजंघाबलस्य वा सतो खड्ड-बृहत् । आव० २०५। वृक्षः । ओघ० १७५, १८२ वामो वृद्धवासः । अथवा वृद्धः-कारणवशेन रोगेण वृद्धि वडक-अष्टकमयं भाजनम् । बृ• प्र० २४१ (?)। गतो वासो वृद्धावासः । व्य० वि० १०१ । बडुकरअ-बृहत्कर:-व्यन्तरविशेषः । आव० ४११ । वहिप्पउत्त-वृद्धिप्रयुक्तम् । आव• ४२२ । वडुकुमारी-दरिद्रश्रेष्ठीधूया । व्य. प्र. . १७ । ड्डियाइय-वधितम् । आव० ५०७ । वृद्धकुमारी । ओघ०७४ ।
वड्डेइ-कलहयति । आव० ३२३ । कलहयति । आव० बड्डुखेड्डु-वृहती क्रीडा । आव० ३९५ । बड्डग-वहुक-कमढकम् । बृ० प्र० २६९ । वण-वन:-तरुविशेषः । जीवा. १८२ । वण:-क्षतलक्षणः। बड्डगबंधो
। भग० ७७२ । आव० ७६४ । प्रण:-छिद्रम् । दक्ष. १५ । वन:बडुतर-बृहत् । नि. चू० दि० १०८ ब।
वनस्पतिकायः । बोष० ३५ । बनम् । सूत्र. ३०७ । (९३५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org