________________
चलउलीकारक ]
आचार्यश्रामानन्दसागरसूरिसङ्कलितः
[विलेहण
विलउलोकारक-विटपोल्लककर्ता-विलोकनाकारको वा। रसविशेषः । प्रभ० १३९ । विलास:-शुभलीला । सूर्य. प्रश्न. ५८ ।
। २९४ । विशिषनेपथ्यरचनादिः । उत्त० ६२६ । विलएत्ति-आरोहयति । पाव० ४०८ ।
विलासिओ-विलासिता-विलाससञ्जातः अस्येति विला. विलओल-(देशी.) लुटाकः । बृ० द्वि० १०५ अ । सिता । जीवा. २७० । विलओलगा-लुटागा । नि० चू• द्वि० २१ अ । विलासिय-विलासितः-जातविलासः । शाता० २३२ । विलक्ख-विलक्षः । आव० ६९३ ।
विलिपइ-अनेकशो लिंपइ । नि. चू• द्वि० ७६ आ। विलक्खोकओ-विलक्षीकृतः । दश०१८ ।
विलिअ-व्यलोक-वैलव्यं दैन्यम् । ज० प्र०२४५। विलग-विलगं गण्डः । बृ. प्र. २६३ अ । विलिए-व्यलीकृतः-सञ्जातव्यलोकः । भग० ६८१ । विलग्ग-विलग्न:-पारूढः । आव० ४३७ ।
विलिखन-लेखन्या मृष्टं कुर्वाणः । अनु० २२३ । विलट्ठी-विष्टिः-आत्मप्रमाणाचतुरगुलम्यूना । ओघ० | विलिज्जति-विसीयते-विनाशमुपयाति । आव० ६१। २१७ ।
विलिया-विनिजंगामः । पिण्ड० ९३ । वीडिता-अकविलपितशब्द प्रलापरूपम् । उत्त० ४२५ । स्मात्तदर्शनामनिता । बृ. द्वि० २०५ बा । विलम्बित-त्रयोविंशतितमं नाट्यम् । ज० प्र. ४१७ । विलिवल- ।नि० चू• प्र० १२१ ब ।
त्रयोविशतितमो नाट्यविधिः । जीवा० २४७ । विलिहमाणे-विलिखन् । भग० ३६५ । विलय-वलक:-दीर्घदारुः, वलय:-वलयाकारः । ज्ञाता०विलीए
।ज्ञाता. २०२ ।
विलोम-विलीनं-जुगुप्सितम् । प्रभ० १६ । विलोनः । विलया-वनिता । दे।
आव० २७४ । विलीनः-मनसः कलिमलपरिणामहेतुः । विलवणया-अतिसगातिभूमिभूयत्तणेण विवित्त चेतसो जीवा० १९७ । जुगुप्सितं संज्ञाकायिकादिकम् । बृ.
णाय फिट्टाणि विविधाणि विलवइ । दश० चू० १५। द्वि० २८६ बा। विलवमाण-विलपत्-आत्तं जल्पन् । शाता• १५७ । | विलीनसंसार-क्षीणसंसारः । आव० ५४६ । ज्ञाता० २४० ।
विलोय-व्यलोकम् । आव० ५७८ । बिलविय-विलपितः आर्तस्वरूपम् । प्रभ० १६.।
विलंगयाम-निर्ग्रन्थ:-अकिञ्चनः । वाचा. ३२९ । विलसिय-विलसितं-नेत्रविकारलक्षणम् । ज्ञाता० १६५। विलुंचण-विलुञ्चनं-लोमाद्यपनयनम् । प्रभ० २५ । विलसितं-द्रतवतिः । ज. प्र. ४१६ ।
विलुपति-विलुम्पति-अविच्छिन्दति । आचा० १२३ । विलाव-विलाप:-आर्तस्वरकरणम् । प्रभ. २० । विलाप: विलक्क-विलुञ्चनं-विच्छिस्या विशवरं वा लुञ्चनम् । शब्दविशेषः । प्रश्न. ४९ ।
पिण्ड० ७६ । विलास-स्थानासनगमनादीनां सुश्लिष्टो यो विशेषोऽसो विलुलिते-लुटिते । नि० चू० द्वि० १६ अ । विलासः । भग० ४७८ । विलास:-नेत्रविकारः। भग, विलेपिका-रन्धितवस्तूविशेषः । उत्त०६१ । ४७८ । विलासो-नेत्रचेष्टा । ज्ञाता० १३ । नेत्रविकारः। विलेव-विशिष्टं-अतिसूक्ष्मरन्ध्राणामपि स्यगनात लेपनं. ज्ञाता. ५७ । नेत्रजो विकारः । शाता० १४४ । लेपः जत्वादिकृतं विधानमुपरिवर्तते येन स तथा विलेपः। विलासः-नेत्रचेष्टा । औप. १३ । विलास:-कान्तिः ।। प्रज्ञा०६.०। औप. ५६ । विलास:-नेत्रविकारः गतिविलासः । भग विलेवी-रब्बा । आव• ४३४ । ४६९ । शृङ्गारः। उत्त० ४२९ । नेत्रचेष्टा । ज० प्र० विलेवीया-बिलेपिका कालिका, उदकविलेपिका । . ११६ । विलासः-स्रोणां चेष्टाविशेषः । ज.प्र. ११६ । प्र० २६७ आ । विलासः-नेत्रविकारः । जीवा० २७६ । विलास:-नेत्रगो 'विलेहण-अनेकशी घट्टनं विलेखनम् । दश. १५२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org